Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
अन्तोदात्तः
षष्ठाध्यायस्य प्रथमः पादः
अन्तोदात्तप्रकरणम्
१५६
(२) कर्षात्वतो घञोऽन्त उदात्तः । १५६ ।
प०वि० - कर्ष- आत्वत: ६ । १ घञ: ६ । १ अन्त: ११ उदात्त: १ । १ । स०-आद् अस्मिन्नस्तीति - आत्वान् । कर्षश्च आत्वाँश्च एतयोः समाहारः-कर्षात्वत्, तस्य कर्षात्वतः ( समाहारद्वन्द्वः) ।
अन्वयः - कर्षात्वतो घञोऽन्त उदात्तः ।
अर्थ:- कर्षतिधातोराकारवतश्च धातोर्घञन्तस्यान्त उदात्तो भवति । उदा०-(कर्षतिः) कर्ष: । (आत्वान् ) पाक:, त्याग:, रागः, दाय:,
धाय: ।
सूत्रपाठे 'कर्ष:' इति विकृतनिर्देश: कृषतेर्निवृत्त्यर्थः । तौदादिकस्य घञन्तस्य कृषतिधातोर्घञन्तस्य 'कर्ष:' इति 'ग्नित्यादिर्नित्यम्' (६।१।१९१) इत्याद्युदात्त एव भवति ।
आर्यभाषाः अर्थः- ( कर्षात्वतः ) कर्षति (भ्वा०प०) धातु और आकारवान् धातु के (घञः ) घञ्प्रत्ययान्त शब्दों का (अन्तः) अन्तिम अच् (उदात्तः) उदात्त होता है। उदा०- - ( कर्षति) कर्ष: । हल चलाना। (आकारवान् ) पाकः । पकाना । त्याग: । छोड़ना। रा॒गः। रंगना। दाय: । देना । धाय: । धारण-पोषण करना।
सिद्धि-(१) कर्षः । कृष्+घञ् । कर्ष् +अ । कर्ष+सु । कर्षः ।
यहां 'कृष विलेखने' (भ्वा०प०) धातु से 'भावे' (३1३ 1१८) से भाव अर्थ में 'घञ्' प्रत्यय है। 'पुगन्तलघूपधस्य च' (७।३।८६ ) से कृष्' धातु को लघूपधगुण होता है। इस सूत्र से घञन्त कर्ष:' शब्द का अन्तोदात्त स्वर होता है ।
सूत्रपाठ में 'कर्ष' यह विकृत-निर्देश 'कृष विलेखने' (तु० उ० ) धातु के ग्रहण की निवृत्ति के लिये किया है। इससे 'कृष विलेखने' (भ्वा०प०) धातु का ही ग्रहण किया जाता है। तौदादिक 'कृष्' धातु का घञन्त 'कर्ष: ' शब्द 'ज्नित्यादिर्नित्यम्' ( ६ । १ । १९१) से आद्युदात्त ही होता है - कर्षः ।
(२) पाकः । पच्+घञ् । पाच्+अ। पाक्+अ । पाक+सु। पाकः ।
यहां 'डुपचष् पाके' (भ्वा० उ० ) धातु से पूर्ववत् 'घञ्' प्रत्यय है । 'अत उपधाया: ' (७।२।११६) से 'पच्' धातु को उपधावृद्धि होने से यह आकारवान् धातु होती है अत: इस