Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१६०
पाणिनीय-अष्टाध्यायी-प्रवचनम् ___स०-स्वप आदिर्येषां ते स्वपादय:, स्वपादयश्च, हिंस् च ते स्वपादिहिंस:, तेषाम्-स्वपादिहिंसाम् (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः)। न इड् विद्यते यस्य स:-अनिट, तस्मिन्-अनिटि (बहुव्रीहि:)। ___अनु०-उदात्त:, लसार्वधातुकम्, आदि:, अन्यतरस्याम् इति चानुवर्तते। 'लसार्वधातुकम्' इति चार्थवशादिह सप्तम्यां विपरिणम्यते।
अन्वयः-स्वपादिहिंसाम् अच्यनिटि लसार्वधातुकेऽन्तरस्याम् आदिरुदात्त:।
अर्थ:-स्वपादीनां हिंसेश्च धातोरजादावनिटि लसार्वधातुके प्रत्यये परतो विकल्पेनादिरुदात्तो भवति, पक्षे च प्रत्ययस्वरेण मध्योदात्तो भवति ।
उदा०-(स्वपादि:) स्वप॑न्ति, स्वपन्ति। श्वसन्ति, श्वसन्ति, इत्यादिकम् । (हिंस:) हिंसन्ति, हिंसन्ति ।
जिष्वप् शये। श्वस प्राणने। अन च। जक्ष भक्षहसनयोः। जागृ निद्राक्षये। दरिद्रा दुर्गतौ। चकासृ दीप्तौ। शासु अनुशिष्टौ। दीधीङ् दीप्तिदेवनयोः । वेवीङ् वेतिना तुल्ये। षस, सस्ति स्वप्ने । वश कान्तौ । चर्करीतं च । हनुङ् अपनयने । इति अदादिगणान्तर्गता: स्वपादयो धातवः ।
आर्यभाषा: अर्थ-(स्वपादिहिंसाम्) स्वप आदि तथा हिंस धातु को (अचि) अजादि (अनिटि) इट् से रहित (लसार्वधातुके) ल-सार्वधातुक प्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से (आदिः, उदात्त:) आधुदात्त होता है और पक्ष में प्रत्यय स्वर से मध्योदात्त होता है।
उदा०-(स्वपादि) स्वप॑न्ति, स्वपन्ति । वे सब सोते हैं। श्वसन्ति, श्वसन्ति । वे सब सांस लेते हैं इत्यादि। (हिंस) हिंसन्ति, हिंसन्ति। वे सब हिंसा करते हैं।
सिद्धि-(१) स्वप॑न्ति । स्वप्+लट् । स्वप्+झि। स्वप्+अन्ति। स्वप्+शप्+अन्ति। स्वप्+o+अन्ति। स्वपन्ति।
यहां त्रिष्वप् शये' (अदा०प०) धातु से लट् प्रत्यय है। इस सूत्र से अजादि, अनिट्, लसार्वधातुक झि (अन्ति) प्रत्यय परे होने पर स्वप्' धातु को आधुदात्त होता है। ऐसे ही-श्वसन्ति, हिंसन्ति।
(२) स्वपन्ति। यहां 'स्वप्' धातु विकल्प पक्ष में आधुदात्त नहीं होता, अपितु 'आद्युदात्तश्च' (३।१।३) से झि (अन्ति) आधुदात्त होता है। अत: इस प्रत्यय स्वर से मध्योदात्त स्वर होता है। ऐसे ही-श्वसन्ति, हिंसन्ति।