Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
१५४
वेणुश्च परिव्राजकश्च तौ-वेणुपरिव्राजकौ, तयो: - वेणुपरिव्राजकयो: (इतरेतर
योगद्वन्द्वः) ।
अनु०-संहितायाम्, सुट् इति चानुवर्तते ।
अन्वयः -संहितायां वेणुपरिव्राजकयोर्मस्करमस्करिणौ सुट् । अर्थ:-संहितायां विषये वेणुपरिव्राजकयोरर्थयोर्यथासंख्यं 'मस्करमस्करिणौ ' इत्यत्र सुडागमो निपात्यते ।
1
उदा०-(मस्करः) मस्करो वेणुः । ( मस्करी ) मस्करी परिव्राजकः । “न वै मस्करोऽस्यास्तीति मस्करी परिव्राजकः । किं तर्हि ? मा कृत कर्माणि मा कृत कर्माणि, शान्तिर्वः श्रेयसीत्याहा तो मस्करी परिव्राजक: ” (महाभाष्यम् ६।१।१५२) ।
आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि - विषय में (विणुपरिव्राजकयोः) वेणु - दण्ड और परिव्राजक =संन्यासी अर्थ में यथासंख्य ( मस्करमस्करिणौ ) मस्कर और मस्करी पदों में (सुट्) सुट् आगम निपातित है।
उदा०- - ( मस्कर) मस्कर वेणु= दण्ड । (मस्करी) मस्करी परिव्राजक (संन्यासी) ।
“जिसके पास मस्कर (दण्ड ) है वह दण्डधारी पुरुष मस्करी संन्यासी नहीं कहाता है अपितु काम्यकर्म मत करो, काम्य कर्म मत करो, तुम्हारे लिये शान्ति श्रेयसी = कल्याणकारिणी हो ऐसा जो उपदेश करता है, इसलिये परिव्राजक ( संन्यासी) 'मस्करी' कहाता है (महा० ६ । १ । १५२ ) । 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः (गीता) ।
सिद्धि - (१) मस्कर: । माङ् +कृ+अप् । मा+सुट्+कर्+अ। मा+स्+कर्+अ । म+स्+कर्+अ। मस्कर+सु । मस्करः ।
यहां माङ् - पूर्वक 'कृ' धातु से 'ऋदोर' (३ 1३1५७) से करण कारक में 'अप्' प्रत्यय है। इस सूत्र से 'कृ' धातु के क-वर्ण से पूर्व सुट् आगम निपातित है । माङ् को निपातन से ह्रस्व (म) होता है । मा क्रियते = प्रतिषिध्यते पापाचरणं येन सः - मस्करो वेणु: ( दण्ड: ) ।
(२) मस्करी | माड्+कृ+इनि। मा+सुट्+कृ+इन् । म+स्+कर्+इन् । मस्करिन्+सु । मस्करी ।
यहां माङ् - पूर्वक 'कृ' धातु से इनि प्रत्यय और माङ् को ह्रस्वत्व निपातित है । इस सूत्र से 'कृ' धातु के क-वर्ण से पूर्व 'सुट्' आगम होता है।