Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था०१० सू०५३ दविधप्रत्याख्यानस्वरूपनिरूपणम् ५६५ संख्यानप्रस्तावात् प्रत्याख्यानसंख्यामाह
मूलम्-दसविहे पच्चक्खाणे पण्णत्ते, तं जहा-अणागय ६ मइक्कंतं २ कोडीसहियं ३ नियंटियं ४ चेव । सागर ५मणागारं ६ परिमाणकडं ७ निरवसेसं ८॥६॥ संकेयं ९ चेव अद्धाए ६० पच्चक्खाणं दसविहं तु ॥ सू० ५३ ॥
छाया-दशविधं प्रत्याख्यानं प्रज्ञप्तम् , तद्यथा-अनागतम् १ अतिक्रान्तम् २ कोटीसहितं ३ नियन्त्रितं ४ चैव । साकारम् ५ अनाकारं ६ परिमाणकृतं ७ निरवशेषम् ८॥१॥ संकेतं ९ चैव अद्धायाः १० प्रत्याख्यानं दशविधं तु ॥सू.५३।
टीका-' दसविहे पच्चखाणे' इत्यादि
प्रत्याख्यानम्-प्रति-प्रतिकूलत्वेन आ-मर्यादया ख्यानं-गुर्वादिसमीपे प्रकटनं प्रत्याख्यान-निवर्तनम् , तद् दशविधं प्रज्ञप्तम् । तद्यथा-'अनागतम्' इत्यादि, तत्र-अनागतकरणादनागतम् । अयं भावः-पर्युषणादिकाले आचार्यादिवैयावृत्त्यक
संख्यानके प्रस्तावसे अब मूत्रकार प्रत्याख्यान संख्याका कथन करतेहैं ___ " दसविहे पच्चक्खाणे पण्णत्ते" इत्यादि ॥ सूत्र ५३ ॥ टीकार्थ-प्रत्याख्यान १० प्रकारका कहा गयाहै जैसे-अनागत १ अति. क्रान्त २ कोटी सहित ३ नियन्त्रित ४ साकार ५ अनाकार ६ परिमाण कृत ७ निरवशेष ८ संकेत ९ और अद्धा प्रत्याख्यान १० ।
प्रतिकूल रूपसे मर्यादाके अनुसार गुर्वादीके समीपमें कथन करना इसका नाम प्रत्याख्यान है इसका दूसरा नाम निवर्तन भी है, यह प्रत्याख्यान जो १० प्रकारका कहा गया है सो उसका तात्पर्य ऐसा
સંખ્યાનું નિરૂપણ કરીને હવે સૂત્રકાર પ્રત્યાખ્યાનસંખ્યાનું પ્રત્યાખ્યાनना प्रारानु) नि३५९ ४२ छ
__ "दसविहे पच्चक्खाणे पण्णत्ते" त्याह-(सू. ५३) टी-प्रत्याभ्यानना नीय प्रमाणे १० २ ४ा छ -(१) सनात, (२) मति. आन्त, (3) डोटीसहित, (४) नियत्रित, (५) सा.२, (६) मन!५२, (७) परि. भात, (८) निरवशेष, (6) संत मने (१०) अद्धाप्रत्याभ्यान.
પ્રતિકળ રૂપે મર્યાદા અનુસાર ગુર્નાદિકની સમીપે કથન કરવું તેનું નામ પ્રત્યાખ્યાન છે. તેને નિવર્તન પણ કહે છે. તેના દસ પ્રકારે કહ્યા છે હવે આ પ્રકારનું સ્પષ્ટીકરણ કરવામાં આવે છે –
શ્રી સ્થાનાંગ સૂત્ર : ૦૫