Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४८
स्थानाङ्गस्त्रे
__ छाया-दशविधः शब्दः प्रज्ञप्तः, तद्यथा-निर्हारी १ पिण्डिमो २ रूक्षः ३ मिन्नो ४ जनैरित ५ इति । दीपों ६ इस्वः ७ पृथक्त्वंच ८ काकणी ९ किङ्किणीस्वरः १० ॥ सू० २॥
टीका-'दसविहे सद्दे ' इत्यादि
शब्दा-श्रोत्रेन्द्रियग्राह्यनियतक्रमवर्णात्मको ध्वनिः दशविधः प्रज्ञप्तः, तद्यथा'निर्हारी' इत्यादि । तत्र-निर्यारी-घण्टाशब्दवत् घोपयुक्तः शब्दः १, पिण्डिमः -पिण्डेन निर्टतः-ढक्कादिशब्दवद् घोपवर्जितः शब्दः २, रूक्षः-काकादिशब्दयत् ३, मिन्ना कुष्ठादिरोगोपहतशब्दवत् ४, जर्जरितः-सतन्त्रीककरटिकादिवाद्य__"दसविहे सद्दे पण्णत्ते" इत्यादि । सूत्र २॥
मूलार्थ-शब्द १० प्रकारका कहा गया है, जैसे-निर्हारी १, पिण्डिम २; रुक्ष ३ भिन्न ४, जर्जरित ५, दीर्घ ६, हूस्व ७, पृथकत्व ८ काकणी ९ एवं किङ्किणी स्वर १०। टीकार्थ-श्रोत्रेन्द्रिय द्वारा ग्राह्य जो नियतक्रम वर्णवाला ध्वनिहै, उसका नाम शब्द है, यह जो निहारी आदिके भेद से १० प्रकारका कहा गया है, सो उसका अर्थ इस प्रफारसे है-जैसे-घंटा शब्द होता है, इसी प्रकारका जो शब्द घोषसे युक्त होता है वह निर्हारी शब्द है, ढक्का आदिके शब्दकी तरह जो शब्द घोषसे रहित होता है वह पिण्डिम शब्द है काक आदिके शब्दकी तरह जो शब्द होता है, वह रूक्ष है, कुष्ट आदि रोगसे उपहत प्राणीके शब्दकी तरह जो शब्द होता है, वह भिन्न शब्द है, तन्त्रीक-वीणासहित करटिक (!) आदि याद्यके
भूता-शन नीये प्रमाणे १० प्रम२ ४ा छ-(१) निशि (२) (43म, (3) ३६, (४) मिन्न, (५) रत, (६) al, (८) .५, (८) पृथत्य () ४६४९ मने (१०) filel.
ટીકા–ન્દ્રિય દ્વારા ગ્રાહ્ય જે નિયત ક્રમવર્ણવાળે ધ્વનિ હોય છે તેનું નામ શબ્દ છે. હવે આ દસે પ્રકારના શબ્દોનું સ્પષ્ટીકરણ કરવામાં આવે છે
ઘટના અવાજ જે જે ઇવનિ થાય છે તે વનિને નિડરી શબ્દ કહે છે. આ શબદ ઘોષથી યુક્ત હોય છે. મેટા ઢોલ, નગારા આદિના અવાજની જેમ જે શબ્દઘાષથી રહિત હોય છે તેને “પિડિમ શબ્દ” કહે છે. કાગડા આદિના અવાજ જેવો જે અવાજ હોય છે તેને “રૂક્ષશબ્દ” કહે છેકુછ રોગ આદિથી પીડિત જીવના અવાજ જે જે અવાજ હોય છે તે અવાજને ભિન્નશબ્દ ” કહે છે. તંત્રીક (તારવાળાં વાદ્યોને
શ્રી સ્થાનાંગ સૂત્ર :૦૫