Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
६४
पाणिनीय-अष्टाध्यायी- प्रवचनम्
एकादेशस्यासिद्धत्वम्
(१५) षत्वतुकोरसिद्धः । ८६ ।
प०वि० - षत्व - तुको: ७ । २ असिद्धः १ ।१ ।
स०-षत्वं च तुक् च षत्वतुकौ, तयो:- षत्वतुको: (इतरेतरयोगद्वन्द्वः) । न सिद्ध:-असिद्ध: (नञ्तत्पुरुषः ) । असिद्धः - अन्निष्पन्न इत्यर्थः । अनु०-संहितायाम्, एकः, पूर्वपरयोरिति चानुवर्तते । अन्वयः - संहितायां षत्वतुको: पूर्वपरयोरेकोऽसिद्ध: । अर्थ:-संहितायां विषये षत्वे तुकि च कर्त्तव्ये यः पूर्वपरयोर्वर्णयोः स्थाने एकादेशः सोऽसिद्धो भवति ।
उदा०- ( षत्वे) कोऽसिचत् कोऽस्य, योऽस्य, कोऽस्मै, योऽस्मै । (तुकि) अधीत्य प्रेत्य ।
आर्यभाषा: अर्थ- (संहितायाम् ) सन्धि - विषय में (षत्वतुंकोः) षत्वविधि, और तुक् - विधि के करने में (पूर्वपरयोः) पूर्व और पर वर्ण के स्थान में किया हुआ (एक) एकादेश (असिद्ध:) असिद्ध होता है, न किया हुआ समझा जाता है 1
उदा०
- ( षत्वविधि) कोऽसिचत् । किसने सींचा। कोऽस्य । इसका कौन है। योऽस्य । इसका जो है । कोऽस्मै । इसके लिये कौन है । योऽस्मै । इसके लिये जो है । (तुविधि) अधीत्य | पढ़कर। प्रेत्य । मरकर ।
सिद्धि - (१) कोऽसिचत् । क+सु+असिच् । क+रु + असिचत् । क + र् + असिचत् । क+उ+असिचत्। को+असिच् । कोऽसिचत् ।
यहां 'क' शब्द से ‘स्वौजस्०' (४।१।२) से सु' प्रत्यय, 'ससजुषो रु:' (८ / २ /६६) से सकार को रुत्व, अतो रोरप्लुतादप्लुते ( ६ । १ । ११०) से उत्व, 'आद्गुण:' (६ 1१1८५) से अकार, उकार को गुणरूप (ओ) एकादेश और 'एड: पदान्तादति' (६ |१|१०६) से अकार को पूर्वरूप एकादेश होता है। 'को+सिचत्' इस अवस्था में 'इणः ष:' ( ८1 ३ 1३९ ) से षत्व प्राप्त होता है। इस सूत्र से उक्त एकादेश को असिद्ध = अनिष्पन्न होकर षत्व नहीं होता है। ऐसे ही-कोऽस्य, योऽस्य, कोऽस्मै, योऽस्मै ।
(२) अधीत्य । अधि + इङ् + क्त्वा । अधि + इ + ल्यप् । अधी+य। अधी तुक्+य । अधीत्+य। अधीत्य+सु । अधीत्य +0 | अधीत्य |
यहां नित्य अधि-उपसर्ग पूर्वक (इङ् अध्ययने' (अदा० आ०) धातु से समानकर्तृकयोः पूर्वकाले' (३।४।२१) से क्त्वा प्रत्यय और उसे 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७/१/३७ )