Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
आद्युदात्तः
(४१) आमन्त्रितस्य च । १६५ ।
प०वि०-आमन्त्रितस्य ६ । १ च अव्ययपदम् । अनु०-उदात्त:, आदिरिति चानुवर्तते । अन्वयः - आमन्त्रितस्य चादिरुदात्तः ।
अर्थ:- आमन्त्रितस्य पदस्य चादिरुदात्तो भवति ।
उदा०-देव॑दत्त ! देव॑द॒त्तौ ! देवदत्ता: !
षष्ठाध्यायस्य प्रथमः पादः
आर्यभाषाः अर्थ-(आमन्त्रितस्य) आमन्त्रित= सम्बोधन के पद को (आदि:, उदात्त:) आद्युदात्त होता है ।
उदा०- देवदत्त ! हे एक देवदत्त ! देवदत्तौ । हे दो देवदत्तो ! देवदत्ता: । हे सब देवदत्तो !
सिद्धि-देवदत्त ! देवदत्त + सु । देवदत्त+0 । देवदत्त !
यहां देवदत्त' शब्द से प्रथमा-एकवचन 'सु' प्रत्यय है । साऽऽमन्त्रितम्' (२।३।४८ ) से प्रथमा विभक्ति की आमन्त्रित संज्ञा भी है और उसके एकवचन की 'एकवचनं सम्बुद्धि:' ( २ | ३ | ४९ ) से सम्बुद्धि संज्ञा भी होती है। 'एहस्वात् सम्बुद्धे:' (६/१/६७) से सम्बुद्धि-संज्ञक 'सु' का लोप होता है । देवदत्त ! इस आमन्त्रित पद को इस सूत्र से आद्युदात्त होता है । 'कारकाद् दत्तश्रुतयोरेवाशिषि' (६ 1२1१४८) से प्राप्त अन्तोदात्त स्वर नहीं होता है। ऐसे ही - देवदत्तौ ! देवदत्ता: !
आद्युदात्तः
(४२) पथिमथोः सर्वनामस्थाने । १६६ ।
(इतरेतरयोगद्वन्द्वः) ।
२०१
प०वि० - पथि मथो: ६ । २ सर्वनामस्थाने ७ । १ ।
स०-पन्थाश्च मन्थाश्च तौ पथिमन्थानौ तयोः पथिमथो:
भवति ।
1
अनु० - उदात्तः, आदिरिति चानुवर्तते ।
अन्वयः - पथिमथोः सर्वनामस्थाने आदिरुदात्तः ।
अर्थ:-पथिमथिशब्दयोः सर्वनामस्थाने प्रत्यये परत आदिरुदात्तो