SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४६ पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (कुस्तुम्बुरूणि) कुस्तम्बुरु' इस पद में (सुट्) सुट् आगम निपातित है। उदा०-कुत्सितानि तुम्बुरूणि-कुस्तुम्बुरूणि । तेन्दू नामक पेड़ के निन्दित फल। सिद्धि-कुस्तुम्बुरु । कु+तुम्बुरु । कु+सुट्+तुम्बुरु । कु+स्+तुम्बुरु । कुस्तुम्बुरु+सु। कुस्तुम्बुरु। यहां कु' और 'तुम्बुरु' शब्दों का कुगतिप्रादयः' (२।२।१८) से तत्पुरुष समास है। इस सूत्र से तुम्बुरु' शब्द के त-वर्ण से पूर्व 'सुट्’ आगम निपातित है। निपातनम् (सुट) (७१) अपरस्पराः क्रियासातत्ये।१४२। प०वि०-अपरस्परा: १३ क्रियासातत्ये ७।१। स०-सततम्=निरन्तरम्, सततस्य भावः सातत्यम्। क्रियाया: सातत्यम् इति क्रियासातत्यम्, तस्मिन्-क्रियासातत्ये। क्रियाया नैरन्तर्यमित्यर्थ: (षष्ठीतत्पुरुषः)। अनु०-संहितायाम्, सुट् इति चानुवर्तते। अन्वय:-संहितायां क्रियासातत्येऽपरस्परा: सुट् । अर्थ:-संहितायां विषये क्रियासातत्येऽर्थेऽपरस्परा इत्यत्र सुडागमो निपात्यते। उदा०-अपरे च परे च ते अपरस्परा: । अपरस्परा: सार्था गच्छन्ति। सततम्-अविच्छेदेन गच्छन्तीत्यर्थः । आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (क्रियासातत्ये) क्रिया की निरन्तरता अर्थ में (अपरस्परा:) 'अपरस्परा’ इस पद में (सुट्) सुट् आगम निपातित है। उदा०-अपरस्परा: सार्था गच्छन्ति। सार्थ व्यापारी-समूह इस महापथ पर निरन्तर जाते हैं। सिद्धि-अपरस्परा:। अपर+जस्+पर+जस्। अपर+पर। अपर+सुट्+पर। अपर+स्+पर। अपरस्पर+जस् । अपरस्पराः । यहां अपर और पर शब्दों का चार्थे द्वन्द्वः' (२।२।२९) से द्वन्द्वसमास है। इस सूत्र से पर' शब्द के प-वर्ण से पूर्व सुट् आगम निपातित है। 'अल्पान्तरम्' (२।२।३४) से द्वन्द्वसमास में 'पर' शब्द का पूर्वनिपात प्राप्त है किन्तु इसी निपातन से उसका परनिपात समझना चाहिये।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy