Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६७८
___स्यानाङ्गसूत्रे निसृजेताम्, तत्र स्फोटाः सम्मूर्च्छन्ति, शेषं तथैव यावद, भस्मकुयुः ६। कोऽपि तथारूपं श्रमणं वा माहनं या अत्याशातयेत्, स च अत्याशातितः परिकुपितः, तस्य तेजो निसृजेत्, तत्र स्फोटा सम्मूर्च्छन्ति, ते स्फोटा भियन्ते, तत्र पुलाः सम्मू
ईन्ति, ते पुला भिद्यन्ते, ते पुला भिन्नाः सन्तस्तमेव सह तेजसा भस्म कुर्युः ७। एते त्रय आलापका भणितव्याः ८ कोऽपि तथारूपं श्रमणं वा माहनं या अत्याशातयन् तेजो निसृजेत्, तच्च तत्र नो क्रमते, नो प्रक्रमते, अश्चिता-श्चितं करोति, कृत्या आदक्षिणप्रदक्षिणां करोति, कृत्या ऊर्ध्वं विहाय उत्पतति उत्पत्त्य तत् खलु ततः प्रतिहतं प्रतिनिवर्तते, प्रतिनित्य तमेव शरीरकमनुदहन अनुदहन सह तेजसा भस्म कुर्यात्, यथा वा गोशालकस्य मङ्खलिपुत्रस्य तपस्तेजः ॥ . ८२।।
टीका-दसहिं ठाणेहिं इत्यादि
तेजोलेश्यावान् श्रमणो दशभिः स्थानः प्रकारैः सह तेजप्सा वर्तमान तेनो लेश्यावन्तम् उपसर्णकारिणं भस्म-भस्मेय भस्म-भस्मवत् कुर्यात्-विनाशयेत्, तथा- कोऽपि तेजोलेश्यायान् उपसर्गकारी तथारूपं तेजोलेश्यावन्तं श्रमणं-तपस्विनं माहनंमा जहि मा जहि' इति प्ररूपकं वा अत्याशातयेत् महतीमाशातनां कुर्यात् । अत्याशातितथ सन् स श्रमणो माहनो वा परिकुपिता अत्यन्त । क्रोधव
"दस हिंठाणेहिं सह तेयसा भासं कुज्जा"-इत्यादि। सूत्र ॥८२॥ टीकार्य-जो तेजोलेश्यायाला श्रमण तेजोलेश्यासे युक्त उपसर्गकारी को भस्मसात् कर देता है-नष्ट कर देता है-सो इसमें ये १० कारण हैं - यदि कोई तेजोलेश्यावाला उपसर्गकारी किसी दूसरे तेजोलेश्यावाले तपस्वीजन की अथवा माहनकी-मत मारो मत मारो इस प्रकार से प्ररूपणा करनेयाले की-महती आशातना कर देता है और आशातना युक्त हुआ वह श्रमण अथवा माहन जब अत्यन्त कुपित हो जाता है है, तो वह क्रोध के वश से उस आशातना कारक के ऊपर तेजोलेश्या
" दसहि ठाणेहिं सह तेयसा भासं कुज्जा" त्याह-(सू ८२)
ટીકાર્ચ-નીચેનાં દસ કારણોને લીધે તેજલેશ્યાવાળે સાધુ, તેજલેશ્યાથી યુક્ત ઉપસર્ગકારી જીવને, પોતાની તેજલેશ્યા વડે બાળીને ભસ્મ કરી નાખે છે –
(૧) જે કઈલેક્ષાવાળે ઉપસર્ગકાર મનુષ્ય કોઈ બીજા તેજલેશ્યાવાળા તપસ્વી જનની અથવા માહણની (મા હણેર, એ ઉપદેશ આપનારની) ખૂબ જ આશાતના કરે છે અને આશાતનાયુક્ત થયેલા છે શ્રમણ અથવા માહણ જ્યારે અત્યન્ત કુપિત થઈ જાય છે, ત્યારે તે કોઇને કારણે તે આશાતનાકારક
શ્રી સ્થાનાંગ સૂત્ર : ૦૫