Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था० ८ सू. ४७ योजनमाननिरूपणम्
१५५ टीका--' मागहस्स णं ' इत्यादि--
मागधस्य-मगधदेशभयस्य खलु योजनस्य-अध्यमानविशेषस्य अष्ट धनुस्सहस्राणि अष्टसहस्रसंख्यकानि धषि निधत्तं निकाचितं निश्चितं प्रमाणं प्रज्ञप्तमिति । इदं च प्रमाणं परमाण्यादिना क्रमेण विज्ञेयम् । तदुक्तम्--" परमाणू तसरेण रहरेणू अग्गयं च बालस्स ।
लिक्खा जूया य जवो अट्ठ गुणविवडिया कमसो ॥१॥" छाया--परमाणुस्त्रसरेणू रथरेणुरग्रंच बालस्य ।
लिक्षा यूका च यवोऽष्टगुण विवद्धि ताः क्रमशः ॥१॥ इति ।
अयमर्थः-परमाणुः अनन्तानन्तानां मूक्ष्मपरमाणूनां समुदायः । अयं चैको. व्यावहारिकः परमाणुरिति उध्वरेण्यादि भेदा अपि अनेनैव संगृहीता बोध्याः । स परमाणुरष्टभिर्गुणितस्त्रसरेणु:-त्रस्यतिगच्छति पौरस्त्यादि वायुमेरितो यः स इति । त्रसरेणुरष्टगुणितो रथरेणुः प्रथगमनोरखातो भवति । रथरेणुरष्ट. गुणित एकं वालाग्रं भवति । अष्टौ बालाग्राणि एका लिक्षा, अष्टौ लिक्षा एका ___ "मागहस्स णं जोयणस्स अट्ठ धणुसहस्साइं" इत्यादि
टोकार्थ-मगध देशके योजनका प्रमाण आठ हजार धनुषका कहा गया है, यह प्रमाण परमाणु आदिके प्रमाण क्रमसेहोता है-परमाणु आदिका प्रमाण इस प्रकारसे है--" परमाणू तसरेणू रहरेणू" इत्यादि । ___ अनन्तानन्त सूक्ष्न परमाणुओंका समुदाय रूप एक परमाणु होता है, यह एक व्यावहारिक परमाणु है, ऊर्ध्वरेणु आदि भेद भी इसीसे संगृहीत हो जाते हैं । आठ परमाणुओंसे गुणित एक त्रसरेणु होता है, आठ गुणा त्रसरेणु एक रथरेणु होता है यह रथरेणु रथके चलनेसे उत्खात होता है । अष्ट गुणित रथरेणुका एक वालाग्र होता है आठ प्रमानु नि३५५५ ४२ छ. "मागहस्स णं जोयणस्स अदु धणुसहस्साई" त्यात ટીકાર્થ–મગધ દેશના જનનું પ્રમાણ ૮૦૦૦ ધનુષનું કહ્યું છે. તે પ્રમાણુ પરમાણુ આદિના પ્રમાણક્રમ વડે નક્કી થાય છે. પરમાણું આદિનું પ્રમાણ नाये प्रभारी समायु-" परमाणू तसरेणू " त्याहि-मनन्तानन्त सूक्ष्म પરમાણુઓના સમુદાય રૂ૫ એક પરમાણું હોય છે. આ એક વ્યાવહારિક પરમાણુ છે. ઉર્ધ્વરેણુ આદિ ભેદ પણ તેના દ્વારા જ ગૃહીત થઈ જાય છે. આઠ પરમાણુઓને એક ત્રસરેણુ થાય છે. એવાં આઠ ત્રસરેણુને એક રણ બને છે. રથ ચાલતી વખતે જે ધૂળ ઊડે છે તેને રથ શુ કહે છે. એવા આઠ રથરેણુને બાલાશ્ર હોય છે. આઠ બાલાથી એક શિક્ષા (લીખ) થાય स्था०-१९
શ્રી સ્થાનાંગ સૂત્ર : ૦૫