________________
१४८
पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) गोष्पदमात्रम् । यहां 'गोष्पद' शब्द से 'प्रमाणे द्वयसज्दनमात्रच:' (५।२।३७) से प्रमाण अर्थ में मात्रच्' प्रत्यय है।
(४) गोष्पदपूरम् । यहां वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् (३।४।३२) से पूरि' धातु से वर्ष-प्रमाण अर्थ में णमुल्' प्रत्यय है। निपातनम् (सुट)
_ (७३) आरपदं प्रतिष्ठायाम्।१४४। प०वि०-आस्पदम् १।१ प्रतिष्ठायाम् ७१। अनु०-संहितायाम्, सुट् इति चानुवर्तते। अन्वय:-संहितायां प्रतिष्ठायाम् आस्पदं सुट्।
अर्थ:-संहितायां विषये प्रतिष्ठायामर्थे 'आस्पदम्' इत्यत्र सुडागमो निपात्यते । आत्मयापनाय=प्राणधारणाय यत् स्थानं सा प्रतिष्ठा इत्युच्यते।
उदा०-आस्पदमनेन लब्धम्।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (प्रतिष्ठायाम्) प्रतिष्ठा अर्थ में (आस्पदम्) 'आस्पदम्' इस पद में (सुट्) सुट् आगम निपातित है। आत्मयापन-जीवनयापन के लिये जो स्थान है उसे प्रतिष्ठा' कहते हैं।
उदा०-आस्पदमनेन लब्धम् । इसने जीवन-यापन के लिये स्थान प्राप्त कर लिया है।
सिद्धि-आस्पदम् । आड्+पद्+घ । आ+सुट्+पद्+अ। आ+स्+पद्+अ। आस्पद+सु। आस्पदम्।
यहां आङ्-उपसर्गपूर्वक ‘पद गतौ' (दि०आ०) धातु से 'पुंसि संज्ञायां घ: प्रायेण' (३।३।११८) से 'घ' प्रत्यय है। इस सूत्र से प्रतिष्ठा अर्थ में 'पद' शब्द के प-वर्ण से पूर्व सुट् आगम निपातित है। सूत्रोक्त निपातन से यह नपुंसकलिङ्ग होता है। निपातनम् (सु)
__ (७४) आश्चर्यमनित्ये ।१४५ । प०वि०-आश्चर्यम् १।१ अनित्ये ७।१। स०-न नित्यम् अनित्यम्, तस्मिन्-अनित्ये (नञ्तत्पुरुषः)। अनु०-संहितायाम्, सुट् इति चानुवर्तते।