Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१११
षष्ठाध्यायस्य प्रथमः पादः अन्वयः-संहितायां तस्मात् {पूर्वसवर्णदीर्घात्} शस: पुंसि नः।
अर्थ:-संहितायां विषये तस्मात् पूर्वोक्तसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य स्थाने पुंसि नकारादेशो भवति।
उदा०-वृक्षान् । अग्नीन् । वायून्। कर्तृन्। हर्तृन्।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (तस्मात्) उस पूर्वोक्त सवर्ण दीर्घ एकादेश से उत्तर (शस:) शस् के अवयव सकार के स्थान में (पुंसि) पुंलिङ्ग में (न:) नकार आदेश होता है।
उदा०-वृक्षान् । सब वृक्षों को। आनीन् । सब अग्नियों को। वायून् । सब वायुओं को। कर्तृन् । सब कर्ताओं को । हर्तृन् । सब हर्ताओं को।
सिद्धि-(१) वृक्षान् । वृक्ष+शस् । वृक्ष+अस् । वृक्षास् । वृक्षान्।
यहां प्रथमयो: पूर्वसवर्णः' (६।१।९९) से पूर्वसवर्ण दीर्घ रूप (आ) एकादेश होकर इस सूत्र से 'शस्' के सकार को नकार आदेश होता है।
(२) अग्नीन् । अग्नि+शस् । अग्नि+अस् । आनीस् । अग्नीन् ।
यहां पूर्ववत् पूर्वसवर्ण दीर्घ (ई) एकादेश होकर इस सूत्र से 'शस्' के सकार को नकार आदेश होता है।
(३) वायून् । वायु+शस् । वायु+अस् । वायूस् । वायून् ।
यहां पूर्ववत् पूर्वसवर्ण दीर्घ (ऊ) एकादेश होकर इस सूत्र से 'शस्' के सकार को नकार आदेश होता है।
(४) कर्तृन् । कर्तृ+शस् । कर्तृ+अस् । कर्तृस् । कर्तृन्।
यहां पूर्ववत् पूर्वसवर्ण दीर्घ (ऋ) एकादेश होकर इस सूत्र से 'शस्’ के सकार को नकार आदेश होता है। ऐसे ही हर्तृ शब्द से-हर्तन् । पूर्वसवर्णदीर्घ-प्रतिषेधः
(३२) नादिचि।१०३। प०वि०-न अव्ययपदम्, आत् ५।१ इचि ७।१। अनु०-संहितायाम्, एक:, पूर्वपरयो:, दीर्घ:, पूर्वसवर्ण इति चानुवर्तते। अन्वय:-संहितायाम् आद् इचि पूर्वपरयो: पूर्वसवर्णो दीर्घ एको न।
अर्थ:-संहितायां विषयेऽवर्णाद् इचि परत: पूर्वपरयो: स्थाने पूर्वसवर्णदीर्घ एकादेशो न भवति।