Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 704
________________ सुघा टीका स्था०१० सू० ८१ देवावासविशेषनिरूपणम् ६७५ बोध्याः। एते हि लोकपालानाम्-अभियोगेन-आज्ञया चरन्तीति हेतोराभियोगिका उच्यन्ते इति ।। सू० ८०॥ आभियोगिकश्रेणयो हि देवावासविशेषानाह-~ मूलम्गेविजगचिमाणा णं दस जोयणसयाइं उड़े उच्चत्तेणं पण्णत्ता ॥ सू० ८१ ॥ छाया-प्रैवेयकविमानानि खलु दश योजनशतानि ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि । सू०८१॥ टीका-'गेचिजगविमाणा' इत्यादिव्याख्या स्पष्टा ॥ सू० ८१॥ ग्रैधेयकवासिनस्तु देवा भवन्ति । देवाश्च महर्दिका इति तेषां महर्दिकत्वमुपवर्णयितुं, महर्दिकत्वप्रस्तावाद् मुनीनामपि तद् वर्णयितुं तेजोनिसर्गप्रकारमाहउनके सम्बन्धी हैं और ये व्यन्तर देव रूप हैं। ये लोकपालोंकी आज्ञा से चलते फिरते हैं इस कारण आभियोगिक कहलाते है । सत्र ॥८॥ ये आभियोगिक श्रेणियां देवावास रूप हैं-अतः अब सूत्रकार देवावास विशेषोंका कथन करते हैं-- "गेधिज्जगविमाणाणं दस जोयणसयाई"-इत्यादि । सूत्र ॥८१॥ टीकार्थ-अवेयक विमान १० सौ योजनके अर्थात् १ हजार योजनके ऊँचे कहे गये हैं। सूत्र ॥८१॥ ग्रैचेयकवासी देव होते हैं-और देव महर्द्धिक होते हैं, इसलिये अब सूत्रकार उनके महद्धिकताका वर्णन करने के लिये और महर्द्धिकता के प्रस्तावमें मुनिजनोंकी भी महद्धिकताका वर्णन करनेके लिये तेजो. હોય છે, તે દેવો લોકપાલની આજ્ઞા પ્રમાણે વર્તતા હોય છે, તે કારણ તેમને આભિગિક દેવે કહે છે. એ સૂત્ર ૮૦ || આ આભિગિકણુએ દેવાવાસરૂપ હોવાથી સૂત્રકાર હવે દસ સ્થાનોની અપેક્ષાએ દેવાવાસવિશેનું કથન કરે છે. ____“गेविज्जगविमाणाणं दस जोयणसयाई" त्या-(सू. ८१) ટીકાર્થ-વેયક વિમાને દસ એજનપ્રમાણ એટલે કે એક હજાર એજનપ્રમાણુ ઊંચાં છે. એ સૂત્ર ૮૧ વેયક વિમાનમાં દેવે નિવાસ કરે છે. દેવે મહદ્ધિક હોય છે, તેથી હવે સૂત્રકાર તેમની મહદ્ધિકતાનું કથન કરવાને માટે અને મુનિજનોની મહ શ્રી સ્થાનાંગ સૂત્ર : ૦૫

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737