Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः
११७
पूर्वरूप-एकादेशः
(३८) ङसिङसोश्च ।१०६ । प०वि०-ङसि-डसो: ७ ।२ च अव्ययपदम् ।
स०-डसिश्च डस् च तौ ङसिङसौ, तयो:-ङसिङसोः (इतरेतरयोगद्वन्द्व:)।
अनु०-संहितायाम्, एकः, पूर्वपरयो:, पूर्वः, एड:, अति इति चानुवर्तते।
अन्वय:-संहितायाम् एडो ङसिङसोश्चाति पूर्वपरयो: पूर्व एकः ।
अर्थ:-संहितायां विषये एङ उत्तरयोर्डसिङसोश्चाति परत: पूर्वपरयो: स्थाने पूर्वरूप एकादेशो भवति ।
उदा०-(ङसि) अग्नेरागच्छति, वायोरागच्छति। (डस्) अग्ने: स्वम्, वायोः स्वम्।
आर्यभाषा: अर्थ-(संहितायाम्) संन्धि-विषय में (एड:) एङ् वर्ण से उत्तर (ङसिङसो:) ङसि और डस् प्रत्ययविषयक (अति) अ-वर्ण परे होने पर (च) भी (पूर्वपरयो:) पूर्व-पर के स्थान में (पूर्व:) पूर्वरूप (एक:) एकादेश होता है।
उदा०-(डसि) अग्नेरागच्छति । अग्नि से {प्रकाश) आता है। वायोरागच्छति। वायु से स्पशी आता है। (डस्) अग्ने: स्वम् । अग्नि का स्व-धन। वायो: स्वम् । वायु का स्व-धन।
सिद्धि-(१) अग्ने: । अग्नि+डसि । अग्नि+अस् । अग्ने+अस् । अग्ने+स्। आनेः।
यहां 'अग्नि' शब्द से 'डसि' प्रत्यय है। 'घेर्डिति' (७।३।१११) से 'अग्नि' शब्द को गुण (ए) होता है। इस सूत्र से 'अग्ने' के एड्-वर्ण (ए) से उत्तर ङसि प्रत्यय विषयक अ-वर्ण परे होने पर पूर्व-पर के स्थान में पूर्वरूप (ए) एकादेश होता है। ऐसे ही 'डस्' प्रत्यय में भी-आनेः।
(२) वायोः । वायु+डसि । वायु+अस् । वायो+अस् । वायो+स् । वायोः । ___ यहां वायु शब्द से ङसि प्रत्यय है और पूर्ववत् उसे गुण (ओ) होता है। इस सूत्र से वायो के एङ् वर्ण (ओ) से उत्तर डसि प्रत्ययविषयक अ-वर्ण परे होने पर पूर्व-पर के स्थान में पूर्वरूप (ओ) एकादेश होता है। ऐसे ही ‘डस्' प्रत्यय में भी-वायोः।