Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१४४
पाणिनीय-अष्टाध्यायी- प्र
-प्रवचनम्
अर्थ:-संहितायां विषये प्रतेरुपाच्च उत्तरस्मिन् हिंसायामर्थे किरती परत: कात् पूर्वः सुडागमो भवति ।
उदा०-(प्रति:) प्रतिस्कीर्णं हं ते वृषल ! भूयात् । (उप) उपस्कीर्णं हं ते वृषल ! भूयात् । हे वृषल ! ते हिंसानुबद्धो विक्षेपो भूयादित्यर्थः ।
आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि - विषय में (प्रतेः) प्रति और ( उपात्) उप-उपसर्ग से (च) भी उत्तर (हिंसायाम् ) हिंसा अर्थ में विद्यमान (किरतौ) कृ धातु परे होने पर (कात्) क-वर्ण से (पूर्व:) पहले (सुट्) सुट् आगम होता है।
उदा०- - (प्रति) प्रतिस्कीर्णं हं ते वृषल ! भूयात् । (उप) उपस्कीर्णं हं ते वृषल ! भूयात् । हे वृषल = -नीच तेरा हिंसायुक्त विक्षेप (बिखराव ) हो। हम् - कोप- द्योतक है।
सिद्धि-प्रतिस्कीर्णम् । प्रति + कृ + क्त । प्रति+सुट् +कृ+त। प्रति + स् + किर्+त । प्रति+स्+किर्+न । प्रति+स्+की+ण । प्रतिस्कीर्ण+सु । प्रतिस्कीर्णम् ।
यहां प्रति-उपसर्ग से उत्तर 'कृ विक्षेपे' (तु०प०) धातु से 'क्त' प्रत्यय है। इस सूत्र से हिंसार्थक 'कृ' धातु के क-वर्ण से पूर्व सुट् आगम होता है। 'ऋत इद्धातोः ' ( ७ 1१11०० ) से इत्त्व और उसे 'उरण् रपरः' (१1१1५०) से रपरत्व होकर 'रदाभ्यां निष्ठातो०' (८/२/४२ ) से निष्ठा - तकार को नत्व और 'रषाभ्यां नो णः समानपदे (८/४ 1१) से णत्व होता है। ऐसे ही उपस्कीर्णम् ।
सुट् -
(६६) अपाच्चतुष्पाच्छकुनिष्वालेखने | १४० |
प०वि०-अपात् ५ ।१ चतुष्पात् - शकुनिषु ७ । ३ आलेखने ७ । १ । स०-चत्वारः पादा यस्य स चतुष्पात्, ते चतुष्पादः, चतुष्पादश्च शकुनयश्च ते-चतुष्पाच्छकुनय:, तेषु चतुष्पाच्छकुनिषु (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) ।
अनु०-संहितायाम्, सुट्, कात् पूर्वः, किरताविति चानुवर्तते । अन्वयः-संहितायाम् अपात् चतुष्पात् - शकुनिष्वालेखने किरतौ कात्
पूर्वः सुट् ।
अर्थ:-संहितायां विषये अपाद् उत्तरस्मिन् चतुष्पात् - शकुनिविषयके आलेखनेऽर्थे किरतौ परत: कात् पूर्वः सुडागमो भवति ।