Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१६०
पाणिनीय-अष्टाध्यायी-प्रवचनम् सूत्र से इसके घनन्त शब्द 'पाक:' को अन्तोदात्त स्वर होता है। चजो: कु घिण्ण्यतो:' (७।३ १५२) से चकार को कुत्व गकार होता है। ऐसे ही त्यज हानौ' (भ्वा०प०) धातु से-त्यागः।
(३) राग: । यहां रज रागे' (भ्वा०3०) धातु से पूर्ववत् घञ् प्रत्यय, 'घनि च भावकरणयोः' (६।४।२७) से अनुनासिक का लोप और 'अत उपधाया:' (७।२।११६) से उपधावृद्धि होती है। शेष कार्य पूर्ववत् है।
(४) दाय: । यहां डुदाइ दाने (जु०उ०) धातु से पूर्ववत् घञ्' प्रत्यय और 'आतो युक् चिण्कृतो.' (७।३।३३) से युक् आगम होता है। ऐसे ही डुधाञ् धारणपोषणयो:' (जु०3०) धातु से-धायः। अन्तोदात्त:
(३) उञ्छादीनां च।१५७। प०वि०-उञ्छ-आदीनाम् ६।३ च अव्ययपदम् । स०-उञ्छ आदिर्येषां ते उञ्छादय:, तेषाम्-उञ्छादीनाम् (बहुव्रीहिः)। अनु०-अन्त:, उदात्त इति चानुवर्तते । अन्वय:-उञ्छादीनां च अन्त उदात्त: । अर्थ:-उञ्छादीनां शब्दानां च अन्त उदात्तो भवति । उदा०-उञ्छ:, म्लेच्छ:, जञ्जः, जल्प: इत्यादिकम् ।
उञ्छ। म्लेच्छ । जञ्ज। जल्प। जप। व्यध । वध । युग कालविशेषे रथाद्युपकरणे च। गरो दृष्येऽबन्तः। वेगवेदवेष्टबन्धाः करणे। स्तुयुद्रुवश्छन्दसि। परिष्टत् । संयुत्। परिद्रुत्। वर्तनि: स्तोत्रे। श्वभ्रे दर: । साम्बतापौ भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगदेहा: । इत्युञ्छादयः ।।
आर्यभाषा: अर्थ-(उञ्छादीनाम्) उच्छ आदि शब्दों का (च) भी (अन्त:) अन्तिम अच् (उदात्त:) उदात्त होता है।
उदा०-उञ्छ:, म्लेच्छ:, जञ्जः, जल्प: इत्यादि।
सिद्धि-(१) उज्छः । यहां उछि उञ्छे' (भ्वा०प०) धातु से पूर्ववत् घञ् प्रत्यय है। इस सूत्र से अन्तोदात्त स्वर होता है। 'अनुदात्तं पदमेकवर्जम्' (६।१।५३) से शेष अनुदात्त होता है। 'इदितो नुम् धातो:' (७।१।५८) से नुम् आगम और उसे स्तो: श्चुना श्चुः' (८।४।३९) से चुत्व अकार होता है।