Book Title: Agam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०८ सू० ६६ देवस्वरूपनिरूपणम्
२०३
वक्तव्यतामाह--
म्लम्-समणस्स णं भगवओ महावीरस्स अट्र सया अणुत्तरोषवाइयाणं देवाणं गइकल्लागाणं ठिइकल्लाणाणं आगमसि. भदाणं उक्कोसिया अणुत्तरोववाइयसंपया होत्था ॥ सू० ६६ ॥ ___ छाया--श्रमणस्य खलु भगवतो महावीरस्य अष्ट शतानि अनुत्तरोपपातिकानां देवानां गतिकल्याणानां स्थितिफल्याणानाम् आगमिष्यद्भद्राणाम् उत्कृष्ठाअनुत्तरोपपातिकसम्पदोऽभवन् ।। सू०६६ ॥
टीका--' समणस्स णं' इत्यादि---
श्रमणस्य खलु भगवतो महावीरस्य अनुत्तरोपपातिकानां देवानाम् अनुत्त रोपपातिकत्वेन उत्पत्स्यमानानां द्रव्यदेवानां, कीदृशानामेषाम् ? इत्याह-गति कल्याणानाम्-गति: देवगतिरूपा कल्याण येपां ते तथा-तेषाम्-अनुतरोपपातिकदेवगतिरूपकल्याणमानाम् , स्थितिकल्पाणानाम्-स्थितिः त्रयस्त्रिंशत्सागरोपमरूपाऽनुत्तरोपपातिकदेवलोके स्थितिर्येषां ते तथा तेषाम् तथा-आगमिष्यद्राहोते हैं वे तो देवलोकमें देवरूपसे उत्पन्न होते हैं। अतः अब मूत्रकार देव वक्तव्यताका कथन करते हैं-- ___ "समणस्स णं मगवओ महावीरस्त अट्ठसया" इत्यादि।
टीकार्य-श्रमण भगवान् महावीरके आठ सौशिष्य ऐसे थे, जिन्हें अनु. त्तरोपपातिक देवलोकसे चयन होने के बाद मुक्ति प्राप्त होतीहै। ये आठसौ शिष्य द्रव्य देव रूपसे कहे गये हैं। "गतिकल्याण " विशेषणसे इन्हें इसलिये विशेषित किया गया है, कि देवगति रूप कल्याण इन्हें प्राप्त होता है, " स्थिति कल्याण " से यह प्रकट किया गया है, कि ३३ सागरोपम रूप स्थितिके ये भोक्ता होगें। "आगमेसिभ. તે દેવલોકમાં દેવરૂપે ઉત્પન્ન થાય છે. તેથી હવે સૂત્રકાર આઠ સ્થાન રૂપે हवानु नि३५ ४२ छ-" समणस्स गं भगवओ महावीरस्स अट्ठ सया" त्यात ટીકાઈ- શ્રમણ ભગવાન મહાવીરના આઠ સે શિષ્ય મનુષ્ય ભવ સંબંધી આયુષ્ય પર કરીને અનુત્તરપપાતિક દેવલોકમાં ઉત્પન્ન થયા છે. ત્યાંથી ચ્યવીને તેઓ છેલ્લે ભવ કરીને મેક્ષ પ્રાપ્ત કરશે. તે આઠ સો શિષ્યને અહીં દ્રવ્ય દેવ ३२ ५४८ १२पामा माव्या छ. “गतिकल्याण " तेमन तिच्या विशेषण લગાડવાનું કારણ એ છે કે દેવગતિ રૂપ કલ્યાણની તેમને પ્રાપ્તિ થઈ છે. “સ્થિતિ કલ્યાણ” આ પદને અહીં પ્રવેગ થવાનું કારણ એ છે કે તેઓ 33 सागरे।५म प्रमाण स्थितिना यi as मनपान छ." आगमेसिभदाणं"
શ્રી સ્થાનાંગ સૂત્ર : ૦૫