Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सिद्धि-अवस्करः । अव+कृ+अप् । अव+सुट्+कृ+अ । अव+स्+कर्+अ । अवस्कर + सु । अवस्करः ।
यहां अव-उपसर्ग पूर्वक 'कृ विक्षेपे' (तु०प०) धातु से 'ऋदोरप्' (३1३1५७) से कर्म में 'अप्' प्रत्यय है। इस सूत्र से वर्चस्क = अन्न- मल अर्थ में 'कृ' धातु के क-वर्ण से पूर्व 'सुट्' आगम होता है । 'सार्वधातुकार्धधातुकयोः' (७।३।८४) से 'कृ' धातु को गुण (अ) और उसे 'उरण् रपर : ' (१1१1५० ) से रपरत्व (अर् ) होता है।
१५०
निपातनम् (सुट) -
(७६) अपस्करो रथाङ्गम् ॥ १४७ ॥
प०वि० - अपस्करः १।१ रथाङ्गम् १।१। स०-रथस्य अङ्गम् - रथाङ्गम् (षष्ठीतत्पुरुषः ) । अनु० - संहितायाम्, सुट् इति चानुवर्तते । अन्वयः-संहितायाम् अपस्करः सुड् रथाङ्गम्। अर्थ:-संहितायां विषये अपस्कर इत्यत्र सुडागमो निपात्यते, रथाङ्ग चेत् स भवति ।
उदा० - अपस्करो रथावयवः (चक्रम् ) ।
आर्यभाषाः अर्थ - ( संहितायाम् ) सन्धि - विषय में ( अपस्करः ) 'अपस्करः ' इस पद में (सुट्) सुट् आगम निपातित है ( रथाङ्गम् ) यदि वह रथ का अवयव हो । उदा० - अपस्करो रथावयवः (पहिया ) ।
सिद्धि
द- अपस्करः । अप+कृ+अप्। अप+सुट्+कृ+अ। अप+स्+कर्+अ। अपस्करः । यहां अप-उपसर्गपूर्वक 'कृ विक्षेपे' (तु०प०) धातु से 'ऋदोरप्' (३1३1५७) से कर्म-कारक में 'अप्' प्रत्यय है। इस सूत्र से रथाङ्ग अर्थ में 'कृ' धातु के क-वर्ण से पूर्व सुट् आगम होता है। शेष कार्य पूर्ववत् है । अपकीर्यते इत्यपस्करो रथाङ्गम् । जिसे आवश्यकता अनुसार रथ से दूर हटाया जाता है वह अपस्कर (रथ का चक्र ) ।
निपातनम् (वा सुट ) -
(७७) विष्किरः शकुनौ वा ॥ १४८ ॥
प०वि०-विष्किरः १।१ शकुनौ ७ ।९ वा अव्ययपदम् । अनु०-संहितायाम्, सुट् इति चानुवर्तते । अन्वयः -संहितायां शकुनौ विष्किरो वा सुट् ।