Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः
१२६
अर्थ :- संहितायां विषे इन्द्रशब्दस्थेऽचि परतो गोरेङ: स्थानेऽवङ्
आदेशो भवति ।
उदा० - गवेन्द्रः ।
आर्यभाषा: अर्थ- (संहितायाम्) सन्धि - विषय में (इन्द्रे) इन्द्र शब्द में अवस्थित (अचि) अच्-वर्ण परे (च) भी (गो:) गो शब्द के (एङ: ) एङ्-वर्ण के स्थान में (अवङ्) अवङ् आदेश होता है ।
उदा० - गवेन्द्रः । गौओं का राजा ( सांड) |
सिद्धि-गवेन्द्रः । गो+इन्द्र। ग् अवङ्+इन्द्र । गव+इन्द्र | गवेन्द्र + सु । गवेन्द्रः । यहां इन्द्र शब्द में अवस्थित अच्-वर्ण (इ) परे होने पर 'गो' शब्द के एङ् वर्ण (ओ) को इस सूत्र से अवङ् आदेश होता है। तत्पश्चात् 'आद्गुण:' ( ६ 1१1८५) से गुणरूप (ए) एकादेश होता है।
प्रकृतिभावः
(५३) प्लुतप्रगृह्या अचि नित्यम् | १२४ | प०वि० - प्लुत- प्रगृह्या: १ । ३ अचि ७ । १ नित्यम् १।१ । स०-प्लुताश्च प्रगृह्याश्च ते प्लुतप्रगृह्या: ( इतरेतरयोगद्वन्द्वः) । अनु० - संहितायाम् प्रकृत्या इति चानुवर्तते । अन्वयः - संहितायां प्लुतप्रगृह्या अचि नित्यं प्रकृत्या । अर्थ:-संहितायां विषये प्लुताः प्रगृह्यसंज्ञकाश्च शब्दा अति परतो नित्यं प्रकृत्या भवन्ति ।
1
उदा०- (प्लुताः ) देवदत्त ३ अत्र न्वसि ? यज्ञदत्त ३ इदमानय । (प्रगृह्या:) अग्नी इति । वायू इति । खट्वे इति । माले इति ।
1
आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि - विषय में (प्लुतप्रगृह्याः) प्लुत और प्रगृह्यसंज्ञक शब्द (अचि) अच् वर्ण परे होने पर ( नित्यम् ) सदा (प्रकृत्या) प्रकृतिभाव से रहते हैं अर्थात् वहां इस संहिता प्रकरण में विहित कार्य नहीं होता है ।
उदा०- (प्लुत) देवदत्त३ अत्र न्वसि ? हे देवदत्त३ क्या तू यहां है ? यज्ञदत्त इदमानय । हे यज्ञदत्त३ तू यह वस्तु ला । (प्रगृह्य) अग्नी इति । अग्नी यह शब्द । वायू इति । वायू यह शब्द । खट्वे इति । खट्वे यह शब्द । माले इति । माले यह शब्द ( उसने कहा ) ।