Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१४६
षष्टाध्यायस्य प्रथमः पादः अन्वय:-संहितायाम् अनित्ये आश्चर्यं सुट् ।
अर्थ:-संहितायाम् अनित्येऽर्थे 'आश्चर्यम्' इत्यत्र सुडागमो निपात्यते। अनित्यतया विषयभूतयाऽद्भुतत्वमत्र लक्ष्यते।
उदा०-आश्चर्यं यदि स भुञ्जीत । आश्चर्यं यदि सोऽधीयीत ।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (अनित्ये) अद्भुत अर्थ में (आश्चर्यम्) 'आश्चर्यम्' इस पद में (सुट्) सुट् आगम निपातित है।
उदा०-आश्चर्यं यदि स भुञ्जीत । आश्चर्य है यदि वह रोगी भोजन करे। आश्चर्यं यदि सोऽधीयीत । आश्चर्य है यदि वह बहरा अध्ययन करे।
सिद्धि-आश्चर्यम् । आङ्+चर्+यत्। आ+सुट्+च+य। आ+स्+च+य। आ+श्+च+य। आश्चर्य+सु। आश्चर्यम्।
यहां आङ्-उपसर्ग पूर्वक चर गतौ भक्षणे च' (भ्वा०प०) धातु से वा०- ‘चरेराङि चागुरौं' (३।१।१००) से यत् प्रत्यय है। इस सूत्र से अनित्य अद्भुत अर्थ में ‘चर्' धातु के च-वर्ण से पूर्व सुट्' आगम निपातित है। स्तो: श्चुना श्चुः' (८।४।३९) से सकार को शत्व होता है। निपातनम् (सुट्)
(७५) वर्चस्केऽवस्करः ।१४६ । प०वि०-वर्चस्के ७।१ अवस्कर: ११ । अनु०-संहितायाम्, सुट् इति चानुवर्तते । अन्वय:-संहितायां वर्चस्केऽवस्कर: सुट् ।
अर्थ:-संहितायां विषये वर्चस्केऽर्थे 'अवस्करः' इत्यत्र सुडागमो निपात्यते। कुत्सितं वर्षो वर्चस्कम्, अन्नमलमित्यर्थः ।
उदा०-अवकीर्यते इत्यवस्करोऽन्नमलम्, तत्सम्बन्धाद् देशोऽपि 'अवस्करः' इत्युच्यते।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (वर्चस्के) अन्न-मल अर्थ में (अवस्कर:) 'अवस्करः' इस पद में (सुट्) सुट् आगम निपातित है।
उदा०-अवकीर्यते इत्यवस्करोऽन्नमलम् । जो वायु-बल से नीचे की ओर फेंका जाता है वह 'अवस्कर' अन्न-मल (विष्ठा) होता है। उसके सम्बन्ध से मल-स्थान को भी 'अवस्कर' कहते हैं।