Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१४६
पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (कुस्तुम्बुरूणि) कुस्तम्बुरु' इस पद में (सुट्) सुट् आगम निपातित है।
उदा०-कुत्सितानि तुम्बुरूणि-कुस्तुम्बुरूणि । तेन्दू नामक पेड़ के निन्दित फल।
सिद्धि-कुस्तुम्बुरु । कु+तुम्बुरु । कु+सुट्+तुम्बुरु । कु+स्+तुम्बुरु । कुस्तुम्बुरु+सु। कुस्तुम्बुरु।
यहां कु' और 'तुम्बुरु' शब्दों का कुगतिप्रादयः' (२।२।१८) से तत्पुरुष समास है। इस सूत्र से तुम्बुरु' शब्द के त-वर्ण से पूर्व 'सुट्’ आगम निपातित है। निपातनम् (सुट)
(७१) अपरस्पराः क्रियासातत्ये।१४२। प०वि०-अपरस्परा: १३ क्रियासातत्ये ७।१।
स०-सततम्=निरन्तरम्, सततस्य भावः सातत्यम्। क्रियाया: सातत्यम् इति क्रियासातत्यम्, तस्मिन्-क्रियासातत्ये। क्रियाया नैरन्तर्यमित्यर्थ: (षष्ठीतत्पुरुषः)।
अनु०-संहितायाम्, सुट् इति चानुवर्तते। अन्वय:-संहितायां क्रियासातत्येऽपरस्परा: सुट् ।
अर्थ:-संहितायां विषये क्रियासातत्येऽर्थेऽपरस्परा इत्यत्र सुडागमो निपात्यते।
उदा०-अपरे च परे च ते अपरस्परा: । अपरस्परा: सार्था गच्छन्ति। सततम्-अविच्छेदेन गच्छन्तीत्यर्थः ।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (क्रियासातत्ये) क्रिया की निरन्तरता अर्थ में (अपरस्परा:) 'अपरस्परा’ इस पद में (सुट्) सुट् आगम निपातित है।
उदा०-अपरस्परा: सार्था गच्छन्ति। सार्थ व्यापारी-समूह इस महापथ पर निरन्तर जाते हैं।
सिद्धि-अपरस्परा:। अपर+जस्+पर+जस्। अपर+पर। अपर+सुट्+पर। अपर+स्+पर। अपरस्पर+जस् । अपरस्पराः ।
यहां अपर और पर शब्दों का चार्थे द्वन्द्वः' (२।२।२९) से द्वन्द्वसमास है। इस सूत्र से पर' शब्द के प-वर्ण से पूर्व सुट् आगम निपातित है। 'अल्पान्तरम्' (२।२।३४) से द्वन्द्वसमास में 'पर' शब्द का पूर्वनिपात प्राप्त है किन्तु इसी निपातन से उसका परनिपात समझना चाहिये।