Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था० १० सू० ८४ रत्नप्रभाविषयककथननिरूपणम् ६९३
छाया- अस्याः खलु रत्नप्रभायाः पृथिव्याः रत्नकाण्डो दश योजनशतानि बाहल्येन प्रज्ञप्तः। एवं वैडूर्यो ३ लोहिताक्षो ४ मसारगल्लो ५ हंसगर्भः ६ पुलकः ७ सौगन्धिको ८ ज्योतीरसः ९ अञ्जनः १० अञ्जनपुलकः ११ रजतम् १२ जातरूपम् १३ अङ्कः १४ स्फटिकः १५ रिष्टः ८६ । यथा रत्नस्तथा पोडशापि माणितव्याः ॥ ० ८४॥
टीका-'इमी से णं' इत्यादि
आयामविष्कम्माभ्यां रज्जु प्रमाणा,बाहल्यतश्च अशीतिसहस्राधिक-लक्षयोजनप्रमाणाया रत्नप्रमामिधानाया:पृथिव्या बाहल्ये उपरि मध्ये-ऽधस्ताच खरकाण्ड १ पङ्कबहुलकाण्ड २ जलबहुलकाण्डामिधानास्त्रयः ३ काण्डाः सन्ति । एते त्रयोऽपि क्रमेण बाहल्यतः पोडशचतुरशीत्यशीतिसहस्रयोजनप्रमाणाः। तत्र-षोडशसहस्रयोजनबाहल्यात्मके खरकाण्डे षोडशरत्नात्मकाः षोडशकाण्डाः सन्ति । तत्रैकैकः काण्डो बाहल्येन सहस्रसहस्रयोजनात्मको विज्ञेयः । अमुमेवार्थमाह सूत्रकारः-, इमोसे णं'
चमरोत्पात पूर्वसूत्रमें अष्टम आश्चर्यरूप से कहा गया है. यह उत्पात रत्नप्रभा पृथिवी से हुआ है अतः अब सूत्रकार रत्नप्रभाके विषयमें कुछ कथन करते हैं-"इमीसे रयणप्पभाए-इत्यादि ।सू०॥८४॥ ___टीकार्थ-इस रत्नप्रभा पृथिवीका आयाम और विष्कम्भ एक राजूका है तथा इसका बाहल्य-मोटाई-१ लाख ८० हजार योजनकी है.इसके तीन काण्ड हैं। सबसे ऊपरका प्रथम खरकाण्ड है. जो मोटाई में १६ हजार योजन प्रमाण है उसके नीचेका दूसरा काण्ड पङ्क बहुल है, जो मोटाई में ८१ हजार योजन प्रमाण है. उसके नीचेका तीसरा काण्ड जलबद्दल है जो मोटाई में ८० हजार योजन प्रमाण है. १६ हजार योजनकी मोटाई. वाले खरकाण्ड के रत्नात्मक १६ काण्ड है। इनमें एक एक काण्डकी मोटाई १-१ हजार योजनकी है। इसी बातको मनमें धारण करके
આગલા સૂત્રમાં આઠમાં આશ્ચર્ય રૂપે ચમરોત્પાતનું કથન કરવામાં આવ્યું છે. આ ઉત્પાત રત્નપ્રભા પૃથ્વીમાંથી થયા હતા. પૂર્વસૂત્ર સાથે આ પ્રકારના પ્રબંધને લીધે હવે સૂત્રકાર રત્નપ્રભા પૃથ્વી વિષે થોડું કથન કરે છે. " इमीसे रयणप्पभाए " छत्याल
આ રત્નપ્રભા પૃથ્વીને આય મ (લંબાઈ) અને વિષ્ઠભ (પહેળાઈ) એક રાજપ્રમાણ છે, તથા તેની ઊંડાઈ ૧ લાખ ૮૦ હજાર જનની છે. તેના ત્રણ કાંડ છે. સૌથી ઉપરને કાંડ બરકાંડ છે. તેની ઊંડાઈ ૧૬ હજાર જન પ્રમાણ છે. તેની નીચે બીજે પંકબહલ કાંડ છે તે ૮૪ હજાર જન પ્રમાણ ઊંડો છે. તેની નીચે ત્રીજો જલબહુલ કાંડ છે, તે ૮૦ હજાર જન પ્રમાણ છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૫