Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
१३४
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-संहितायां विषयेऽचि परतः प्लुत ई३ - वर्णोऽप्लुतवद् भवति,
चाक्रवर्मणस्याचार्यस्य मतेन ।
उदा० - अस्तु ही ३त्यब्रूताम् अस्तु हि३ इत्यब्रूताम् । चिनुही३दम्, चिनु हि३ इदम् ।
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (अचि) अच्-वर्ण परे होने पर (ई३) प्लुत ई३ वर्ण (अप्लुतवत्) अप्लुत के तुल्य होता है, (चाक्रवर्मणस्य) चाक्रवर्मण आचार्य के मत में |
उदा०
० - अस्तु हीत्यब्रूताम् ( चा० ) अस्तु हि३ इत्यब्रूताम् (पा०)। अच्छा ! उन दोनों ने 'हि' ऐसा कहा। चिनुही३दम् (चा० ) चिनु हि३ इदम् (पा० ) । तू इसे चुन । सिद्धि - (१) ही ३ति । हि+इति । ही३ति ।
यहां 'हि' शब्द का ई३ वर्ण इस सूत्र से चाक्रवर्मण आचार्य के मत में अप्लुतवत् होता है । अप्लुतवत् होने से 'प्लुतप्रगृह्या अचि नित्यम्' (६ । १ । १२२ ) से प्रकृतिभाव नहीं होता है अपितु 'अकः सवर्णे दीर्घः' (६ । १1९८ ) से पूर्व - पर के स्थान में दीर्घरूप (ई३) एकादेश होता है। ऐसे ही - चिनुही ३दम् ।
(२) हि३इति। यहां हि३ शब्द इ३ वर्ण पाणिनि मुनि के मत में अप्लुतवत् नहीं होता है अपितु प्लुतवत् ही रहकर प्लुतप्रगृह्या अचि नित्यम्' (६ । १ । १२२) से प्रकृतिभाव से रहता है।
यहां चाक्रवर्मण का ग्रहण विकल्प के लिये किया गया है। यह सूत्र उपस्थित = अनार्ष इति तथा अनुपस्थित=आर्ष (वैदिक) 'इति' शब्द परे होने पर भी विकल्प विधान करता है, अत: यह उभयत्र - विभाषा है।
उत्-आदेशः
(५९) दिव उत् । १३० |
प०वि०-दिवः ६ |१ उत् १।१।
अनु० - संहितायाम् इत्यनुवर्तते । 'एङ: पदान्तादति' (६ । १ । १०६ ) इत्यस्माद् इति मण्डूकोत्प्लुत्याऽनुवर्तते, तच्चार्थवशात् पदान्तात् षष्ठ्यां विपरिणम्यते ।
अन्वयः -संहितायां दिवः पदान्तस्य उत् ।
अर्थ :- संहितायां विषये दिवः पदान्तस्य उत्= उकारादेशो भवति । उदा०-दिवि कामो यस्य स: द्युकाम, घुमान् । विमलघु दिनम् । द्युभ्याम्। द्युभिः।