Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः
१८५
१८५ अन्तोदात्त-प्रतिषेधः
__ (२७) नृ चान्यतरस्याम् ।१८१। प०वि०-नृ ५ ।१ (लुप्तपञ्चमीनिर्देश:) च अव्ययपदम्, अन्यतरस्याम् अव्ययपदम्।
अनु०-अन्त:, उदात्त:, विभक्तिः , न, झल् इति चानुवर्तते। अन्वय:-नृ झलादिविभक्तिरन्यतरस्यामन्तोदात्ता न।
अर्थ:-नृ' इत्येतस्माद् उत्तरा झलादिर्विभक्तिर्विकल्पेनान्तोदात्ता न भवति।
उदा०-नृभिः, नृभिः । नृभ्याम्, नृभ्याम् । नृभ्यः, नृभ्यः ।
आर्यभाषा: अर्थ-(४) नृ' इस शब्द से उत्तर (झल्) झलादि (विभक्तिः) विभक्ति (अन्यतरस्याम्) विकल्प से (अन्त उदात्त:) अन्तोदात्त (न) नहीं होता है।
उदा०-नृभिः, नृभिः । नरों के द्वारा। नृभ्या॑म्, नृभ्याम् । दो नरों के लिये/से। नृभ्यः, नृभ्यः । सब नरों के लिये/से।
सिद्धि-(१) नभिः। यहां 'न' शब्द से उत्तर झलादि 'भिस्' विभक्ति विकल्प पक्ष में अन्तोदात्त नहीं होती है, अत: यह 'अनुदात्तौ सुपपितौ' (३।१।४) से अनुदात्त होती है। उदात्तादनुदात्तस्य स्वरित:' (८।४।६५) से अनुदात्त के स्थान में स्वरित आदेश होता है। ऐसे ही-नृभ्योम्, नृभ्यः ।
(२) नृभिः । नृ+भिस् । नृभिः ।
यहां नृ' शब्द से उत्तर झलादि 'भिस्' विभक्ति इस सूत्र से अन्तोदात्त होती है। ऐसे ही-नृभ्याम्, नृभ्यः ।
।। इति अन्तोदात्तप्रकरणम् ।।
स्वरित-विधिः अन्तस्वरितम्
(२८) तित् स्वरितम् ।१८२। प०वि०-तित् ११ स्वरितम् १।१ । स०-त इद् यस्य स तित् (बहुव्रीहि:)। अनु०-अन्त इत्यनुवर्तते।