Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे
केवलिनो दशानुत्तराणि पूर्वसूत्रे प्रोक्तानि केवली तु मनुष्यक्षेत्रएव भवतीति मनुष्यक्षेत्रं मनुष्यक्षेत्रस्थितान् महाद्रुमान् महाद्रुमनिवासिनो देवांश्च प्रत्येकं दशविधत्वेन प्राह
૬૪
मूलम्
-समयखेत्ते णं दस कुराओ पण्णत्ताओ, तंजहा - पंच देवकुराओ पंच उत्तरकुराओ । तत्थ णं दस महइमहालया महादुमा पण्णत्ता, तंजहा- जंबु सुदंसणा १ धायइरुक्खे २ महाधायइरुक्खे ३ पउमरुक्खे ४ महापउमरुवखे ५ पंचकूडसामलीओ १०। तत्थ णं दस देवा महिड्डिया जाव परिवसंति, तंजहाअणाढिए जंबुदीवाहिवई १ सुदंसणे २ पियदसणे ३ पोंडरीए ४ महापडरीए ५ पंच गरुला वेणुदेवा १० ॥ सू० ७० ॥
छाया - समयक्षेत्रे खलु दश कुरवः प्रज्ञप्ताः, तद्यथा - पश्च देवकुरवः पश्च उत्तरकुरवः । तत्र खलु दश महातिमहालया महाद्रुमाः प्रज्ञप्ताः, तद्यथा - जम्बूः सुदर्शना १ धातकीवृक्षः २ महाधातकीवृक्षः ३ पद्मवृक्षः ४ महापद्मवृक्षः ५ पञ्च कूटशाल्मलयः १०। तत्र खलु दश देवाः महर्द्धिका यावत् परिवसन्ति, तद्यथाअनाहतो जम्बू द्वीपाधिपतिः १ सुदर्शनः २ प्रियदर्शनः ३ पुण्डरीकः ४ महापुण्डरीकः ५ पञ्च गरुडा वेणुदेवाः १० सू० ७० ।।
टीका- 'समयखेत्ते ' इत्यादि
समय क्षेत्र - मनुष्यक्षेत्रं तच्च - जम्बूद्वीपो १ घातकीखण्डपूर्वार्द्धपाचार्देति द्वीपयहाँ इनमें सामान्य विशेषके भेदकी अपेक्षा कथंचित् मेद होने के कारण भिन्न रूपसे इनका निर्देश किया गया है ।। सू० ६९ ॥
दश अनुत्तरवाले ये केवली मनुष्य क्षेत्रमेंही होते हैं. इसलिये अब सूत्रकार मनुष्य क्षेत्रका, मनुष्य क्षेत्रस्थित महादुमका एवं महाद्रुमनिवासी देवका प्रत्येकका दश प्रकार से वर्णन करते हैं.
" समयखेत्तेणं दस कुराओ " इत्यादि । सू० ७० ॥
સામાન્ય-વિશેષના ભેદની અપેક્ષાએ થાડા ભેદ હોવાને કારણે અહી તેમના ભિન્નભિન્નરૂપે નિર્દેશ કરવામાં આવ્યા છે. !! સૂ. ૬૯॥
દસ અનુત્તરાથી યુકત કેવલીઓના મનુષ્યલેાકમાં જ સદ્ભાવ હોય છે, તેથી હવે સૂત્રકાર મનુષ્યક્ષેત્રના, મનુષ્યક્ષેત્રસ્થિત મહાક્રમે (વૃક્ષ)ના અને તે દુનિવાસી દેવાના દસ દસ પ્રકારાનું કથન કરે છે—
" समयखेत्तेणं दस कुराओ" इत्यादि - (सू. ७०)
શ્રી સ્થાનાંગ સૂત્ર : ૦૫