Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१३६
पाणिनीय-अष्टाध्यायी-प्रवचनम् . स०-एतच्च तच्च तौ-एतत्तदौ, तयोः-एतत्तदोः (इतरेतरयोगद्वन्द्वः) । सोर्लोप: सुलोप: (षष्ठीतत्पुरुषः) । न विद्यते को ययोस्तौ-अकौ, तयो:-अको: (बहुव्रीहिः)। नञः समास इति नसमासः, न नञ्समास इति अनञ्समासः, तस्मिन्-अनसमासे (षष्ठीतत्पुरुषगर्भितनञ्तत्पुरुषः)।
अनु०-संहितायाम् इत्यनुवर्तते। अन्वयः-संहितायां हलि अनसमासेऽकोरेतत्तदो: सुलोपः।
अर्थ:-संहितायां विषये हलि परतोऽनङ्समासे वर्तमानयो: ककाररहितयोरेतत्तदो: शब्दयो: सु-लोपो भवति ।
उदा०-(एतत्) एष ददाति, एष भुङ्क्ते। (तत्) स ददाति, स
भुङ्क्ते।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (हलि) हल्-वर्ण परे होने पर (अनसमासे) नसमास से भिन्न (अको:) अकच् प्रत्यय से रहित (एतत्तदो:) एतत् और तत् शब्दों से सम्बन्धित (सुलोप:) सु' प्रत्यय का लोप होता है।
उदा०-(एतत्) एष ददाति । यह देता है। एष भुङ्क्ते। यह खाता-पीता है। (तत्) स ददाति । वह देता है। स भुङ्क्ते । वह खाता-पीता है।
सिद्धि-एष ददाति । एतत्+सु। एत अ+स्। एष+स् । एषस्+ददाति । एषo+ददाति। एष ददाति।
यहां प्रथम एतत्' शब्द से 'सु' प्रत्यय है। 'त्यदादीनाम:' (७।२।१०२) से एतत्' के तकार को अकार आदेश और उसे 'अतो गुणे (६।१४९५) से पूर्वरूप एकादेश होता है। तदो: स: सावनन्त्ययोः' (७।२।१०६) से एतत्' के अनन्त्य तकार को सकार आदेश और 'आदेशप्रत्यययोः' (८।३।५९) से उसे षत्व होता है। एषस्+ददाति' ऐसी स्थिति में हल्-वर्ण (द) परे होने पर इस सूत्र से 'सु' का लोप होता है। ऐसे ही-एष भुङ्क्ते। ऐसे ही तत्' शब्द से-स ददाति, स भुङ्क्ते। बहुलं सु-लोपः
(६१) स्यश्छन्दसि बहुलम्।१३२। प०वि०-स्य: १।१ (षष्ठ्यर्थे) छन्दसि ७ ।१ बहुलम् १।१। अनु०-संहितायाम्, सुलोप:, हलि इति चानुवर्तते। अन्वय:-संहितायां छन्दसि हलि स्यो बहुलं सुलोपः ।