SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आद्युदात्तः (४१) आमन्त्रितस्य च । १६५ । प०वि०-आमन्त्रितस्य ६ । १ च अव्ययपदम् । अनु०-उदात्त:, आदिरिति चानुवर्तते । अन्वयः - आमन्त्रितस्य चादिरुदात्तः । अर्थ:- आमन्त्रितस्य पदस्य चादिरुदात्तो भवति । उदा०-देव॑दत्त ! देव॑द॒त्तौ ! देवदत्ता: ! षष्ठाध्यायस्य प्रथमः पादः आर्यभाषाः अर्थ-(आमन्त्रितस्य) आमन्त्रित= सम्बोधन के पद को (आदि:, उदात्त:) आद्युदात्त होता है । उदा०- देवदत्त ! हे एक देवदत्त ! देवदत्तौ । हे दो देवदत्तो ! देवदत्ता: । हे सब देवदत्तो ! सिद्धि-देवदत्त ! देवदत्त + सु । देवदत्त+0 । देवदत्त ! यहां देवदत्त' शब्द से प्रथमा-एकवचन 'सु' प्रत्यय है । साऽऽमन्त्रितम्' (२।३।४८ ) से प्रथमा विभक्ति की आमन्त्रित संज्ञा भी है और उसके एकवचन की 'एकवचनं सम्बुद्धि:' ( २ | ३ | ४९ ) से सम्बुद्धि संज्ञा भी होती है। 'एहस्वात् सम्बुद्धे:' (६/१/६७) से सम्बुद्धि-संज्ञक 'सु' का लोप होता है । देवदत्त ! इस आमन्त्रित पद को इस सूत्र से आद्युदात्त होता है । 'कारकाद् दत्तश्रुतयोरेवाशिषि' (६ 1२1१४८) से प्राप्त अन्तोदात्त स्वर नहीं होता है। ऐसे ही - देवदत्तौ ! देवदत्ता: ! आद्युदात्तः (४२) पथिमथोः सर्वनामस्थाने । १६६ । (इतरेतरयोगद्वन्द्वः) । २०१ प०वि० - पथि मथो: ६ । २ सर्वनामस्थाने ७ । १ । स०-पन्थाश्च मन्थाश्च तौ पथिमन्थानौ तयोः पथिमथो: भवति । 1 अनु० - उदात्तः, आदिरिति चानुवर्तते । अन्वयः - पथिमथोः सर्वनामस्थाने आदिरुदात्तः । अर्थ:-पथिमथिशब्दयोः सर्वनामस्थाने प्रत्यये परत आदिरुदात्तो
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy