Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टोका स्था० १० स०३२ दशविधानन्तकस्व रूपनिरूपणम् ४५३ दशभिः स्थानराह--
म्लम्-दसविहे अणंतए पण्णत्ते, तं जहा-णामाणंतए १, ठवणाणंतए २, दव्वाणंतए ३, गणणाणंतए ४, पएसाणंतए ५, एगओऽणंतए ६, दुहओऽणंतए ७, देसवित्थाराणंतए ८, सव्ववित्थाराणंतए ९, सासयाणंतए १० ॥ सू. ३२॥
छाया-दशविधमनन्तकं प्रज्ञप्तम् , तद्यथा-नामानन्तकं, १ स्थापनानन्तकं २, द्रव्यानन्तकं ३, गणनानन्तकं ४, प्रदेशानन्तकम् ५, एकतोऽनन्तकं ६, द्विधातोऽ. नन्तकं७, देशविस्तारानन्तकं८, सर्वविस्तारानन्तकं९, शाश्वतानन्तकम् १ ०॥सू०३२।
टीका-'दसविहे ' इत्यादिअनन्तकम् -अनन्तमेव अनन्तकं दशविधं प्रज्ञप्तम् , तद्यथा नामानन्तकमित्यादि । तत्र-अनन्तकम्-इत्येषा या नामभूता वर्णानुपूर्वी सा नामानन्तकम् । यद्वाजिनेन्द्रोंने अनन्तरूपसे देखेहे-अतःअब सूत्रकार दश स्थानांसेअनन्तका कथन करते हैं-"दसचिहे अणंतए पण्णत्ते” इत्यादि ।। सूत्र ३२॥ टीकार्थ-अनन्त १० प्रकारका कहा गयाहै-जैसे-नामानन्तक १ स्थाप. नानन्तक २ द्रव्यानन्तक ३, गणनानन्तक ४ प्रदेशानन्तक ५ एकतोऽनन्तक ६ द्विधातोऽनन्तक ७ देशविस्तारानन्तक ८ सर्व विस्तारानन्तक ९ और शाश्वतानन्तक १०।
अनन्तही अनन्तक है यह अनन्तक जो १० प्रकारका कहा गया है, उसका तात्पर्य इस प्रकार से है-" अनन्तक" इस नामवाली जो वर्णानुपूर्वी है-वह नामानन्तक है। પદાર્થોને જિનેન્દ્રએ અનન્તરૂપે જોયાં છે. તેથી હવે સૂત્રકાર ૧૦ પ્રકારના अनन्तनु नि३५५५ रे छ-" दस विहे अणंतए पण्णत्ते ” त्याहि-(स. ३२)
ટીકાર્ય–અનન્તના નીચે પ્રમાણે ૧૦ પ્રકાર કહ્યા છે-(૧) નામાનન્તક (२) स्थापनानन्त, (3)द्रव्यानन्त, (४) नानन्त, (५) प्रशानन्त, (6)
त:मनन्त, (७) द्विधात:मनन्त:, (८) देशविस्तारान-त, (6) सविस्ता२। नन्त अन (१०) शावतानन्त.
અનન્ત જ અનન્તકરૂપ છે. તેના ૧૦ પ્રકારનું સ્પષ્ટીકરણ કરવામાં આવે છે.
" मनन्त " AL नपाणी पनुिपूवी छे तेनु नाम 'नामानन्त' छ. अथा-२ सयेतन माह पहाथ न मन्त" सेवी संज्ञा 43 -
શ્રી સ્થાનાંગ સૂત્ર : ૦૫