Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९२
स्थानाङ्गसूत्रे आरम्मपरिग्रहवस्तु पूजा-सम्मानः। अयं भावः-पुरा काले आरम्भपरिग्रहासक्ता न कदाचिदपि पूजाहाँ जाता अपितु संयमिन एव । अस्थामवसर्पिण्यां तु तत्प्रतिकूलं जातमितिदशममाश्चर्य मिति ।। १० ॥ एतानि अभूतपूर्वाणि दशाऽप्याश्चर्याणि अनन्तेन कालेनाऽस्यामवसर्पिण्यां जातानीत्येतेषामाश्चर्य त्वमिति । अतएवाह-दसवि अणंतेणं कालेणं' इति ॥सू० ८३॥ ____ पूर्वसूत्रे चमरोत्पातोऽष्टमाश्चर्यत्वेनोक्तः। स चोत्पातो रत्नप्रमापृथिवीतो जात इति रत्नप्रभाविषये किंचिदाह
मूलम्-इमीसेणं रयणप्पमाए पुढयीए रयणे कंडे दस जोयणसयाइं बाहल्लेणं पन्नत्ते । इमीसे रयणप्पभाए पुढवीए वयरे कंडे दस जोयणसयाई बाहल्लेणं पन्नत्ते २। एवं वेरुलिय ३, लोहियक्खे ४, मसारगल्ले ५ हंसगब्मे ६ पुलए ७ सोगंधिए ८ जोईरसे ९ अंजणे १० अंजणपुलए ११ रयए १२ जायरूवे १३ अंके १४ फलिहे १४ रिटे १६, जहा रयणे तहा सोलसवि भाणियबा ॥ सू० ८४॥ पुराने समयमें जो जीव आरम्भ परिग्रहमें तत्पर होते थे वे कभी भी पूजा के योग्य नहीं होते थे पूजा के योग्य तो संयमी जन ही होतेपरन्तु इस अवसर्पिणी कालमें तो इससे प्रतिकूल ही हुआ है-ऐसा दशयां आश्चर्य हैं । ये दश आश्चर्य अनन्तकाल से इस अवसर्पिणी कालमें हुए हैं। यही बात " दस वि अणंतेणं कालेणं" इस सूत्र पाठ द्वारा प्रकट की गई है। सूत्र ॥८॥
(૧૦) અસંયત પૂજા- પુરાણા કાળમાં આરંભ અને પરિગ્રહથી યુક્ત જીને પૂજાને ગ્ય ગણવામાં આવતા નહીં. સંયમી જનેને જ પૂજાને પાત્ર ગણવામાં આવતા હતાં. પરંતુ આ અવસર્પિણી કાળમાં તે એના કરતાં ઊલટી જ વાત જોવામાં આવે છે. તેથી તેને પણ આશ્ચર્ય રૂપ ગણવામાં આવે છે.
ઉપર ગણાવેલા દસ બનાવે અનંત કાળમાં કદી પણ બન્યા નથી, આ અવસર્પિણ કાળમાં જ આ પ્રકારના આશ્ચર્ય જનક બનાવો બન્યા છે. એજ पात सूत्रधारे"दस वि अणंतेणं कालेणं" मा सूत्रावास व्यरत छ.।सूत्र ८3"
શ્રી સ્થાનાંગ સૂત્ર : ૦૫