________________
षष्टाध्यायस्य प्रथमः पादः
१४७
१४७ निपातनम् (सु)
(७२) गोष्पदं सेवितासेवितप्रमाणेषु।१४३। प०वि०-गोष्पदम् १।१ सेवित-असेवित-प्रमाणेषु ७।३ ।
स०-न सेवितम्-असेवितम्। सेवितं च असेवितं च प्रमाणं च तानि-सेवितासेवितप्रमाणानि, तेषु-सेवितासेवितप्रमाणेषु (नगर्भितइतरेतरयोगद्वन्द्व:)।
अनु०-संहितायाम्, सुट् इति चानुवर्तते। अन्वय:-संहितायां सेवितासेवितप्रमाणेषु गोष्पदं सुट् ।
अर्थ:-संहितायां विषये सेवितासेवितप्रमाणेष्वर्थेषु गोष्पदम् इत्यत्र सुडागमो निपात्यते।
उदा०-(सेवितम्) गोष्पदो देश:। गाव: पद्यन्ते यस्मिन् देशे स गोभि: सेवितो देशो गोष्पद इत्युच्यते। (असेवितम्) अगोष्पदान्यरण्यानि । (प्रमाणम्) गोष्पदमात्रं क्षेत्रम्, गोष्पदपूरं वृष्टो देवः ।
आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (सेवितासेवितप्रमाणेषु) सेवित, असेवित और प्रमाण अर्थों में (गोष्पदम्) 'गोष्पदम्' इस पद में (सुट्) सुट् आगम निपातित है।
उदा०-(सेवित) गोष्पदो देश: । जिस देश में गौवें घूमती हैं वह गौओं के द्वारा सेवित देश। (असेवित) अगोष्पदान्यरण्यानि। गौओं के द्वारा असेवित देश अर्थात् वे महारण्य जहां गौओं का जाना अत्यन्त असम्भव है। (प्रमाणम्) गोष्पदमात्रं क्षेत्रम्। गौओं के पांवों की लम्बाई प्रमाण खेत। गोष्पदपूरं वृष्टो देवः । गौ के खुर-भर प्रमाण की इन्द्रदेव ने वर्षा की।
सिद्धि-(१) गोष्पदम् । गो+डस्+पद+सु । गो+सुट्+पद । गो+स्+पद । गो+ए+पद। गोष्पद+सु। गोष्पदम्।
यहां गो और पद शब्दों का 'षष्ठी (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से सेवित, असेवित और प्रमाण अर्थों में सुट् आगम और उसे षत्व निपातित है। गाव: पद्यन्ते यस्मिन् देशे स:-गोष्पद: । यहां पुंसि संज्ञायां घ: प्रायेण' (३।३।११८) से अधिकरण कारक में घ' प्रत्यय है।
(२) अगोष्पदम् । यहां असेवित अर्थ के बल से गोष्पद' शब्द में नञ्तत्पुरुष समास है।