Book Title: Sankhya darshanam
Author(s): Shreekapil Maharshi
Publisher: Jivanand Vidyasagar Bhattacharya
Catalog link: https://jainqq.org/explore/020635/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhana zrI mahAvI kendra ko kobA. // amataM tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saangkhydrshnm| mhrssi-shriikpil-prnniitm| vijnyaanbhikssu-vircit-bhaassyshitm| paNDitakulapatinA vi, e upAdhidhAriNA zrIjIvAnandavidyAsAgarabhaTTAcAryeNa saMskRtaM prakAzitaJca / hitiiysNskrnnm| kalikAtAnagare sarasvatIyante mA zrI kailAmamArga mari jJAna maMdira bhI mahApAra jana ArAdhanA kendra, kovA mA... I 1883 prkaashk shriijiibaanndbidyaasaagr bi, e, 2 nN rmaanaathmjumdaarer strii klikaataa| printtr shriikssetr'maaehnmukhaaepaadhyaay' 14 mA yAmAThe vI klikaa|| For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAra X Acharya Shri Kailassagarsuri Gyanmandir paNDitakulapatiH zrIatarandavidyAsAgara bhaTTAcAryya vi, e, For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra etAni mudritasaMskRtapustakAni / 4 pApo vyAkaraNam * aSTakam pANinIyam 3 ubAdisUtram saTIka * kavikalpadruma (dhAtupA:) 5 kalApavyAkaraNaM vA kAtantra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 dhAturUpAdarzaH * paribhASenduzekhara saTIka 8 mugdhabodhavyAkaraNam saTIka 8 vAkyamaJjarI (vanAcaraiH) 10 vaiyAkaraNabhUSaNasAra 11 laghukaumudIvyAkaraNam 12 liGgAnuzAsanaM saTIka 13 zabdarupAdarthaH 2 1. 2 10 2 150 1 150 10 10 lo 10 10 14 zabdArtharatvam 15 sArasvatavyAkaraNa saTIka pUrvAIm1 16 sArasvatavyAkaraNaM saTIka uttarArddhara 17 siddhAntakaumudI saralAsahitA 10 18 RtusaMhAra kAvya saTIka V 18 kAvya saMgraha mUlamAva 20 kAvyasaMgraha saTIka prathamabhAgaH 21 kAvyasaMgraha saTIka dvitIyabhAgaH 22 kAvyasaMgraha saTIka tRtIyabhAgaH 2 21 kirAtArjunIyakAvya saTIka 1 // 0 24 kumArasambhavakAvyapUrva khaNDa saTIka // 0 15 kumArasambhavakAvya uttarakhaNDasaTIka // 26 gItagovinda kAvya saTIka oil 5 3 2 Mo 27 candrazekhara campa uu kAvya 19 28 navodaya kAvya saTIka 28 naiSadhacaritam kAvya sampUrNa saTIka5 30 . naiSadha kAvya navama sarga payyanta saTIka 2 // 21 puSpavAyavilAsa kAvya saTIka // e 12 vinmodataraGgiNI (campa kAvya) // 0 13 bhaTTikAvya TokAiyasahita 24 bhAminIvilAsa kAvya saTIka 1 No 35 bhAminIvilAsa ciTokAsa | 36 campa UrAmAyaNam saTIka 1 37 (campa UrAmAyaNam) bhojanam // * 38 zatakAvaliH 38 mAdhavacampa uu kAvya 40 meghadUta mallinAthakRta TokAsahita 41 meghadUta saTIka sulabha mUlyakam . 42 raghuvaMza kAvya saTIka 1. 1 // 0 43 raghuvaMza mUlamAtra 7, 8, 12 sargA : * 44 rAjaprazasti saTIka 45 zizupAlabadhakAvya saTIka (mAgha) 2 46 gadyakathAsaritsAgara sampUrNa 47 kAdambarau vistRtavyAkhyAsahitA 48 dazakumAracaritamadyakAvya saTIka 1 48 dAviMzatputtavikAsiMhAsana 1 50 paJcatantram viSNuzarmakRta saTIka 1 51 bahuvivAhavAda 10 52 vAsavadattA gadyakAvya saToka R 53 vetAlapaJcaviMzati: ( sarakSagadya) No 54 zaGkaravijaya 150 55 bhojaprabandha sarakha gA 1 56 harSacarita saTIka bANabhaTTakRta 20 57 harSacaritavANabhaTTakRta gadya 58 saMskRta zikSAmArI prathamabhAgaH 66 saMskRtazikSAmajharo dvitIyabhAgaH // 60 saMskRtazicAmaJjarI tRtIyabhAgaH // - 61 saMskRtazikSA maJjarI caturthabhAgaH / 62 hitopadeza saTIka 63 amarakoSa fa 64 vAcaspatyam (vRhadabhidhAna) 100 65 medinIkoSa 66 zabdastomamahAnidhi: (7 anardharAghavanATaka saTIka [surAri] 1 68 anardharAghavanATaka mUlamAna C For Private And Personal Use Only to Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 2 ] 69 uttararAmacaritanATaka maToka 1 | 103 kAvyAlaGkArasUtravRttivAmanakata // . 70 karparamannaronATikA saTIka 0104 vAgabhaTAlaGkAra 71 caNDa kauzikanATaka saTIka 0 1.5 sarakhatIkaNThAbharaNa saTIka 1 72 caitanya candrodayanATaka saTIka 2 106 saGgItapArijAta[saGgItazAstra] 16 73 dhanaJjayavijayanATaka saTIka / 107 chandImaJjarI vRttaratnAkara saTIka // 74 nAgAnanda nATaka saTIka 108 zutabodha: (chandIyanya) sauka / 75 nAgAnanda nATaka mUla 108 piGgalachandaH zAstra vRttisahita 2 // 96 prabodhacandrodayanATaka saTIka 1 11. mahAnirvANatantram saTIka 4 77 prasanarAghavanATaka jayadevakata 1 111 sAradAtilaka tantram 08 priyadarzikA nATikA saTIka // 112 mantramahodadhi tanna saTIka 76 vasantatilaka bhANa nATaka 113 rudrayAmala tantra 8. bAlarAmAyaNanATaka saTIka 3 114 indramAlavidyAsaMgraha 81 vikramorvazI nATaka (saTIka) 1 115 kAmandakI nautisAra: 82 biddhazAlabhacikAnATikA sttiik||0 | 116 cANakya zatakam saTIka 83 veNIsaMhAranATaka saTIka | 117 zukranItisAraH saTIka 84 mallikAmAruta nATaka saTIka 2 | 118 gayAvAhAdipaddhatiH / 85 mahAnATaka hanumannATaka saTIka 1 // | 116 tulAdAnAdipaddhati: (baDAyaraiH)4 86 mahAnATakam (hanumannATakam) // . 120 dharmazAstrasaMgraha: 1. 87 mahAvIracaritanATaka saTIka 10 121 vIramivIdaya (smRtizAstra) 5 88 mahAvIracaritanATaka mUlamAva // 0 / 122 manusaMhitA kuma kabhakta TaukA88 mAlatImAdhavanATaka saTIka . sahita 40 mAlavikAgnimivanATaka saTIka 1 | 123 vedAntadarzana sabhASya saTIka . 81 mudrArAkSasanATaka saTIka 1 124 bhAmatI (vedAnta)vAcaspatimitravata 12 mRcchakaTikanATaka saTIka 10 ! 125 vedAntaparibhASA 23 ranAvalInATikA saTIka 126 vedAntasAra saTIka 64 zakuntalAnATaka saTIka 1 120 vivekacUr3AmaNi vedAnta // 25 kAvyaprakAza malaGkAra saTIka 4128 paJcadazau (saTIka) vedAnta 10 86 kAvyAdarza saTIka (alaGkAra) 1 126 siddhAntavindusAra: (vedAnta) // . 27 kAvya dIpikA alaGkAra saTIka // 130 pUrmAprazadarzanam sabhASya . 88 kuvakha yAnanda alaGkAra saTIka 2 | 131 mAmAdarzana ( bhASyasahita ) 2 16 candrAloka prAcIna alaGkAra / / 132 sAMkhya sUtra anisahattisahita // 10. dazarUpakam ( alaGkAra) 1 139 sAzAsAra 1.1 sAhityadarpaNa saTauka pkhkaar1|| 134 sAMkhya tatvakaumudI saTIka 2 11 sAhityadarpaNam (mUlamAtra) | 135 sAMkhyakArikA gaur3apAdabhASya / / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [3] 126 mImAMsAdarzanam bhASyasahita 12 130 mImAMsAparibhASA 10 128 zANDilyabhUva sabhASya Do 138 naiminIya (nyAyamAlAvistaraH ) 6 140 arthasaMgraha (laugAcimImAMsA) 10 141 nyAyadarzana sabhASya sahatti 142 bhASApariccheda: muktAvalI 143 bhASAparicchedamuktAvalI dinkro1|| 2 // 0 // 0 144 zabdazaktiprakAzikA ( nyAya) He 145 kusumAJjali saTIka (nyAya) 10 146 upamAnacintAmaNiH Xi 110 147 Atmatattvaviveka (vAdhikAra) 2 148 anumAna cintAmaNiH saTIka 4 // 148 tarkAmRta (jagadIzakkata ) nyAya 10 150 tarkasaMgraha dUM anuvAdasahita 151 pAtaJjaladarzana ( sabhASya saTIka ) 2 152 pAtaJjaladarzana bhojavRttisahita 1 153 vaizeSikadarzanam saTIka 154 sarvadarzanasaMgraha: [ darzanazAstra] 1 3 155 AtharvaNopaniSad sabhASya // 0 1 156 bhArasaMhitA samApya 157 Iza kena kaTha prazna muNDa mANDUkdha upaniSada (saTIka sabhASya ) 158 gAyatrI vyAkhyA 158 gopathabrAhmaNa (atharvavedasya ) 160 chAndogya upaniSada saTIka sabhASya 161 taittirIya aitareya zvetAzvatara sabhASyara 162 daivata tathA SaDviMzabrAhmaNasabhASyara 163 nirukta sabhASya saTIka 164 nRsiMhatApanI sabhASya 165 bRhadAraNyaka saTIka sabhAya 166 muktikopaniSat 167 zuklayajurvedasaMhitA samAca 2 11. 12 2 7 Acharya Shri Kailassagarsuri Gyanmandir 168 zuklayajurvedasya prAtizA sabhASya 168 sAmavedasahitA sabhASya 170 agnipurANam 171 adhyAtmarAmAyaNam saToka 172 vAlki purANam 173 garuDapurANam 174 saTIka bAlmIkirAmAyaNa bAlakANDam 175 viSNupurANam saTIka 176 brahmavaivartapurANa sampUrNa 177 matsya purANam 178 mArkaNDeyapurANam 178 liGgapurANam 2 180 zrImaGgagavadgItA sabhASya saTIka 4 181 aSTAGgahRdaya (vAgbhaTa) baidyaka 3 182 cakradatta (vaidyaka) 183 carakasaMhitA (vaidyaka ) sampUrNa 184 mAdhavanidAna saTIka ?". 4 kalikAtA saMskRtavidyAmandire vi, e, upAdhidhAriNaH zrIjIvAnandavidyAsAgara - bhaTTAcAryasya sakAzAta carani / 2 For Private And Personal Use Only 10 1 185 bhAvaprakAza (vaidyaka) 186 madanapAlanirghaNTu: (vaidyaka) 187 rasendra cintAmaNitathArasaratAkara 188 zArGgadharasaMhitA ( vaidyaka ) 188 suzrutasaMhitA saTIka (vaidyaka) 1 180 suzrutasaMhitA mUlamAtra (vaidyaka) 191 cikitsAsArasaMgraha vajrasenakRta 5 192 gaNitAdhyAya: bhAskarAcAryakRta 1 163 golAdhyAyaH bhAskarAcAyyakRta // * 184 vRhatsaMhitA vA vArAhI saMhitA 2 10 5 do 185 bhAvakutUhala ( jyotiSa ) 186 lIlAvatI bhAskarAcAryaracita // 187 vIjagaNita bhAskarAcAryaracita go 8 198 sUryasiddhAnta saTIka Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 8 ] 188 dAyabhAga jImUtavAhanakRta smRtizAstra zrIkRSNatarkAlaGkArakRta vyAkhyAsahita 200 azvazAstra tathA vyazvavaidyaka jayadattakRta 201 AzvalAyana gRhyasUtra sabhASya 202 aSTAviMzatitattva smRtizAstra raghunandanakRta 203 prAyazcittaviveka zUlapANikRta smRtizAstra saTIka 204 gobhila gRhyasUtra 205 prANatoSiNau tantrazAstra 206 kavikalpalatA 207 vivAdaratnAkara 208 taittirIya prAtizAkhya 209 dattakacandrikA dattakamaumAMmA saTIka 210 mitAcarA ( yAjJavalkAta ) 211 tattvacintAmaNiH pratyakSa khaNDa 212 Apastamba zrautasUtram 213 aitareya AraNyaka [ sabhASya ] 214 kUrmapurANa 215 devIbhAgavatam 216 vAlmIki rAmAyaNa ( sampUrNa saTIka ) C 217 varAhapurANam 218 mahAbhAratam saTokam 218 harivaMza (saTIka ) 220 Ayurveda vijJAna 1ma + 2ya bhAga sampUrNa 1 // For Private And Personal Use Only 3 MY IS 25/0 180 1 // 0 5 6 450 1 // 80 3||0 12 10 35. 10 4 221 bhaiSajyaratnAvalau 222 hArItasaMhitA 2 223 zrImadbhAgavataM tathA zrIdharasvAmikRta TIkAsahita 12 zrIjIvAnanda-vidyAsAgara vi, e, saMskRta-vidyAmandira / kalikAtA / 2 Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saangkhydrshnm| eko'dvitIya iti vedavacAMsi puMsi marvAbhimAnavinivarttanato'sya muktyai / vaidhayalakSaNabhidA virahaM vadanti nAkhaNDatAM kha iva dharma gatAvirodhAt // tasya zrutasya mananArthamathopadeSTa sadyutijAlamiha sAyakadAvirAsIt / nArAyaNaH kapilamUrtirazeSaduHkhahAnAya jonivahasya namo'stu tasmai // nAnopAdhiSu yannAnArUpaM bhAtya nalArkavat / tat samaM savabhUtaghu citmAmAnyamupAsmahe // IzvarAnaukharatvAdi cidekaramavastuni / vimUr3hA yatra pazyanti tadasmi paramaM mahaH // kAlAbhakSitaM sAGkhayazAstra jJAnasudhAkaram / kalAvaziSTaM bhUyo'pi pUrayiSye vaco'mRtaiH // cidaciTugranthibheTena mocayiSye cito'pi ca / sAGkhAbhASyamiSeNAsmAta prIyatAM mokSado hari: / tat tvameva tvamevaitadevaM zrutizatoditam / sarvAtmanAmavaidhamya zAstrasyAsyaiSa gocaraH // AtmA vA are draSTavyaH zrotavyo mantavyo nididhyAmitaca ityAdizrutiSu paramapuruSArthasAdhanasyAdhanasyAtmasAkSAtkArasya hetutayA zravaNAditrayaM vihitm| tatra zravaNAdAvapAyAkAjhAyAM samaya'te / For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / zrotavyaH zrutivAkyebhyo mantavyazcopapattibhiH / matvA ca satataM dhyeya ete darzanahetavaH // iti| dhyeyo yogazAstra prakAraNeti shessH| tatra zrutibhyaH zruteSu puruSArthata tujJAnatahiSayAtmasvarUpAdiSu zutyavirodhinaurupapattIH Sar3adhyAyorUpeNa vivekazAstraNa kpilbhuurtibhNgvaanupdidesh| nanu nyAyavaizeSikAbhyAmapyeteSvaryeSu nyAya: pradarzita iti tAbhyAmasya gatArthatvaM saguNanirguNatvAdiviruddharUpairAtmasAdhakatayA tadyuktibhiratnatyayuktaunAM virodhenobhayorapi durghaTaM ca praamaannymiti| maivm| vyAvahArikapAramArthikarUpaviSayabhedena gatArthatvavirodhayorabhAvAt / nyAyavaizeSikAbhyAM hi mukhiduHkhyAdyanuvAdato dehAdimAvavivekanAtmA prthmbhuumikaayaamnumaapitH| ekadA parasUkSme prveshaasmbhvaat| tadIyaM ca jJAnaM dehAdyAtmatAnirasanena vyAvahArika tattvajJAnaM bhavatyeva / yathA puruSe sthANunamanirAsakatayA karacaraNAdimattvajJAna vyavahAratastatvajJAnaM tht| ataeva / prakRti guNasammar3hAH sajjante guNa karmasu / tAnakatnavidA mandAn kRtsnavina vicAlayet // iti gautAyAM kattatvAbhimAninastAkikasyA tatvavittva. meva kRtsna vitsAMkhyApakSa yoktam / na tu sarvathaivAnavamiti / tathA tadIyamapi jJAna mapa ravairAgya dvArA paramparayA mokSasAdhana bha vtyeveti| tajjJAnApekSayApi ca sAMkhya jJAnameva pAramAdhika paravairAgyahAA sAkSAnmokSasAdhanaM ca bhvti| uktagautAvAkye nAtmAkartatvavittvasyaiva kRtsnvittvsiddheH| torNo hi tadA bhavati hRdayasya zokAn kAmAdikaM mana eva mancamAnaH sabhI lokAvanusaJcarati dhyAyatIva lelAyatIva sa yadatta kiJcit pazyatyanannAgatastena bhavatItyAdi tAttvika shrutishtaiH| For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA / prakRteH kriyamANAni gaNeH karmANi sarvazaH / ahaGkAravimUDhAtmA karttAhamiti manyate // nirvANamaya evAyamAtmA jJAnamayo'malaH / duHkhAjJAnamayA dharmAH prakRteste tu nAtmanaH // ityAditAttvika smRtizataizca / / nyAyavaizeSikokta jJAnasya paramArthabhUmau bAdhitatvAJca / na caitAvatA nyAyAdyaprAmANyam / vivacitArthe dehAdyatirekAMze bAvAbhAvAda yatparaH zabdaH sa zabdArtha iti nyAyAt / zrAtmani sukhAdimattvasya lokasiddhatayA tatra pramANAntarAnapekSaNena tadaMzasyAnuvAdatvAnna zAstratAtpayyaviSayatvamiti / syAdetat / nyAyavaizeSikAbhyAmatrAvirodho bhavatu / brahmamImAMsAyogAbhyAM tu virodho'styeva / tAbhyAM nityezvara sAdhanAt / atra cezvarasya pratiSidhyamAnatvAt / na cAtrApi vyAvahArikapAramArthikabhedena sezvara - nirIzvaravAdayoravirodho'stu sekharavAdasyopAsanAparatvasambhavAditi vAcyam / vinigamakAbhAvAt / Izvaro hi durjJeya iti nirIzvaratvamapi lokavyavahArasiddha maizvaryyavairAgyAyAnuvaditu zakyata zrAtmanaH saguNatvamiva na tu kvApi zrutyAdAvIzvaraH sphuTaM pratiSidhyate yena sezvaravAdasyaiva vyAvahArikatvamavadhAryyeteti / zratrocyate / atrApi vyAvahArikapAramArthika bhAvo bhavati / zrasatyamapratiSThaM te jagadAhura nauzvaram / ityAdizAstre nirIzvaravAdasya ninditatvAt / asminneva zAstre vyAvahArikasyaivezvarapratiSedhasyaizvayya vairAgyAdyarthamanuvAdatvaucityAt / yadi hi lokAyatikamatAnusAreNa nityaizvayryaM na pratiSidhyeta tadA paripUrNanitya nirdoSaizvayryadarzanena tatra cittAvezato vivekAbhyAsapratibandhaH syAditi sAMkhyAcAyryAyAmAzayaH / nezvaravAdasya na kvApi nindAdikamasti / yeno For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org rAMze balavatvam / tathA / Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / mAsanAdiparatayA tat zAstraM saGkocyeta / yat tu / nAsti sAMkhyasamaM jJAnaM nAsti yogasamaM balam / atra vaH saMzayo mA bhUjjJAnaM sAMkhya paraM matam // ityAdi vAkyam / tadvivekAMza eva sAMkhyajJAnasya darzanAntarebhya utkarSa pratipAdayati na tvozvarapratiSevAMze'pi / tathA parAzarAdyakhila ziSTasaMvAdAdapi sezvaravAdasyaiva pAramArthi katvamavadhAryyate / api ca / I akSapAdapraNIte ca kANAde sAMkhyayogayoH / tyAjyaH zrutiviruddho''zaH zrutya kazaraNairnRbhiH // jaiminIye ca vaiyAse viruddhAMzo na kazcana / yA vedArthavijJAne zrutipAraM gatau hi tau // iti parAzaropapurANAdibhyo'pi brahmamImAMsAyA Izka nyAyatantrANyanekAni taistairuktAni vAdibhiH / hetvAgamasadAcArairyadyuktaM tadupAsyatAm // iti mokSadharmavAkyAdapi parAzarAdyakhila ziSTavyavahAreNa brahmamImAMsAnyAyavaizeSikAyukta IzvarasAdhakanyAya eka grAhmo balavattvAt / tathA / yaM na pazyanti yogondrAH sAMkhyA api mahezvaram / zranAdinidhanaM brahma tameva zaraNaM vraja ityAdikarmAdivAko sAMkhyAnAmaukharAjJAnasyaiva nArAyaNAdinA proktatvAcca / kiJca brahmamImAMsAyA Izvara eva mukhyo viSaya upakramAdibhiravadhRtaH / tatrAMze tasya bAdhe zAstrasyaivAprAmANyaM syAd yatparaH zabdaH sa zabdArtha iti nyAyAt / sAMkhyazAstrasya tu puruSArthatatsAdhana prakRtipuruSa vivekAveva mukhyo viSaya dUtaukharapratiSedhAMzabAdhe'pi nAprAmAkhyaM yatparaH zabdaH For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhuumikaa| ma zabdArtha iti nyAyAt / ataH sAvakAzatayA sAMkhyamevezvarapratiSedhAMza durbalamiti / na ca brahmamImAMsAyAmapokhara eva mukhyo viSayo na tu nitya khayyamiti vaktu shkyte| smRtyana. vakAzadoSaprasaGgarUpapUrvapakSasyAnupapattyA nitya zvaryaviziSTatvenai va brahmamImAMsAviSayatvAvadhAraNAt / brahmazabdasya parabrahmaNye va mukhyatayA tu athAtaH parabrahmajijJAseti na suuvitmiti| etana sAMkhyavirodhAda brahmayogadarzanayoH kAryevaraparatvapi na shngkniiym| prakRtisvAtantra pApattyA racanAnupapattezca nAnumAnamityAdibrahmasUtra paramparAnupapattezca / tathA sa pUrveSAmapi guruH kAlenAnavacchedAditi yogasUtratadIyavyAsabhASyAbhyAM sphttmoshnitytaavgmaanyceti| tasmAdabhyupagamavAdapror3hivAdA. dinaiva sAMkhya sya vyAvahArikezvarapratiSedhaparatayA brahmamaumAMmAyogAbhyAM saha na virodhH| abhya pagamavAdazca zAstre dRSTaH / yathA viSNu purAyo / ete bhinnadRzAM daitya vikalpAH kathitA myaa| kalAbhyupagamaM tava saMkSepaH zrUyatAM mama // iti| astu vA pApinAM jJAnapratibandhArthamAstikadarzanepvayaM zataH zrutiviruddhArtha vyavasthApanam / teSu teSvaMzeSvaprAmANya ca / zrutismRtyaviruddheSu tu mukhyaviSayeSu prAmANyamastyeva / ata. eva padmapurANe brahmayogadarzanAtiriktAnAM darzanAnAM nindApya. papadyate / yathA tantra pArvatI pratokharavAkyam / zRNu devi ! pravakSyAmi tAmasAni yathAkramam / yeSAM zravaNAmAceNa pAtitya jJAninAmapi / prathamaM hissI vokta zaivaM pAzupatAdikam / macchatyAyitairvipraiH saMproktAni tataH param // kaNAdena tu namprokta mAstraM vaizeSikaM mht| ' For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| gautamaina tathA nyAyaM sAMkhya ntu kapilena vai|| dijanmanA jaimininA pUrva vedamayArthataH / nirIzvareNa vAdena kRtaM zAstraM mahattaram / dhiSaNena tathA proktaM cArvAkamatigarhitam / daityAnAM nAzanArthAya viSNunA buddharUpiNA / bauddhazAstramasat proktaM nagnanaulapaTAdikam / mAyAvAdamasacchAstraM pracchanna baur3ameva ca // mayaiva kathitaM devi ! kalau braahmnnruupinnaa| apAthaM zrutivAkyAnAM darzayallokagahitam // karmasvarUpatyAjyatvamatra ca pratipAdyate / savaikameparina zAnnaiSkamyaM tatra cocyate // parAtmajIvayoraikyaM mayAtra prtipaadyte| brahmaNo'sya paraM rUpaM nirguNaM darzitaM mayA // sarvasya jagato'pyasya nAzanAthaM kalo yuge / vedArthavanmahAzAstraM mAyAvAdamavaidikam // mayaiva kathitaM devi ! jagatAM nAzakAraNAt // - iti| adhikaM tu brahmamImAMsAmAthe prapaJcitamasmAbhiriti / tasmAdAstikazAstrasya na kasyApyaprAmANya virodhI vaa| svasvaviSayeSu sarveSAmabAdhAt / avirodhaacceti| nanvevaM puruSabahutvAMze'pyasya zAstrasyAbhyupagamavAdatvaM syAt / na syaat| avirodhaat| brahmamaumAMsAyAmapyaMzonAnAvyapadezAdi. tyAdisUtrajArjIvAtmabahutvasyaiva nirNayAt / sAMkhyasiddha puruSANAmAtmatvaM tu brahmamaumAMsayA bAdhyata ev| pAmeti tUpayantauti tatsUtreNa paramAtmana eva paramArthabhUmAvAtmatvAvadhAraNAt / tathApi ca sAMkhyasya nAprAmANyam / vyAvahArikAtmano jIvasyetaravivekajJAnasya mokSasAdhanale vivakSitArthe For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhUmikA / bAdhAbhAvAt / etena zrutismRti prasiddhayornAnAtmaikAtmatvayovyavahArikapAramArthikabhedenAvirodha iti brahmamImAMsAyAM prapaJcitamasmAbhiriti dik / nanvevamapi tattvatsamAsAkhyasUtre : mahAsyAH Sar3adhyAyyAH paunaruktyamiti cet / maivam / saMkSepavistararUpeNobhayorapyapaunaruktyAt / ata evAsyAH Sar3adhyAyyA yogadarzanasyeva sAMkhyapravacanasaMjJA yuktA / tattvasamAsAkhyaM hi yat saGkSipta sAMkhyadarzanaM tasyaiva prakarSeNAsyAM nirvacanamiti / vizeSastvayaM yat Sar3adhyAyyAM tattvasamAsAkhyoktArthavistaramAva yogadarzane tvAbhyAmabhyupagamavAdapratiSiddhasyaivezvarasya nirUpaNena nyUnatAparihAro'pIti / asya ca sAMkhyasaMjJA sAnvayA / saMkhyAM prakurvate caiva prakRtiM ca pracakSate / tattvAni ca caturviMzat tena sAMkhyAH prakIrttitAH // ityAdibhyo bhAratAdivAkayebhyaH / saMkhyA samyagvivekenAtmakathanamityarthaH / zrataH sAMkhyazabdasya yogarUr3hatayA tatkAraNaM sAMkhyayogAdhigamyamityAdizrutiSu / eSA te'bhihitA sAMkhya buddhiryoge tvimAM zRNu / ityAdismRtiSu ca / sAMkhyazabdena sAMkhyazAstrameva grAhyam / na punararthAntaraM kalpanIyamiti / tadidaM mokSazAstra cikitsAzAstravaccaturvyUham / yathA hi roga ArogyaM roganidAnaM bhaiSajyamiti catvAro vyUhAH samUhAcikitsAzAstrasya pratipAdyAstathaiva heyaM hAnaM heyaheturhAnopAyaceti catvAro vyahA mokSazAstrasya pratipAdyA bhavanti / mumukSubhirjinAsitatvAt / tatra trividhaM duHkhaM heyam / tadatyantanivRttihInam / prakRtipuruSasaMyogaddArA cAviveko heyahetuH / vivekakhyAtistu hAnopAya iti / vyahazabdena caiSAmupakaraNamaMgrahaH / tatra cAdI phalatvenAbhyarhitaM hAnaM tatpratiyogividhayaiva ca heyaM For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhya darzanam / pratipAdayiSyan zAstrakAra: ziSyAvadhAnAya zAstrArambhaM prtijaanaute| -due prthmo'dhyaayH| atha trividhaduHkhAtyantanivRttiratyantapuruSArthaH // 1 // athazabdo'yamuccAraNamAtreNa maGgalarUpaH / ataeva maGgalAcaraNaM ziSTAcArAditi svayameva paJcamAdhyAye vkssyti| arthasva trAthazabdasyAdhikAra ev| praznAnantaryAdInAM puruSArthena sahAnvayAsambhavAt / jJAnAdyAnantaryasya ca sUtrairaiva vakSyamANatayA tatpratipAdanavaiyAt / adhikArabhinnArthatve zAstrArambha prtijnyaadylaabhprsnggaacc| tasmAtya ruSArthasyopakramopasaMhAra dazanAdadhikArArthatvamevocitam / taTucchitti: puruSArtha itya pasahAro bhaviSyatIti / adhikArazcAdhikyena prAdhAnye nArambharaNan / prArambhazca yadyapi sAkSAcchAstrasyaiva tathApi tadvArA zAstrAtadvicArayorapauti / tathA ca sAdhanAApakaraNamA hatA yathokta puruSArtho'dhikata: prAdhAnyana nirUpayituma smAbhiH prAraca dAta suutrvaakyaathH| vidhamAdhyAtmikamAdhibhautikamAdhivikaM ca duHkham / tatvAtmAnaM svasaGghAtamadhikRtya pravRttamityAdhyAtmikam / zArIraM mAnasa c| tatra zArauraM vyAdhyAyuttham / tathA bhUtAni prANino'dhikRtya prvRttmityaavibhautikm| vyaaghrcoraadyutthm| devAnagnivAyAdaunAMdhajAtya prvRttmityaadhidaivikm| dAhazItAdyumiti bhAvaH / yadyApa sarvameva duHkhaM mAnasaM tathApi manomAnajanyatvAjanya For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| tvAbhyAM mAnasa tvAmAnasatvavizeSaH / eSAM vividhaduHkhAnAM yAtyantanivRttiH sthalasUkSmasAdhAraNyena niHzeSato nivRttiH / so'tyanta: paramaH puruSArthaH puruSANAM buDeriSTa ityvaantrvaakyaarthH| tatra sthalaM duHkhaM vartamAnAvastha tacca hitoyakSaNA. dupari svayameva nngkhyti| ato na tatra jnyaanaapekssaa| atItaM tu prAgeva naSTamiti na tatra sAdhanApekSeti parizeSAdanAgatA. vastha sUkSma duHkha nivRttireva puruSArthatayA prakRte paryavasyati / tathA ca yogsuutrm| heyaM duHkhamanAgatamiti / nivRttizca na nAzo'pitvatotAvasthA dhvaMsaprAgabhAvayoratotAnAgatAvasthAsvarUpatvAt stkaaryvaadibhirbhaavaannggokaaraat| nanu kadAcidapyavartamAnamanAgataM duHkhamaprAmANikam / ata: khapuSpanivRttivat tabrihatterna puruSArthatvaM yuktamiti / maivam / sarvatra hi khakhakAya'jananazaktiryAvadavyasthAyinauti pAtaJjale siddha dAhAdizaktizUnyasyAgnyAdeH kvApyadarzanAt / sA ca shktirnaagtaavsthttttkaayyruupaa| iyameva copAdAna kAraNasvarUpayogyatetyapi giiyte| ato yAvaJcittasattA tAvadevAnAgataduHkhasattAnumauyate tabittizca puruSArtha iti| jIvanmuktidazAyAM ca prArabdhakarmaphalAtiritAnAM duHkhAnAmanAgatAvasthAnAM vIjAkhyAnAM dAhI videhakaivalye tu cittana maha vinAza ityavA. ntrvishessH| vaujadAhazcAvidyAsahakAryucchedamAtra jJAnasyAvidyAmAnocchedakatvasya loke siddhatvAt / ataeva cittena sahaiva duHkhasya nAzaH / jJAnasya sAkSAdda :khAdinAzakatve pramANAbhAvAditi / nanu tathApi duHkhanitina puruSArthaH sambhavati du khasya cittadharmalena puruSe tannittyasambhavAt / duHkhanivRttizabdasya duHkhAnutpAdArthakatve'pi puruSe tasya nitysiddhvaat| yat tu kaNThacAmaukaravat siddhe'pyasiddhatvanamAt For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / puruSArthatA syaaditi| tb| evamapi pumAviduHkha iti zravaNamananottaraM duHkhahAnArtha nididhyAsanAdau prvRttynupptteH| bahvAyAsasAdhye hyupAye phalanizcayAdeva pravattirbhavati prakRte tu zravaNamananAbhyAM siddhatvajJAnAvAprAmANyavAnAnAskanditaH phalasyAsiddhatvanizcayo'stauti / kiJca bhavatu kadAcit bhramAdinA puruSecchAviSayatvaM du:khAbhAvasya zrutistu mohanAzinI kathaM siddhasya phalatvaM pratipAdayet / tarati zokamAtmavihivAn harSazoko jahAtItyAdiriti / atrocyate / na nityazuddhabaddhamuktasvabhAvasya tadyogastadyogAta iti heya hetvavadhArakasUtre. zaivAyaM pUrvapakSaH samAdhAsyate / tathAhi / prativimvarUpeNa puru. Se'pi sukhaduHkhe sva: / anyathA tyornogytvaanupptteH| sukhA. digrahaNaM hi bhogaH / grahaNaM ca tdaakaartaa| sA ca kUTa sthacito buddherAkAravat pariNAmo na sambhavatItyagatyA prativimbasvarUpatAyAmeva paryavasyati / ayameva buddittiprativimbo battisArUpyamitaratneti yogstuutrennoktH| sattve'nutapya. mAne tadAkArAnurodhAt puruSo'pyanutapyata iva dRzyata iti yogabhAgthe ca tadAkArAnurodhazabdena viziSthaiva tApAdiduHkhasya prativimba uktH| ata eva ca puruSasya vuddhivRttyuparAge sphaTikaM dRSTAntaM sUtrakAro vkssyti| kusumavacca maNeriti / vedAntibhirapi cetane'dhyastatayaiva dRshybhaanmucyte| sa cAdhyAsaH prativimbaM vinA na ghaTeta jJAnamAtratyAdhyAsatve AtmAzrayAt / adhyAsAjajJAnaM jJAnameva cAdhyAsa iti / tadetat smayate'pi / tasmiMzciddapaNe sphAra samastA vastudRSTayaH / imAstAH prativimbanti sarasIva taTadrumAH // iti / atra hi dRSTizabdo buddhittisAmAnyaparo yuktisaamyaat| prativimbazca tattadupAdhiSu vimbAkArazcittapariNAma For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / iti| tasmAt prativimbarUpaNa puruSe duHkhasambandho bhogAkhyo'sti / atastenaiva rUpeNa tabiyatteH puruSArthatva yuktam / ata eva duHkhaM mA bhuJjIyeti prArthanAmyApAmaraM dRzyate / tacca duHkhabhoganivRtta: puruSArthatva manyazeSatayA na sambhavatIti saiva svata: purussaarthH| duHkhanittistu kaNTakAdinirutavat tAdarthena na svata: purussaarthH| evaM sukhamapi na svata: puruSArthaH / kintu tadbhoga eva svata: puruSArthatvaM yaatiiti| tadidaM du:khabhoganivRtta: puruSArtha yogabhASye vyAsadevairutam / tasmin nivRtte puruSaH punAradaM tApatrayaM na bhuta iti| ataH zrutAvapi duHkhanivRtta : puruSArthatvaM viSayatAsambandhenaiva bodhym| taTetadyogadArttike prapaJcitamammAbhiriti dik| tadevamanena mUtreNa vyahavayaM saMkSepeNoddiSTaM vistarasvanayoH pazcAdbhaviteti // 1 // ataH paraM vakSyamANasya hAnopAyavyahasyAkAsAtha taditareSAM hAnopAyalya pratyAcaSTe suutrjaatn| na dRSTAt tatmiddhinihatte'pyanuvRttidarzanAt // 2 // laukikAdu mAyAcanAderatyanta duHkhaniratisiddhirnAsti / kutH| dhanAdinA duHkhe nivRtta pazcAinAdikSaye punarapi duHkhAnuvattidarzanAdityarthaH / tathA ca abiH| amRtatvasya tu nAzAsti bitte netyAdiH // 2 // __ nanvevaM dhanAdyarjanasya kuJjarazaucavad duHkhAnivartakale kathaM tatra prvRttistvaah| prAtyahikakSutyatIkAravat tatpratIkAraceSTanAt puruSArthatvam // 3 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1.2 sAMkhyadarzanam / dRSTasAdhanajanyAyAM duHkha nivRttAvalyanta puruSArthatvameva nAsti / yathAkathaJcit puruSArthatvaM tvastyeva / kutaH / prAtyahikasya taduduHkhasya nirAkaraNavadeva tena dhanAdinA duHkhanirAkaraNasya ceSTanAdanveSaNAdityarthaH / ato dhanAdyarjana pravRttirupapadyata iti bhAvaH / kuJjarazaucAdikamapyApAtaduHkhanivarttakatayA mandapuruSArtho bhavatyeveti // 3 // sa ca dRSTasAdhanajo mandapuruSArtho vijJairheya ityAha / sarbAsambhavAt sambhave'pi sattvAsambhavAGgeyaH pramANakuzalaiH // 4 // sa ca dRSTasAdhanajo duHkhapratIkAro duHkhAduHkhavivekazAsvAbhijJairheyo duHkhapace nikSepaNIyaH / kutaH / sarvAsambhavAt / sarvaduHkheSu dRSTasAdhanaiH pratIkArAsambhavAt / yattrApi sambhavastavApi pratigrahapApAtyaduHkhAvazyakatvamAha / sambhave'pIti / sambhave'pi dRSTopAyanAntarIyakAdiduHkha samparkAvazyambhAvAdityarthaH / tathA ca yogasUtram / pariNAmatApasaMskAraduHkhairguNavRttivirodhAJca sarvameva duHkhaM vivekina iti // 4 // nanu dRSTasAdhanajanye sarvasminneva duHkhapratIkAre duHkhasambhedaniyamo'prayojakaH / tathA ca mayyate / yanna duHkhena sambhinnaH na ca grastamanantaram / abhilASopanItaM ca tat sukhaM khaHpadAspadam // iti / tatrAha utkarSAdapi mokSasya sarvotkarSanteH // 5 // dRSTasAdhanA sAdhyasya mokSasya dRSTasAdhyarAjyAdibhya utkarSAt teSu duHkhasattAvadhAryyate / apizabdAt triguNAtmakatvA For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| derapi / mokSasyotkarSe pramANaM srvotkrssshruteriti| na ha vai sazarIrasya sata: priyaapriyyorphtirsti| bazarIraM vA vasantaM priyApriye na smRzata ityAdinA videhakaivalyasyotkarSazruterityarthaH // 5 // nanu mA bhavatu dRssttsaadhnaadtyntduHkhnivRttiH| yadRSTasAdhanAt tu vaidikakarmaNaH syAt / apAma somamamRtA abhUmetyAdizrutariti tbaah| avizeSazcobhayoH // 6 // ubhayoreva dRSTAdRSTayoratyantaduHkhanivRttyasAdhakatve yathotatahetutve cAvizeSa eva mantavya ityarthaH / etadeva kArikAyAmuktam / dRSTavadAnuavika: sa hyvishuddhikssyaatishyyuktH| iti / guroranuyata ityanuzravo vedaH / thihityaagaadiraanuvikH| sa dRSTopAyavadevAzuddhayA hiMsAdipApana vinAzisAtizayaphalakatvena ca yukta ityarthaH / nanu vaidhahiMsAyAH pApajanakale balavaniSTAnanubandhauSTasAdhanatvarUpasya vidhyarthasthAnupapattiriti cenna / vaidhahiMsAjanyAniSTasyeSTotpattinAntaroyakatveneSTotpattinAntaroyakaduHkhAdhikaduHkhAjanakatvarUpastra balavadaniSTAnanubandhitvasya vidhyNshsyaakssteH| yat tu vaidhahiMmAtiriktahiMsAyA eva pApajanakatvamiti tadasat saGkoce pramANAbhAvAt / yudhiSThirAdaunAM svadharme'pi yuddhAdI jAtibadhAdipratyavAyaparihArAya prAyazcittazravaNAcca / tasmAdyAsyAmyahaM tAta ! dRSTve maM duHkhasannidhim / bayodharmamadharmAbya kimyAkaphalasannibham // iti mArkaNDeyavacanAcca / ahiMsan sarvabhUtAnvanyatra For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 saaNkhydrshnm| tIrthebhya iti zrutistu vaidhAtiriktahiMsAnivRtteriSTasAdhanatvameva vakti na tu vaidhahiMsAyA aniSTasAdhanatvAbhAvamapotyAdika yogavArttike draSTavyamiti dik| na karmaNA na prajayA dhanena tyAgenaike'mRtatvamAnazuriti tameva viditvAtimRtyumeti nAnyaH panyA vidyate'yanAyetyAdizrutivirodhena tu somapAnAdibhiramatatvaM gauNameva mantavyam / AbhUtasaMplavaM sthAnamamRtatvaM hi bhASyate / iti viSNu purANAt // 6 // tadevaM dRSTAdRSTopAyayoH sAkSAtparamapuruSArthAsAdhanatve mAdhite tadupAyAkAGkSAyAM vivekajJAnamupAyo vktvyH| tatra vivekajJAnamavivekAkhya duHkhahetUcchedahAva hAnopAya ityAzayenAdAvapi vivekarmavetarapratiSedhena heyahetutayA parizeSayati prghttttken| na khabhAvato badasya mokSasAdhanopadezavidhiH duHkhAtyantanivRtta rmokSatvasyoktatayA bandho'tra duHkhayoga eva / tasya bandhasya puruSa na svAbhAvikatvaM vakSyamANalakSaNamasti yato na svabhAvato badasya mokSAya sAdhanopadeza sya zrautasya vidhiranuSThAnaM niyojyAnAM ghttte| na hyagne: svAbhAvikAdauSNayAnmokSa: smbhvti| svAbhAvikasya yAvadravyabhAvitvAdityarthaH / taduktamauzvaragotAyAm / / yadyAtmA malino'svaccho vikArI syAt sabhAvataH / na hi tasya bhavenmatirjanmAntarazatairapi // iti / yasmin mati kAraNavilambAdi jambo yasyotpattau na bhavati tasya tat svAbhAvikamiti svAbhAvikatvalakSA For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / sam / nanu sarvadopalambhApatterduHkhasya svAbhAvikatvazaGgaiva nAstIti cetra / viguNAtmakatvena cittasya duHkhakhabhAvatve'pi sattvAdhikyenAbhibhavAt sadA duHkhAnupalabdhivadAtmano'pi tadanupalabdhisambhavAt / duHkhakhAbhAvikatvavAdibhirbohaizcittasyaivAtmatAbhyupagamAcca / yathaivamAtmanAzAdeva moco'stviti cena / zrahaM baddho vimuktaH syAmiti bandhasAmAnAdhikaraNyanaMda mocasya puruSArthatvAditi // 7 // 1 bhavatvananuSThAnaM tena kimityata bAha / svabhAvasyAnapAyitvAdananuSThAnalacaNamaprA 15 mANyam // 8 // svabhAvasya yAvaddravyabhAvitvAnmokSAsambhavena tatsAdhanopadeza zruterananuSThAnalacaNamaprAmANya syAdityarthaH // 8 // nanu zrutibalAdevAnuSThAnaM syAt tatrAha / nAzakyopadezavidhirupadiSTe'pyanupadeza: // // nAzakyAya phalAyopadezasyAnuSThAnaM sambhavati / yata upadiSTe'pi vihite'pyazakyasyopAye sa upadezo na bhavati / kintUpadezAbhAsa eva bAdhitamarthaM vedo'pi na bodhayatIti nyAyAdityarthaH // 8 // atra zaGkate / zuklapaTavaddIjavaJcet // 10 // nanu svAbhAvikasyApyapAyo dRzyate / yathA zurUpaTasya svAbhAvika zaukkA rAgeNApanayate / yathA ca vIjasya svAbhA vikApyaGkurazaktiragninApanIyate / ataH zuklapaTavaddInavacca For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 sAMkhyadarzanam / svAbhAvikasya bandhasyApyapAyaH puruSe sambhavatIti tadeva tatsAdhanopadezaH syAditi cedityarthaH // 1 // samAdhatte / zaktyuGgavAnudbhavAmyAM nAzakyopadezaH // 11 // / uktadRSTAntayorapi nAzakyAya svAbhAvikAyApAyopadezo lokAnAM bhavati / kutaH / zaktya ivAnudbhavAbhyAm / dRSTAntasafe zaukkAderAvirbhAvatirobhAvAveva bhavataH / na tu zaukyAvarazaktyorabhAvo bhavati / rajakAdivyApAraiyagisaGkalpAdibhizva raktapaTasRSTabojayoH punaH zauktazaGkurazaktyAvirbhAvAdityarthaH / nanvevaM puruSe'pi duHkhazaktitirobhAva eva mohosviti cetra duHkhAtyantanivRttereva loke puruSArthatvAnubhavAt zrutismRtyoH puruSArthatvasiddhezca / na tu dRSTAntayoriva tirobhAvamAtrasyeti / kiJca duHkhayaktitirobhAvamAvasya mocale kadAcidyogIzvarasaGkalpAdinA zaktyudbhavasya bhRSTavojeSvika mukteSvapi sambhavenAnirmokSApattiriti // 11 // / svabhAvato bandhaM nirAkRtya nimittabhyo'pi bandhamapAkaroti sUtrajAtena / puruSe duHkhasya naimittikatve'pi jJAnAdyapAyocchedyatvaM na ghaTeta / zranAgatAvastha sUkSma duHkhasya yAvadadravyabhAvitvAdityAzayena naimittikatvaM nirAkriyate / na kAlayogato vyApino nityasya sarvasamba gvAt // 12 // kutaH / nApi kAlasambandhanimittakaH puruSasya bandhaH / vyApino nityasya kAlasya sarvAvacchedena sarvadA muktAsukta - sakalapuruSasambandhAt / sarvAvacchedena sadA sakalapuruSANAM banvApatterityarthaH / atra ca prakaraNe kAladezakarmAdInAM For Private And Personal Use Only 2 Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 prthmo'dhyaayH| nimittatvasAmAnyaM nApalapyate zrutismRtiyutibhiH sihatvAt / kintu yanaimittikatva pAkajarUpAdivanimittajanyatva tadeva bandhe pratiSidhyate puruSe bandhasyaupAdhikatvAbhyupagamAt / nanu kAlAdinimittakatve'pi sahakAryAntarasambhavAsambhavAbhyAM vyavasthA syAditi cet / evaM sati yat saMyoga satyavazyaM bandhastatraiva sahakAriNi lAghavAindho yuktaH puruSe bandhavyavahArasyaupAdhikale nApyupapatte riti kRtaM naimittikatveneti // 12 // na dezayogato'pyasmAt // 13 // dezayogato'pi na bandhaH / kutaH / asmAt pUrvasUtroktAnmuktAmuktA sarvapuruSasambandhAt / muktasyApi bandhApattarityarthaH // 13 // nAvasthAto dehadharmatvAt tasyAH // 14 // saGghAtavizeSarUpatAkhyA deharUpA yAvasthA na tannimittato'pi puruSasya bndhH| kutaH / tasyA avasthAyA dehadharmatvAt / acetanadharmavAdityarthaH / anyadharmasya sAkSAdanyabandhakatve'tiprasaGgAt / muktasyApi bandhApattarityarthaH // 14 // nanu puruSasyApyavasthAyAM kiM bAdhakaM tvaah| asaGgo'yaM puruSa iti // 15 // itizabdo hetvarthe / puruSasyAsaGgatvAdavasthAyA dehamAnadharmatvamiti pUrvasUtreNAnvayaH / puruSasyAvasthArUpavikArakhokAre vikArahetusaMyogAkhyaH saGgaH prasajyeteti bhAvaH / asaGgatve ca shrutiH| sa yadana kiJcit pazyatyananvAgatastena bhavati asaGgo dyayaM puruSa iti / saGgazca saMyogamAtra na bhavati / kAladezasambandhasya pUrvamuktatvAt / zrutismRtiSu padmapatrasthaja. For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / leneva padmapavasvAsaGgatAyAH puruSAsaGgatAyAM dRSTAntatAva. NAca // 15 // na karmaNAnyadharmatvAdatiprasatozca // 16 // na hi vihitaniSidakarmaNApi puruSasya bndhH| karmaNAmanAtmadharmatvAt / anyadharmeNa sAkSAdanyasya bandhe ca muktasyApi bndhaaptteH| nanu svakhopAdhikarmaNA bandhAGgIkAre nAyaM doSa ityAzayena hetvntrmaah| atiprasakta zceti / pralayAdAvapi duHkhayogarUpabandhApattazcetyarthaH / sahakAryAntaravilambato vilabakalpanaM ca prAgeva nirAkRtaM na kAlayoga ityAdisUtra iti // 16 // ___nanvevaM duHkhayogarUpo'pi bandhaH karmasAmAnAdhikaraNyAnurodhena cittsyaivaastu| duHkhasya cittadharmatAyAH siddhatvAt / kimarthaM puruSasyApi kalpAte bandha ityaashngkaayaamaah| . vicitrabhogAnupapattiranyadharmatve // 17 // duHkhayogarUpabandhasya cittamAtradharmatve vicitrbhogaanuppttiH| puruSasya hi duHkhayoga vinApi duHkhasAkSAtkArAkhya. bhogavIkAre sarvapuruSadu sAdaunAM sarvapuruSabhogyatA sthAniyAmakAbhAvAt / tatathAyaM duHkhabhoktAyaM ca sukhabhoto tyAdirUpa. bhogavaicitraM noppdytetyrthH| yato bhogavaicitrayopapattaye bhoganiyAmakatayA duHkhAdiyogarUpo bandhaH puruSe'pi khaukAryaH / sa ca puruSe duHkhayogaH prativimbarUpa eveti praagvoktm| prativimbazca khopAdhivRttereva bhavatIti na sarvapuMsAM sarvaduHkhabhoga iti bhaavH| cittavRttibodhe puruSasyAnAdiH khakhAmibhAvaH sambandhI heturiti yogabhASyAdayaM siddhAntaH For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| siddhaH / citte ca puruSasya svatvaM svabhuktA kRttivAsanAvattvamiti / yat tu cittasyaiva bandhamokSo na puruSasyeti zrutismRtiSa goyate tavimbarUpaduHkhayogarUpaM pAramAthikaM bandhamAdAya bodhyam // 17 // sAkSAt pratinimittakatvamapi bandhasyApAkaroti / prakRtinibandhanAcenna tasyA api pAratavAm // 18 // nanu prakRtimimittAindho bhavaviti cenna / yatastasyA api bandhakatva saMyogapAratantrAmuttaratra vakSyamANamasti / saMyogavizeSaM vinApi bandhakatva pralayAdAvapi duHkhabandhaprasaGgAdityarthaH / prakRtinibandhanA cediti pAThe tu prakRtinibandhanA cabandhanetyarthaH // 1 // ato yatparaMtantrA pratibandhakAraNaM sambhavet tasmAdeva saMyogavizeSAdaupAdhiko bandhomnisaMyogAjalauSNAvaditi khasiddhAntamanenaiva prasaGgenAntarAla evAvadhArayati / na nityazuddhabuddhamuktakhabhAvasya tadyogastadyogAhate // 16 // tasmAt tadyogAdRte prakRtisaMyoga vinA na puruSasya tadyogo bandhasamparko'sti / api tu sa eva bandhaH / bandhasyaupAdhikatva. lAbhAya naJhayena vakroktiH / yadi hi bandhaH prakRtisaMyogajanyaH syAt pAkajarUpavat tadA tahadeva tahiyoge'pyanuvartate / na ca dvitIyakSaNAdevuHkhanAzakatva kalpaM kAraNanAzasya kAryanAzakatAyAH kla tatvena tenaivopapattAvasmAbhistadakalpanAt / vRttihi duHkhaaderupaadaanm| ato dIpazikhAvat kSaNabhaGgarAyA vRtta rAzuvinAzitva naiva tadarmANAM duHkhecchAdaunAM For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 saaNkhydrshnm| vinAzaH sambhavatIti / ata: prakRtiviyoge bandhAbhAvAdaupA. dhika eva bandho na tu svAbhAviko naimittiko veti / tathA saMyoganivRttireva sAkSAdAnopAya ityapi vakroktiphalam / tathA ca smRtiH| yathA jvaladgrahAzliSTamyahaM vicchidya rkssyte| tathA sadoSaprakRtivicchinno'yaM na zocati // iti| vaizeSikANAmiva pAramArthiko duHkhayoga iti bhramo mA bhUdityetadartha nitye tyaadi| yathA svabhAvazuddhasya sphaTikasya rAgayogo na japAyogaM vinA ghaTate tathaiva nityazudvAdisvabhAvasya puruSasyopAdhisaMyogaM vinA duHkhasaMyogo na ghaTate khato duHkhAdyasambhavAdityarthaH / taduktaM saure / yathA hi kevalo raktaH sphaTiko lacyate jnaiH| raJjakAdyapradhAnena tahat paramapUruSaH / iti / nityatvaM kAlAnavacchinnatvam / zuddhAdikhabhAvatvaM ca nityshuddhtvaadikm| tatra nityazuddhatvaM sadA pApapuNya. shuunytvm| nitybuddhtvmluptcidruuptvm| nityamuktatvaM sadA paarmaarthikdu:khaayukttvm| prativimbarUpaduHkhayogasvapAramArthiko bandha iti bhaavH| Atmano nityazuddhatvAdI ca shrutiH| ayamAtmA sanmAvo nityaH zuddho buddhaH satyo mukto niraJjano vibhurityaadiH| nanvasya mananazAstratvAdanArthe yuktirapi vaktavyeti cet stym| na tadyogastadyogAta ityanena nityazuddhatvAdI yuktirapya ktv| tathAhi Atmani nityatvavibhutvAdikaM tAvanyAyAdidarzaneSveva saadhitm| tatra nityasya vibhorAtmano yadyogaM vinA duHkhAdyakhilavikArairyogo na bhavati tasyaivAntaHkaraNasya sarvasammatakAraNasya tapAdAnakAraNatvameva yuktaM lAghavAt / sarvaviktArevantaHkara For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'prathamo'dhyAyaH / 21 yasyaivAnvayavyatirekAbhyAJca / na punarantarvikAreSu manaso nimi 'tatvamAtmanayopAdAnatva' yukta kAraNadayakalpane gauravAt / nanvahaM sukhau duHkho karomItyAdyanubhavAdAtmano vikAropAdAnatvasiddhiriti cetra / ahaM gaura ityAdibhramazatAntaH pAtitvenAprAmANyazaGkAskandita tayokta pratyakSANAmuktatarkAnugTahItAnumAnApecayA durbalatvAt / zrAtmanazvindmAvatve tu yuktiragre vakSyata iti dik / asya sUtrasyaivArthaH kArikayApyuktaH / tasmAt tatsaMyogAdacetanaM cetanAvadiva liGgam / guNakarttRtve ca tathA kartta va bhavatyudAsInaH // iti / karttRtvamAtra duHkhitvAdisakalavikAropalakSaNam / tathA yogasUtre'pyasya sUtrasyaivArtha uktaH / draSTRdRzyayoH saMyogo heyaheturiti / gotAyAM ca / puruSaH prakkRtistho hi bhuGkte prakkatijAn guNAn / iti / prakRtisthaH prakRtau saMyuktaH / tathA ca zrutAvapi / yAtmandriyamanoyuktaM bhoktetyAhurmanISiNaH / janmApara iti / na ca kAlAdivadeva prakRtisaMyogo'pi muktAmuktapuruSasAdhAraNatayA kathaM bandhaheturiti vAcyam / nAmaH khakhabuddhibhAvApadmaprakRtisaMyogavizeSasyaivAtra saMyogazabdArthatvAt / yogabhASye vyAsaistathA vyAkhyAtatvAt / buddhivRttyupAdhinaiva puruSe duHkhayogAcca / vaizeSikAdivadeva bhogajanakatAvacchedakatvenAntaHkaraNasaMyoge vaijAtya' cAsmAbhirapauSTam / ato na suSuptyAdo bandhaprasaGgaH / svasvabhuktavRttivAsanAvadyatkicidavattitat saMskArapravAho'pyanAdirataH svasvAmi bhAvavyavasthitiH / kazcit tu prakRtipuruSayoH saMyogAGgIkAre puruSasya pariNAmasaGgI prasajyeyAtAm / ato'trAviveka eva yogazabdArtho na tu saMyoga iti / tanna / tadyogo'pyavive For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 sAMkhyadarzanam / kAditi sUtreNAvivekasya yogahetutAyA eva sUtrakAreNa vakSyamANatvAt / khakhAmizaktyoH svarUpopalabdhihetuH saMyogastasya heturavidyeti sUtrAbhyAM patiJjale'pi saMyogahetutvasyaivAvidyAyA ukttvaac| kiJca vivekAbhAvarUpasyAvivekasya saMyogave pralayAdAvapi prakRtipuruSasaMyogasattvana bhogAdyApattiH / mithyAjJAnarUpasyAvivekasya ca saMyogave AtmAzrayaH pumpra. ktisNyogsyaajnyaanaadihetutvaaditi| tasmAdavivekAtirikto yogo vktvyH| sa ca saMyoga evAnyasyAprAmANikatvAt / saMyogazca na pariNAma: sAmAnya guNAtiriktadharmotpattya va pariNAmitvavyavahArAt / anyathA kUTasthasya srvgttvruupvibhutvaanupptt:| nApi saMyogamAtra saGgaH pariNAmahetusaMyogasvaiva saGgazabdArthatAyA vktvytvaaditi| nanu tathApi kathaM nityayoH prakatipuruSayormahadAdiheturanityaH saMyogo ghaTata iti cenn| prakRteH paricchinnAparicchinnatrividhaguNasamudAyarUpatayA paricchivaguNAvacchedena puruSasaMyogotyatta: smbhvaat| zrutismatisiddhatvAt prakRtisaMyogakSobhayoriti / etaca yogavAti ke prapaJcitamasmAbhiH / aparastu bhogyabhoktayogyataivAnayoH saMyoga ityAha / tadapi na / yogyatAyA nityatva jJAnanivatyaM tvaanuppttH| anityatve kimaparAI saMyogena pariNAmitvApatta: samAnatvAt / bhogyabhotayogyatAyAH saMyogarUpatvastha sUtrAdiSvanuktatvenAprAmANikatvAJceti / tasmAt saMyogavi. zeSa evAna bandhAkhyaheyahetutayA sUtrakArAbhinata iti svayaM bandhaheturavadhAritaH // 18 // idAnoM nAstikAbhipretA api bandhahetavo niraakrtvyaaH| ttr| Sar3abhijJo dazabalo'vayavAdI vinAyakaH / For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mthmo'dhyaayH| 23 . ityanuzAsanAdisiddhAH kSaNikavijJAnAtmavAdino bauddhaprabhedA evamAhuH / nAsti prakatyAdi vAhyaM vastvanyat / yena tatsayogAdaupAdhikastAttviko vA bandhaH syaat| kintu kSaNikavijJAnasantAnamAtramahitIyaM tat tvamanyat sarvaM sAMvattika saMvattizcAvidyAmithyAjJAnAkhyA tata eva bandha iti / tathA ca tairuktm| abhinno'pi hi buddhyAtmA vipryaasnidrshnaiH| grAhyagrAhakasaMvittibhedavAniva lakSyate / iti| tanmatamAdI nirAkriyate / nAvidyAto'pyavastunA bandhAyogAt // 20 // apizabdaH pUrvokta kaalaadypekssyaa| avidyAto'pi na sAkSAhandhayogaH / advaitavAdinAM teSAmavidyAyA adhyavastutva na tayA bndhaanocityaat| na hi vAparavA bandhanaM dRSTamityarthaH / bandho'pyavAstava iti cenn| svayaM sUtrakAraNa niraakrissymaanntvaat| vijJAnAItazravaNottaraM bandhanivRttaye yogAbhyAsAbhya pgmvirodhaac| bandhamithyAtvazravaNena, bandhanivRttyAkhyaphalasiitvanizcayAt tadartha bahvAyAsasAdhyayogAGgAnuSThAnA. sambhavAditi // 20 // vastutve siddhAntahAniH // 21 // yadi cAvidyAyA vastutva svIkriyate tadA svAbhyupagatasyAvidyAnRtatvasya hAnirityarthaH // 21 // vijAtIya tApattizca // 22 // kiJcAvidyAyA vastutva kSaNikavijJAnasantAnAdvijAtIyaM For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 sAMkhyadarzanam / haitaM prsjyet| tacca bhavatAmaniSTamityarthaH / santAnAntaHpAtivyaktInAmAnantyAt sajAtIyahatamiSyata evetyAzayena vijAtIyeti vishessnnm| nanvavidyAyA api jJAnavizeSatvAda. vidyayApi kathaM vijAtIyahatamiti cenn| jJAnarUpAvidyAyA bandhottarakAlInatayA vAsanArUpAvidyAyA eva tairbandhahetutvAbhyupagamAt / vAsanA tu jJAnAhi jaatoyaiveti| ebhizca sUtrabrahmamaumAMsAsiddhAnto nirAkriyata iti bhramo na kartavyaH / brahmamImAMsAyAM kenApi sUtraNAvidyAmAnato bndhsyaanukttvaat| avibhAgo vacanAdityAdisU traibrahmamImAMsAyA abhiprtsyaavibhaaglkssnnaaiitsyaavidyaadivaastvtve'pyvirodhaacc| yat tu vedAntibruvANAmAdhunikasya mAyAvAda syAtra liGga dRzyate tat teSAmapi vijJAnavAdyekadezitayA yuktameva / mAyAvAdamasacchAstraM pracchannaM bauddhameva ca / mayaiva kathitaM devi ! kalo braahmnnruupinnaa|| ityAdipadmapurANasthazivavAkya paramparAbhyaH / na tu tahedAntamatam / vedArthavanmahAzAstraM mAyAvAdamavaidikam / iti tadAkya zeSAditi / mAyAvAdino'tra ca na sAkSAt prativAditva vijAtIyeti vizeSaNavaiyarthyAt / mAyAvAde sjaatiiyaahaitsyaapynbhyupgmaaditi| tasmAdatra prakaraNe vijJAnavAdinAM bandhahetuvyavasthaiva saakssaaviraakriyte| anayaiva ca rItyA navInAnAmapi pracchavabauhAnAM mAyAvAdinAmavidyAmAtrasya tucchasya bandhahetutva nirAkRtaM veditavyam / asmanmate tvavidyAyAH kUTasthanityatArUpapAramArthikatvAbhAve'pi ghaTAdivahAstavatvena vakSyamANasaMyogahArA bandhahetutva yathoktabAdhA. nvkaashH| evaM yogamate brahmamImAMsAmane'pauti // 22 // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| 25 shkte| viruddhobhayarUpA cet // 23 // nanu viruDaM yadubhayaM sadasacca sadasavilakSaNaM vA tadrUpaivAvidyAvatavyAto na tayA pAramArthikAdvaitabhaGga iti cedityarthaH / svayaM tu sadasattva prapaJcasya yahakSyati tatra sattvAsattve vyaktAvyaktatvarUpatvAviruDe eva na bhavata iti sucayitu viruddhapadopAdAnam // 23 // pariharati / na tAhaka padArthApratIteH // 24 // sugmm| api cAvidyAyAH sAkSAdeva duHkhayogAkhya. bandhahetutve jJAnenAvidyAkSayAnantaraM prArabdhabhogAnupapattiH / bandhapayAyasya duHkhabhogasya kaarnnnaashaaditi| asmadAdimate tu nAyaM doSaH saMyogahAraivAvidyAkarmAdInAM bandhahetutvAt / janmAkhyazca saMyogaH prArabdhasamApti vinA na nazyatIti // 24 // punaH shngkte| na vayaM SaTpadArthavAdinI vaizeSikAdivat // 25 // ___ nanu vaizeSikAdyAstikavanna vayaM SaTSor3azAdiniyatapadArthazAdinaH / ato pratIto'pi sadasadAtmakaH sadasadilakSaNo vA padArtho'vidyetyabhyu peyamiti bhAvaH // 25 // prihrti| aniyatatve'pi nAyauktikasya saMgraho'nyathA bAlonmattAdisamatvam // 26 // padArthaniyamo mAstu tathApi bhAvAbhAvavirodhena yuktivirudasya sadasadAtmakapadArthasya saMgrahI bhavahacanamAnAcchi For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 sAMkhyadarzanam / thANAM na smbhvti| anyathA bAlakAyuktasyApyayauktikasya saMgrahaH syaadityrthH| zutyAdikaM cAsminnarthe sphaTa nAsti yuktivirodhena ca sandigdhazruterantarasiddhiriti bhAvaH / nAsaTUpA na sadrUpA mAyA naivobhyaatmikaa| sadasadbhyAmanirvAcyA mithyAbhUtA sanAtanI // ityAdisaurAdivAkyAnAM tvayamarthaH / vikArajananI mAyAmaSTarUpAmajAM dhruvAm // ityAdizrutisiddhA mAyAkhyA prakRti: paramArthasato na bhavati pUrvapUrvavikArarUpaiH prtikssnnmpaayaat| nApi paramArthAsatI bhavatyarthakriyAkAritvena shshshRnggvilkssnntvaat| nApi tadu. bhayAtmikA virodhaat| ataH sadasadbhyAmanirvAcyA satye vetya satyeveti ca nirdhaaryopdessttumshkyaa| kintu mithyAbhUtA layAkhyavyAvahArikAsatvavatI pariNAminityatArUpavyAvahArikasattvavatI ceti| etaccAgre prapaJcayiSyAma iti dik / etatprakaraNopanyastAni ca sarvANye va dUSaNAnyAdhunike'pi mAyAvAde yojanIyAni // 26 // aparai nAstikA yAhuH kSaNikA bAhyaviSayAH santi teSAM vAmanayA jIvasya bandha iti tadapi dUSayati / nAnAdiviSayoparAganimittako'pyasya // 27 // asyAtmanaH pravAharUpeNAnAdiryA viSayavAsanA tabimittako'pi bandho na sambhavatItyarthaH / nimittato'pyasyeti pAThastu samocaunaH // 27 // atra hetumaah| na bAhyAbhyantarayoruparajoparaJjakabhAvo'pi dezavyavadhAnAt svaghnasthapATaliputrasthayoriva // 28 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prathamo'dhyAyaH / 27 tanmate paricchinro dehAntastha evAtmA tasyAbhyantarasya na bAhyaviSayeNa sahoparajJjayo parajJjakabhAvo'pi sambhavati / kutaH / suprasthapATaliputrasthayoriva dezavyavadhAnAdityarthaH / saMyoge satyeva hi vAsanAkhya uparAgo dRSTaH / yathA maJjiSThAvastrayoH yathA vA puSpasphaTikayoriti / abhizabdena khamate'pi saMyogAbhAvAdiH samuccayate / sunapATaliputrau viprakRSTau dezavizeSau // 28 // nanu bhavatAmindriyANAmivAsmAkamAtmano viSayadeze gamanAdviSayasaMyogena viSayoparAgo vaktavyastatrAha / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvayorekadezalabdhoparAgAnna vyavasthA ||26|| dayorbaddhamuktAtmanorekasmin viSayadeze labdhaviSayoparAgAna bandhamoca vyavasthA syAt / muktasyApi bandhApatterityarthaH // 28 // yatra zaGkate / adRSTavazAccet // 30 // nanvekadeza sambandhena viSayasaMyoga sAmye'pya dRSTavazAdevIparAgalAbha iti cedityarthaH // 30 // pariharati / na hayorekakAlAyogAdupakAryyopakAraka bhAvaH // 31 // kSaNikatvAbhyupagamAddayoH karttRbhokkorekakAlAsattvena nopakAryyopakArakabhAvaH / na kartRniSThAdRSTena bhoktRniSTho viSayoparAgaH sambhavatItyarthaH // 31 // zaGkate / For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhya drshnm| putrakarmavaditi cet // 32 // nanu yathA piTaniSThena putvakarmaNA putrasyopakAro bhavati tahAdhikaraNanaivAdRSTena viSayoparAgaH syAdivyarthaH // 32 // dRSTAntA sidhA pariharati / nAsti hi tatra sthira ekAtmA yo garbhAdhAnAdinA saMskiyate // 33 // putredhyApi tanmate putrasyopakAro na ghaTate hi yasmAt tatra tanmate garbhAdhAnamArabhya janmaparyantaM sthAyI eka prAtmA nAsti yo janmottarakAlaunakarmAdhikArArthaM putreTyA saMskiyeteti dRSTAntasyApyasiddhirityarthaH / asma mate tu sthairyAbhyapagamAt tatrApyadRSTa sAmAnAdhikaraNyamevAsti putredhyA janitena putro pAdhiniSThAdRSTenaiva putropAdhidvArA putrasyopakArAdityAnmate'pi na dRSTAntAsiddhiriti bhAvaH // 33 // ___ nanu bandhasyApi kSaNikatvAdaniyatakAraNako'bhAvakAraNako vA bandho'stvityAzayenAparo nAstikaH pratyavatiSThate / sthirakAOsiddheH kSaNikatvam // 34 // banyasyeti shessH| bhAvastukta eva / atrAyaM prayogaH vivAdAspadaM bandhAdi kSaNika sattvAhIpazikhAdivaditi / na na ghaTAdau vyabhicArastasyApi pksssmtvaat| etadevotaM sthira kAryAsijheriti // 34 // samAdhatte / na pratyabhijJAbAdhAt // 35 // na kasyApi kSaNikatvamiti shessH| yadevAhamadrAkSaM tade For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| vAI smuzAmautyAdipratyabhinayA sthairyasihe: kSaNikatvasya baadhaat| pratipakSAnumAnenetyarthaH / tadyathA bandhAdi sthira sattvAiTAdivaditi / asamata evAnukUlatarkasatvena na stprtipksstaa| pradaupAdau ca sUkSmAnekakSaNAnAkalanena kSaNikatvama eva paraSAmiti // 35 // zrutinyAyavirodhAcca // 36 // sadeva saumyedamagra AsIt tama evedamagra AsaudityAdizrutibhiH kathamasataH sajjAyatetyAdiautAdiyuktibhizca kAryakAraNAtmakAkhilaprapaJce kSaNikatvAnumAnasya virodhAnna kSaNikatvaM kasyApautyarthaH // 36 // dRSTAntAsiddhezca // 37 // pradIpazikhAdidRSTAnte kSaNikavAsiDezca na kSaNikatvAnumAnamityarthaH // 37 // kiJca kSaNikatAvAdinAM mRvaTAdistha se'pi kAryakAraNabhAvaH pravRttinivRttyanyathAnupapattisiddho noppdytetyaah| yugapajjAyamAnayona kAryakAraNabhAvaH // 38 // kiM yugapajjAyamAnayoH kAryakAraNabhAva: kiM vA krmikyoH| tatra mAdyo vinigamakAbhAvAdibhya iti bhAvaH // 38 // nAtya ityaah| pUrvApAye uttarAyogAt // 39 // pUrvasya kAraNasyApAyakAla uttarasya kAryasyotpattyanaucityAdapi na kSaNikavAde sambhavati kAryakAraNabhAvaH / upAdAnakAraNAnugatatayaiva kAryAnubhavAdityarthaH // 38 // upAdAnakAraNamadhikRtya va duussnnaantrmaah| For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / tadbhAve tadayogAdubhayavyabhicArAdapi na // 40 // yataH pUrvasya bhAvakAla uttarasyAsambandho'ta ubhayavyabhicArAdanvayavyatirekavyabhicArAdapi na kAryakAraNabhAva ityarthaH / tathAhi yadopAdeyotpattistadopAdAnaM yadA copAdAnAmAvastadopAdeyotpattyabhAva ityanvayavyatirekeNaivopAdAnopAdeyayoH kAryakAraNabhAvagraho bhvti| tatra kSaNikatvena kramikayostayoviruddhakAlatayAnvayavyatirekavyabhicArAbhyAM na kAryakAraNabhAvasiddhiriti // 40 // nanu nimittakAraNasyevopAdAnakAraNasyApi pUrvabhAvamAtreNaiva kAraNatAstu tabAha / pUrvabhAvamAtre na niyamaH // 41 // pUrvabhAvamAtrAbhyupagame cedamevopAdAnamiti niyamo na syAnimittakAraNAnAmapi puurvbhaavaavishessaat| upAdAnanimittayovibhAgaH sarvalokasiddha ityarthaH // 41 // apare tu nAsti kA aahuH| vijJAnAtiriktavastvabhAvena bandho'pi vijJAnamAtraM svpnpdaarthvt| ato'tyanta mithyAtvena na tatra kAraNamastIti / tnmtmpaakroti| na vijJAnamAtra bAhyapratIteH // 42 // na vijJAnamAtra tattva bAhyArthAnAmapi vijJAnavat pratI. tisidatvAdityarthaH // 42 // __ nanu lAghavatarkeNa svAdidRSTAntai zyatvahetukamithyAtvAnumAnena bAhyavasvanubhavI bAdhanoyo'tra bhavatAM zrutismatI api stazciddhaudaM sarvaM tasmAdijJAnamevAsti na prapaJco na satirityAdI ityato duussnnaantrmaah| For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / tadabhAva tadabhAvAcchnyaM tarhi // 43 // tahi bAhyAbhAve zUnyameva prasajyeta na tu vijJAnamapi / kutaH / tadabhAve tadabhAvAhAhyAbhAve vijJAnasyApyabhAvapramaGgAhijJAnapratIterapi bAhyapratautivadavastuviSayatvAnumAnasambhavAt / vijJAnaprAmANya sya kvaapysiddhtvaacc| tathA vijJAna pramANAnAmapi baahytyaaplaapaacetyrthH| nanvanubhave kasyApi vivAdAbhAvena nAsti tatra pramANApekSeti cenna zUnyavAdinAmeva tatra vivaadaat| athAsatApi pramANena vastu sidhyati viSayAbAdhasyaiva prAmANyaprayojakatvAnna tu pramANapAramArthikatvasyeti cenn| evaM satyasapramANasya sarvatra sulabhatvena kvApyarthe prmaannaanvessnnsyaayogaat| athAsanmadhye'pi vyAvahArikasattvarUpo vizeSaH pramANAdiSveSTaya iti cet| AyAtaM mArgeNa / kiM punaridaM vyaavhaariktvm| yadi parigAmitvaM tadAsmAbhirapIdRzameva sattvaM grAhyagrAhakapramANAnAmiSTaM zutirajatAditulyatvasyaiva prapaJce'smAbhiH prtissedhaat| yadi punaH pratIyamAnatAmAtraM tadApi tAdRzairava pramANairbAhyAthasyApi siddiprasaGgAt / lAghavatarkAnugrahautana yathAkathaJjidanumAnenaiva bAdhastu vijJAne'pi samAna iti| etenAdhunikAnAM vedAntibruvANAmapi mataM vijJAnavAdatulyayogakSematayA nirstm| vijJAnamAtrasatyatApratipAdaka zrutismRtayastu kUTasthatvarUpAM pAramAthikasattAmeva bAhyAnAM prtissedhnti| na tu pari. NAmitvarUpAM vyAvahArikasattAmapi / yat tu kAlAntareNApi nAnyasaMjJAmupaiti vai / pariNAmAdisambhUtAM tahastu nRpa ! tacca kim // . vastu rAjeti yaloke yat tu rAjabhaTAdikam / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / tathAnyaJca nRpevaM tu na sat saGkalpanAmayam // iti viSNu purANAdibhyaH prinnaamitvsyaivaasttaatvaavNgmaaditi| saGkalpanAmayamokharAdisaGkalparacitam / etena / vijJAnamayamevaitadazeSamavagacchata / ityAdinA viSNu purANe mAyAmoharUpiNA viSNunAsurabhyo'pi tattvamevopadiSTam / te vanadhikArAdidoSaiviparItArthagrahaNena vijJAnavAdino nAstikA bbhuuvurityvgntvym| tadetat sarva brahmamImAMsAbhASthe mAyAvAdanirasanaprasaGgato vistAritamasmAbhiH // 43 // nanvevaM bhavatu zUnyameva tattva tadA sutarAmeva bandhakArazAnveSaNaM na yuktaM tucchatvAditi nAstikaziromaNiH pratyavatiSThate / zUnya' tattvaM bhAvo vinazyati vastudharmatvAdinAzasya // 44 // __ zUnyameva tattva yataH sarvo'pi bhAvo vinazyati yazca vinAzo sa mithyA svprvt| ata: sarvavastanAmAdyantayorabhAvamAtra tyAmadhye kSaNikasattva sAMvattikaM na pAramArthika bandhAdi / tataH kiM kena bdhyettvaashyH| bhAvAnAM vinA. zitve heturvstudhrmvaahinaashsyeti| vinAzasya vstusvbhaajtvaat| svabhAvaM tu vihAya na padArthastiSThatautyarthaH // 44 // pariharati / apavAdamAvamabuddhAnAm // 45 // bhAvavAhinAzitvamiti mUr3hAnAmapavAdamAna mithyAvAda eva / nAzakAraNAbhAvena niravayavadrayANAM nAzAsambhavAt / For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| kAryANAmapi vinAzAsiddheza / ghaTo jIrNa iti pratyayavadeva ghaTo'tIta ityAdipratItyA ghaTAderatItAkhyAyA avasthAyA evaM siddheH| avyaktatAyAzca kAryAtItatAbhyupagame'smanmata. praveza ev| kiJca vinAzasya prapaJcatattvAbhyupagame'pi vinAza eva badhasya puruSArthaH sambhavatye veti / kazcit tu vyAcaSTe / zUnya tattvamityajJAnAM kutsitavAdamAnaM na punaratra yuktirasti / prmaannsttvaasttvviklpaashtvaat| zUnye pramANAGgIkAra tenaiva zUnyatAkSatiH / anaukAra pramANAbhAvAna zUnyasiddhiH / svataH siddhau ca cidrUpatAdyApattirityartha iti| na ca / na nirodho na cotpattina baddho na ca sAdhakaH / na mumukSurna vai mukta ityaSA paramArthatA // sarvazUnya nirAlamba svarUpaM yatra cintyate / abhAvayogaH sa prokto yenAtmAnaM prapazyati // iti zrutismRtibhyAmapi zUnyaM tattvatayA pratipAdyata iti vAyam / puruSANAM nirodhAdyabhAvasyaiva tAdRzauSa zrutiSu tttvtyottvaat| pUrvottaravAkyAbhyAM puruSasyaiva prakaraNAt / vilaunavizvacidAkAzasyaivaitAdRzasmRtiSu tattvatayA prtipaadnaac| trailokyaM gaganAkAraM nabhastulyaM vapuH svakam / viyadugAmi mano dhyAyan yogI brahmaiva goyate // ityAdivAkyAntarairekavAkyatvAt / AkAzazUnyayoH pryaaytvaaditi| manomahattattvAkhilAntaHkaraNaM viyadgAmi cidAkAze lonam // 45 // duussnnaantrmaah| ubhayapakSasamAnakSematvAdayamapi // 46 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / kSaNikabAhyavijJAnobhayapakSayoH samAnalematvAt tulyanirasana he tukavAdayamapi pakSo vinazyatItyanuSaGgaH / kSaNikapakSanirAsaheturhi pratyabhijJAnupapattyAdiH zUnyavAde'pi samAnaH / tathA vijJAnapakSanirAsaheturbAhyapratItyAdirapyatra samAna ityarthaH // 46 // yadapi duHkhanivRttirUpatayA tatsAdhanatayA vA zUnyataivAstu puruSArtha iti manyate tadapi durghaTamityAha / apuruSArthatva mubhayathA // 47 // ubhayathA svataH paratazca zUnyatAyAH puruSArthatva na sambhavati / svaniSThatvenaiva sukhAdInAM purussaarthtvaat| sthirasya ca puruSasyAnabhyu pagamAdityarthaH // 47 // tadevaM bandhakAraNa viSaye nAstikamatAni dUSitAti / idAnIM pUrvanirastAvaziSTAnyAstikasambhAvyAnyapyanyAni bandhakAraNAni nirasyante / na gativizeSAt // 48 // prakaraNAdabandho lbhyte| na gativizeSAt zarIrapravezAdirUpAdapi puruSasya bandha ityarthaH // 48 // atra hetumaah| niSkriyasya tadasambhavAt // 46 // nikriyasya vibhoH puruSasya gatyasambhavAdityarthaH // 48 // nanu zrutismRtyorihalokaparalokagamanAgamanazravaNAt puruSasya paricchivatvamevAstu / tathA ca zrutirapi / aGgaSTa. mAtraH puruSo'ntarAtmetyAdirityAzaGkAmapAkaroti / For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| mUrttatvAhaTAdivat samAnadharmApattAvapasizAntaH // 50 // yadi ca ghaTAdivat pumAn mUrtaH paricchinaH sviikriyte| tadA sAvayavatvavinAzitvAdinA ghaTAdisamAnadharmA pattAvapasiddhAntaH syAdityarthaH // 50 // gtishrutimuppaadyti| gatizrutirapyupAdhiyogAdAkAzavat // 51 // yA ca gatizrutirapi puruSe'sti sA vibhutvazrutismRtiyuktyanurodhenAkAzasyevopAdhiyogAdeva mantavyetyarthaH / tatra ca prmaannm| ghaTasaMvRtamAkAzaM nIyamAne ghaTe yathA / ghaTo nauyeta nAkAzaM tahajjIvo nabhopamaH // baDeguNenAtmaguNena caiva pArAgramAno hyavaro'pi dRSTaH / ityaadishrutiH| nityaH sarvagataH sthANurityAdikA ca smRtiH / madhyama parimANatve sAvayavatvApattyA vinAzitvamaNutvaM ca dehavyApijJAnAdyanupapattirityAdizca yuktiriti / ata ev| prakRtiH kurute karma zubhAzubhaphalAtmakam / prakRtizca tadanAti triSu lokedhu kAmagA // __ ityAdismRtibhiH prakRtareva viziSya kriyArUpA gatiH smaryyata iti // 51 // na karmaNApyatadharmatvAt // 52 // karmaNA dRSTenApi sAkSAva puruSasya bandhaH / kutH| puruSadharmavAbhAvAdityarthaH / pUrva vihitaniSivyApArarUpeNa karmacA For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| bandho niraakRtH| yatra tu tajjanyAdRSTenetyArthikavibhAgAdapaunarutyam // 52 // nanvanyadharmeNApyanyasya bandha: syAt tabAha / atiprasaktiranyadharmave // 53 // bandhatatkAraNayobhinnadharmatiprasakti mukta prApi bandhA. pattirityarthaH // 53 // kiM bhunaa| svabhAvAdikarmAntaranyena vA kenApi puruSasya bandhAtpattirna ghaTate zrutivirodhAditi sAdhAraNaM baadhkmaah| nirguNAdizrutivirodhazceti // 54 // puruSabandhasyAnopAdhikale sAkSI cetA kevalo nirgnnshvetyaadishrutivirodhshcetyrthH| itizabdo bandhahetuparIkSA samAptau // 54 // tadevaM na svabhAvato baddhassetyAdinA praghaTTakenetarapratiSedhataH prakatipuruSasaMyoga eva sAkSAhandha heturvdhaaritH| ttreymaashngkaa| nanu prakRtisaMyogo'pi puruSe svAbhAvikatvAdivikalpagrastaH kathaM na bhavati saMyogasya svAbhAvikatvakAlAdinimittakatvaM hi muktasyApi bandhApattirityAdidoSA yathAyogya samAnA eveti / tAmimAmAzaGkAM pariharati / tadyogo'pyavivekAna samAnatvam // 55 // pUrvotAtadyogo'pi puruSasyAvivekAhakSyamANAdavivekAdeva hi nimittAt saMyogo bhvti| ato noktadoSANAM smaantvmstiityrthH| sa cAviveko muktoSu nAstIti na teSAM punaH saMyogo bhavatIti / nanvaviveko'tra na prakRtipuruSAbheda For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| saakssaatkaarH| saMyogAprAgasattvAt / kintu vivekapAgabhAme vivekAkhyajJAnavAsanA vA tadubhayamapi na purussdhrmH| kintu budvidharma evetya nyadharmeNAnyatra saMyoge'tiprasaGgadoSasAmyamastyeveti cet / maivam / viSayatAsambandhenAvivekasya purussdhrmtvaat| tathA ca prakatirbuddhirUpA satI yasmai khAmipuruSAya tanuM vividha na darzitavatI vattidarzanArthaM tadIyabuddhirUpeNa tatraiva puruSe saMyujyata iti vyavasthayAtiprasaGgAbhAvAt / taduktaM kaarikyaa| puruSasya darzanArthaM kaivalyA) tathA pradhAnasya / paGgvandhavaTubhayorapi saMyogastatvataH sargaH // iti / svAmine puruSAya pradhAnena darzayitu tayoH kaivalyArthaM cetyarthaH / avivekasya vRttirUpatva tu vAmAna na tu tattva cittasthiterityAgAmisUtre vakSyAmaH / avivekaca saMyogahAraiva bandhakAraNaM pralaye bndhaadrshnaat| avivekanAze'pi jIvanmuktasya du:khabhogadarzanAcca / ataH sAkSAdevAviveko bandhakAraNaM praaddomH| nanu bhogyabhoktabhAvaniyAmakale na lapsasthAnAdikhakhAmibhAvasya karmAdInAM vA saMyogahetutvamastu kimitya viveko'pi saMyogaheturiSyata iti cenna / puruSaH prakRtistho hi bhuGkte prakRtijAn guNAn / kAraNaM guNasaGgo'sya sadasadyonijanmasu // iti gautAyAM sanAkhyAbhimAnasya saMyogahetutvasmaraNAt / vakSyamANAdivAkyayuktibhyazcAnyathA jJAnatAmokSasya zrutismatisiddhasyAnupapattezca / athaivamapi khopAdhikarmAdikamapi saMyogakAraNaM bhavati tahihAya kathamaviveka eva kevalaM tatra kAraNamucyata iti / ucyate / avivekApekSayA karmAdInAmapi paramparayaiva purusssmbndhH| tathAviveka eva puruSeNa sAkSAcchettu For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 sAMkhyadarzanam / zakyate karmAdikaM tvavivekAkhya hetUcchedadvAre vetyAzayenAviveka 1 / eva mukhyataH saMyoga hetutayokta iti / zrayaM cAviveko'gTahItAsaMsargaka mubhayajJAnamavidyAsthalAbhiSikta eva vivakSitaH / bandho viparyayAdviparyayabhedAH paJcaityAgAmisUtraddayAt / tasya heturaviti yogasUtra 'pyavidyAyA eva paJca paryAyA buddhipuruSasaMyogahetutAvacanAccAnyathAkhyAtyanabhyupagamamAtra evaM yogato'tra vizeSaucityAt / na punaraviveko'vAbhAvamAcaM vivekaprAgabhAvo vA / muktasyApi bandhApatteH / jIvanmuktasyApi bhAvivivekavyaktiprAgabhAvena dharmAdharmotpattiddArA punarbandhaprasaGgAzca / tathAgAmisUtrasthadhvAntadRSTAntAnupapattezca / abhAvasya dhvAntavadAvarakatvAsambhavAt / tathA vRddhihAsAvapyavivekasya zrUyamANau nopapadyeyAtAmiti / asmanmate ca vAsanArUpasyaivAvivekasya saMyogAkhyajanma hetutayA tamovadAvarakatvavaddhiprAsAdikamaJjasaivopapadyate / tasya heturavidyeti pAtaJjalasUtre ca bhASyakAreravidyAzabdenAvidyAvIjaM vyAkhyAtam / jJAnasya saMyogottarakAlInatvena saMyogAjanakatvAditi / api ca puruSaH prakRtistho hi bhukta ityAdivAkyeSvabhimAnAkhya saMyogasya va prakRtisthatAkhya saMyoga hetutAvagamyate / ata eva cAvidyA nAbhAvo'pi tu vidyAvirodhijJAnAntaramiti yogabhASye vyAsadevaiH prayatna nAvaSTatam / tasmAdavivekAvidyayostulyayogakSematayAvivekasyApi jJAnavizeSatvamiti siddham / zrayaJcAvivekastridhA saMyogAkhyajanma hetuH sAcAddharmAdharmotpattidvArA rAgAdidRSTadvArA ca bhavati / sati mUle tadvipAka iti yogasUtrAt karttAsmIti nivadhyata iti smRteH / vItarAgajanmAdarzanAditi nyAyasUtrAcca / taduktaM mocadharme'pi / jJAnendriyANIndriyArthA nopasarpanyatarSulam / For Private And Personal Use Only * Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / honazca karaNairdehI na dehaM punararhati / tasmAt tarSAtmakAdrAgAhojAnAyanti jantavaH / iti| rAgastvavivekakAryya iti yogasUtrAbhyAmapya tat pratya tavyaM samAnatantra nyAyAt / taca sUtrahayaM klazamUlaH ko shcaakrmaashyH| sati mUle taddipAko jAtyAyu gA iti soshvaavidyaadipnyckmiti| avivekasya bandhajanane hArajAtaM ca piNDovatya zvaragautAyAmuktam / anAtmanyAtmavijJAnaM tasmAd duHkha tthetrt| rAgaheSAdayo doSAH sarve dhAntinibandhanAH // kAryo yasya bhaveddoSaH puNyApuNyamiti zrutiH / tahoSAdeva sarveSAM sarvadehasamudbhavaH // iti| etadeva nyAye suuvitm| duHkhajanmapattidoSamithyAjhAnAnAmuttarottarApAye tadanantarApAyAdapavarga iti tadevaM saMyogAkhyajanmahArA bandhAkhyaheyasya mUlakAraNamaviveka iti heyahetuH pratipAditaH // 55 // itaH paraM kramaprAptaM hAnopAyavyUhamativistareNAzAstrasamAptiH pratipAdayati / antarAntarA coktavyUhAnapi vistA. ryithti| niyatakAraNAt tacchittirdhvAntavat // 56 // zaktirajatAdisthale lokasiI yatriyatakAraNaM vivekasAkSAtkArastasmAt tasyAvivekasyocchittirbhavati dhvAntavat / yathA dhvAntamAlokAdeva niyatakAraNAvazyati nopAyAntareNa tathaivAviveko'pi vivekAdeva nazyati na tu karmAdibhyaH sAkSAdityarthaH / tadetadukta yogasUtreNa vivekakhyAtiravidhavA hAnI For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| pAya iti karmAdauni tu jJAnasyaiva sAdhanAni yogAGgAnuSThAnAdazakSiye jJAnadauptirAvivekakhyAteriti yogasUtraNa sattvazadvihArA jJAna evaM yogAnAntargatasarvakarmaNAM sAdhanatvAva. dhaarnnaaditi| prAcaunAstu vedAntino mokSe'pi karmaNo jaanaanggtvmaahuH| vidyAM cAvidyAM ca yastaha dobhayaM mahAviyayAmRtya to| vidyayAmRtamazruta iti zrutau sahakAritvena ceti vedAntasUtre cAGgAGgibhAvena jAnakarmaNoH shkaaritvaavdhaarnnaat| jJAninAjJAninA vApi yAvadde hasya dhAraNam / tAvavarNAzramaproktaM karttavya krmmuktye|| ityAdismRtezca / upamarda cati vedAntasUtreNa tu karmatyAgo yogArUDhasya nyAyaprApto'nadyata eva bhAnasya mukhyato mokSahetutva vyavasthApayitum / yadi hi vikSepakatvAt karma jAnAbhyAsasya virodhi bhavet tadA guNalope na guNina iti nyAyena pradhAnarakSArthamaGgabhUtaM karmaiva tyAjyaM jaDabharatAdivadityAzayAditi / teSAM mate'pi viveka hAratAM vinA vivekanAza. katva karmaNo naiva sidhyatIti na thirodhH| atra sUtre dhvAntasyAlokanAzyatvavacanAt tamo'pi drvymev| na tvAlokAbhAvaH / asati bAdhake nIlaM tama ityAdipratyayAnAM namaH vAnaucityAt / na ca kapta naivopapattAvatirikalpanAgaurava. meva bAdhakamiti vAcyam / evaM ca sati vijJAnamAtreNaiva svapna vat sarvavyavahAropapattAvatirita kalpanAgoraveNa bAhyArthapratI. terapi bAdhApatta: / tasmAdatra prAmANikavAdagauravaM na doSAyeti / nanu vivekajJAnaM vinApyavivekAkhyajJAnavyaktInAM svasvabatauyakSaNe'vazyaM vinAzAjamAnasya tannAzakatvaM kimarthamithata iti cet / pravivekazabdena tahAsanAyA eva pUrvasUtra vyAkhyA For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / tatvAt / anAgatAvasthasya avivekasyAsmanmate nAzasambhavAJceti // 56 // nanu prakRtipuruSAviveka eva cetthaM saMyogaddArA bandhahetu - stayorviveka eva ca mokSahetustarhi dehAdyabhimAnasattva'pi mokSaH syAt / taJca zrutismRtinyAyaviruddhamiti tatrAha / pradhAnAvivekAdanyAvivekasya taDvAne hAnam 41 // 57 // puruSe pradhAnAvivekAt kAraNAdyo'nyAviveko bujhAdyaviveko jAyate kAvyAvivekasya kAryyatayAnAdikAraNAvivekamUlakatvAt tasya pradhAnAvivekahAne satyavazyaM hAnamityarthaH / yathA zarIrAdAtmani vivikta zarIrakAryeSu rUpAdiSvaviveko na sambhati tathA kUTasthatvAdidharmeH pradhAnAt puruSe vivikta tatkAryeSu pariNAmAdidharmakeSu buddhayAdiSvabhimAno notpattumutsahRta tulya nyAyAt kAraNanAzAceti bhAvaH / tadetat prayate / citrAdhArapaTatyAge tyakta tasya hi citrakam / prakRtavirame cetthaM dhyAyinAM ke smarAdayaH // iti / viramo virAmastyAgaH | Adizabdena dravyarUpA api vikArA grAhyA iti / yacca buddhipuruSavivekAdeva mokSa ityapi kvaciducyate / tatra sthUlasUkSma buddhigrahaNAt prakRterapi grahaNam / anyathA buddhiviveke'pi prakkatyabhimAnasambhavAditi / nanu bujhAdyabhimAnAtirikte prakkatyabhimAne kiM pramANamahamantra ityAdyakhilAbhimAnAnAM buyAdiviSayatvenaivopapatteriti cenna / mRtvA mRtvA punaH sRSTau svargI syAM mA ca nArakI / ityAdyabhimAnAnAM pradhAnaviSayatvaM vinAnupapatta e / For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 saaNkhydrshnm| pratItAnAM buyAyakhilakAryANAM punaH sRdhyabhAvAt pradhAnasya vidameva pralayAnantaraM janma yabu dhAdirUpaikapariNAmatyAgenAparabudhAdirUpatayA prinnmnmiti| na cAtmani janmAdijJAnamabhimAna eva na bhavati puruSasyApi liGgazarIra. saMyogaviyogarUpayorjanmamaraNayoH pAramArthikatvAditi vaacym| na jAyate viyate vA kadAcit / nAyaM bhUtvA bhavitA vA na bhUyaH / ityAdivAkya janmAdipratiSedhenotpattivinAzAbhimAnarUpasyAtmani janmAdijJAnasya siddheraprasattAsya pratiSedhAyo. gaat| kiJca buddhayAdiSu puruSANAmabhimAno'nAdivakta na zakyate buddhagrAdInAM kArya vAt / ata: kAryeSvabhimAnavyavasthArtha niyAmakAkAGkSAyAM kAraNAbhimAna eva niyAmaka tayA sidhyati loke dRSTatvAt kalpanAyAzca dRSTAnusAritvAt / yathA loke dRSTaH kSetrAbhimAnAt kSetrajanyadhAnyAdiSvabhimAna: / suvarNAbhimAnAJca tajjanyakaTakAdiSvabhimAnaH / tayonivRttyA ca tayonivRttiriti pradhAnAbhimAnata hAsanayozca vIjAkaravadanAditvAna tadabhimAne niyAmakAntarApekSeti // 57 // evaM pratipAdite caturya he punriymaashngkaa| nanu puruSe cebandhamokSau vivekAvivekI khaukato tarhi nityazuddhabuddhamuktasyati khoktivirodhaH / tathA ca / na virodho na cotpattina baDo na ca sAdhakaH / na mumukSuna vai mukta ityoSA prmaarthtaa| ityaadishrutivirodhshceti| tAM pariharati / vAGmAtrauM na tu tatva cittakhiteH // 38 // For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| badhAdInAM sarveSAM citta evAvasthAnAt tat puruSe vAnAvaM sarva sphaTikalauhityavat prativimbamAnatvAva tu tattva tasya bhAvaH / anAropitaM jpaalauhityvdityrthH| ato noktA. virodha iti bhAvaH / sa samAna: sababhI lokAvanusancarati dhyAyatIva lelAyatIvetyAdizrutayastvatva prmaannm| puruSaH samAno lokayorekarUpaH / ivazabdAbhyAM nAnArUpatvasyaupAdhikatvamuktAm / tathA coktm| bandhamokSau sukhaM duHkhaM mohApattizca maayyaa| khapne yathAtmanaH khyAti: saMmRtirna tu vAstavau // iti / mAyayA mAyAkhyapravatyopAdhikautyarthaH / nanvevaM tucchasya bandhasya hAnaM kathaM puruSArthaH kathaM vAnyadharmAbhyAmavivekavivekAbhyAmanyasya bandhamokSasvIkAra karmAdibhiriva nAvyavastheti cedavoktaprAyamapi puna: prpnycaate| yadyapi du:khayogarUpo bandho rattirUpI ca vivekAviveko cittasyaiva tathApi puruSe duHkhaprativimba eva bhoga ityavastutve'pi tahAnaM puruSArthaH / duHkhaM mA bhunAyeti praarthnaat| evaM yasmai puruSAya prakAMtaravivekenAtmAnaM darthitavatI tahAsanAvazAt tameva saMyogahArA badhnAti nAnyam / tathA yasai vivekenAtmAnaM darzitavato tameva svaviyogahArA mocayati / vAsanocchedAditi vyavasthApi ghaTata iti / karmAdibhirbandhAbhya pagame tvevaM vyavasthA na ghttte| karmAdInAM sAkSibhAsyatvAbhAvena sAkSAt puruSeSvaprativimba. nAditi // 5 // ___ nanu bandhAdikaM cet puruSe vAmAtra tarhi zravaNena yuktyA vA tasya bAdho bhavatu kimartha atispatyoH sAkSAtkAraparyanta vivekanjAnamupadizyate moksshetutyeti| tabAha / For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 saaNkhydrshnm| yuktito'pi na bAdhyate dimUr3havadaparokSAhate // 59 // yuktirmnnm| apizabdaH shrvnnsmuccyaarthH| vAGmAvamapi puruSasya bandhAdikaM zravaNamananamAtreNa na bAdhyate sAkSAtkAraM vinA yathA dina Dhasya janasya vAmAnamapi digdai / parItya zravaNayuktibhyAM na bAdhyate sAkSAtkAraM vinetyarthaH / prakate cedameva bAdhyatva yatpuruSe bandhAdibuddhinivRttinaM tvabhAvasAkSAtkAraH zravaNAdinA tadutpattisambhAvanAyA apybhaavaaditi| athavetthaM vyaakhyeym| nanu niyatakAraNAt taducchittirityanena vivekjnyaanmvivekocchedkmuktm| tajajJAnaM kiM zravaNAdisAdhAraNamutAsti kazcihizeSa ityaakaakaayaamaah| yutito'pautyAdisUtram / aviveko yuktita: zravaNatazca na bAdhyate nocchidyate vivekAparokSaM vinA dimohabadityarthaH / sAkSAtkAra me sAkSAtkAravizeSadarzanasya va virodhitvAditi // 5 // tadevaM vivekasAkSAtkArAnmokSaM pratipAdyataH paraM vivekaH pratipAdanIyaH / tatrAdau prakRtipuruSAdInAM vivekata: siddhI pramANAnyupa nyasyanta / acAkSuSANAmanumAnena bodho dhUmAdibhiriva vruH|| 6 // acAkSuSANAmapratyakSANAm / kecit tAvat padArthAH sthUlabhUtatatkAyaMdehAdayaH pratyakSasiddhA ev| pratyakSeNAsiddhAnAM prakRtipuruSAdInAmanumAnana pramANena bodha: puruSa. niSThaphala siddhirbhavati yathA dhUmAdibhirjanitenAnumAnana var3e: siddhirityrthH| anumAnAsihamapyAgamAt sidhyatItvapi For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| 45 bodhyam / asya zAstrasyAnumAnaprAdhAnyAt tu kevalAnumAnastha mukhyatayaivopanyAso na tvAgamasyAnapekSeti / tathA ca kaarikaa| sAmAnyatastu dRSTAdatIndriyANAM pratItiranumAnAt / tasmAdapi cAsiddha parokSamAptAgamAt siddham / iti / anena ca sUtreNadaM mananazAstramityavagamyate // 60 // uktapramANaiH sAdhyasya viveka sya pratiyogyanuyogipadArthAnAM saMgrahasUtra vakSyamANAnumAnopayogikAryakAraNabhAvamapi prdshyti| __ sattvarajastamasAM sAmyAvasthA prakRtiH prakRtemahAn mahato'haGgAro'haGkArAt paJca tanmAtrANyubhayamindriyaM tanmAvebhyaH sthUlabhUtAni puruSa iti paJcaviMzatirgaNaH // 61 // satvAdIni dravyANi na vaizeSikA guNA: sNyogvibhaagvttvaat| laghutvacalatvagurutvAdidharmakatvAdidharmakatvAca / teSvatra zAstre zrutyAdau ca guNazabdaH suruSopakaraNatvAt puruSapazubandhakatriguNAtmakamahadAdirajjunirmATatvAJca prayujyate / teSAM sattvAdidravyANAM yA sAmyAvasthA nyUnAnatiriktAvasthA nyUnAdhikabhAvenAsaMhatAvastheti yaavt| akAryyAvasthe ti niSkarSaH / akAryyAvasthopalakSitaM guNasAmAnya prakRtirityarthaH / yathAzrute vaiSamyAvasthAyAM prakRti nAzaprasaGgAt / sattvaM rajastama iti eSaiva prakRtiH sadA / eSaiva saMsRtirjantorasyAH pAre paraM padam // ityAdismRtibhirguNamAtrasya va prakRtitvavacanAca / sattvA. daunAmanugamAya sAmAnyeti / puruSavyAvartanAya guNeti / mahadAdivyAvartanAya coplkssitaantmiti| mahadAdayo'pi For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 sAMkhyadarzanam / hi kAyryasatvAdirUpAH puruSopakaraNatayA guNAya bhavantauti / tadatra prakRteH svarUpamevoktam / asyA vizeSastu pazcAdakSyate / prakRteH kAryyo mahAn mahattattvam / mahadAdInAM svarUpaM vizeSazca vakSyate / mahatava kAryo'haGkAraH / zrahaGkArasya kAryyayaM tanmAtrANya bhayamindriyaM ca / tattrobhayamindriyaM bAhyAbhyantarabhedenaikAdazavidham / tanmAtrANAM kAryyANi paJca sthUlabhUtAni / sthalazabdAt tanmAtrANAM sUkSmabhUtatvamabhyupagatam / puruSastu kAvyakAraNavilakSaNa iti / ityevaM paJcaviMzatirgaNaH padArthavyUha ha etadatiriktaH padArtho nAstItyarthaH / athavA sattvAdInAM pratyeka vyaktyAnantya' gaNazabdo vakti / ayaM ca paJcaviMzatiko gaNo dravyarUpa eva / dharmadharmyabhedAt tu guNakarmasAmAnyAdInAmatraivAntarbhAvaH / etadatiriktapadArthasattve hi tato'pi puruSasya vivektavyatayA tadasaMgraha nyUnatApadyeta / etena sAMkhyAnAmaniyatapadArthAbhya upagama iti mUDhapralApa upekSaNIyaH / dikkAlau caakaashmev| dikkAlAvAkAzAdibhya ityAgAmisvAt / eta eva padArthAH parasparapravezAbhyAM kvacit tantra ekameva kvacit tu SaT kvacizca SoDaza kacicca saMkhyA ntarairapyupadizyante / vizeSastu sAdhamyavaidhamrmya mAtra iti mantavyam / tathA coktaM bhAgavate / w ekasminnapi dRzyante praviSTAnItarANi ca / pUrvasmin vA parasmin vA tattve tactvAni sarvazaH // iti nAnAprasaMkhyAnaM tattvAnAmRSibhiH kRtam / sarva nyAyyaM yuktimatvAdiduSAM kimazobhanam // 1 iti / ete ca padArthAH zrutiSvapi gaNitAH yathA garbhopaniSadi / aSTau prakRtayaH SoDaza vikArA iti / praznopaniyadi ca pRthivI ca pRthivImAtrA cetyAdinA / evaM maitreyopa For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| niSadAdiSvapi / aSTau ca prakRtayaH kArikayA vyaakhyaataaH| mUlaprakRtiravivatirmahadAdyAH prakRtivikatayaH sapta / SoDazakastu vikAro na prakRtinaM vikRtiH puruSaH // iti / ekamevAdvitIyaM tattvamiti zrutismatipravAdastu sarvatattvAnAM puruSe vilApanena zaktizaktimadabhedenelyavirodha: / layastu sUkSmIbhAvenAvasthAnaM na tu nAza iti taduktam / bAsaujJAnamayo'pyartha ekmevaaviklpitm| avikalpitamavibhaktam / etacca brahmamImAMsAbhASye'hetaprasaGgato vistareNopapAditam / vizeSasvayaM yat sezvaravAdenyatattvAnAM tatraivAvibhAgAdIvaracaitanyamevaikaM tattvam / nirIkhasvAde tu viveNivadanyonyAvibhakta tayaikasmin kUTasthe tejomaNDa lavadAdityamaNDale prakRtyAkhya sUkSmAvasthayA mahadAderavibhAgAdAtmaivaikaM tattvakiti tathA ca vkssyti| nAItayutivirodho jAtiparatvAditi // 61 // eteSu padArtheSvacAkSuSANAmanumAnena bodhaM pratipAdayati suutrjaatn| sthUlAt paJcatanmAtrasya // 12 // bodha ityanuvartate sthalaM tAvaJcAkSuSameva taJca sanmAvakAryatayoktam / tataH sthUlabhUtAt kAryAt tatkAraNatayA tanmAtrAnumAnena sthalavivekato bodhaH ityrthH| AkAzasAdhAraNyAya sthUlatvamatra bAhyendriyagrAhyaguNakatva zAntAdivizeSavattvaM vaa| tanmAtrANi ca yajjAtIyeSu zAntAdivizeSatrayaM ma tiSThati tajjAtIyAnAM zabdasparzarUparasagandhAnAmAdhArabhUtAni sUkSmadravyANi sthuulaanaamvishessaaH| tasmiMstasmiMstu tanmAtrAstena tammAnatA smtaa| For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 48 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / na zAntA nApi ghorAste na mUDhAzcAvizeSiNaH // iti viSNupurAdibhyaH / asyAyamarthaH teSu teSu bhUteSu tanmAvAstiSThantIti kRtvA dharmadharmya bhedAddravyANAmapi tanmAvatA smRtA / te ca padArthAH zAntaghoramUDhAkhyaiH sthUlagatazabdAdivizeSaH zUnyA ekarUpatvAt / tathA ca zAntAdivizeSazUnyazabdAdimattvameva bhUtAnAM zabdAditanmAtratvamityAzayaH / ato'vizeSasaMjJitA iti / zAnta sukhAtmakaM ghoraM duHkhAtmakaM mUDhaM mohAtmakam / tanmAttrANi ca devAdimAlabhogyatva ena kevalaM sukhAtmakAnyeva sukhAdhikyAditi / atra damanumAnam / apakarSakASThApanAni sthUlabhUtAni svavizeSaguNavadravyopAdAnakAni sthUlatvAiTapaTAdivaditi / atrAnavasthApattyA sUkSmamAdAyaiva sAdhyaM parvyavasyati / vyanukUlatarkazcAtra kAraNaguNakrameNa kAryyaguNotpatterbAdhika vyatirekeNAparihAryatvam / zrutismRtayazceti / prakRteH zabdasparzAdimattva tu bAdhakamasti / zabdasparzavihInaM tadrUpAdibhirasaMyutam / triguNaM tajjagadyoniranAdiprabhavApyayam // iti viSNupurANAdivAkyajAtam / buddhAhaGkArayozca zabdasparzAdimattva bhUtakAraNatvazrutismRtaya eva bAdhikAH santi / bAhyendriyagrAhyajAtIyavizeSaguNavattvasyaiva bhUtalakSapatvena tayorapi bhUtatvApattyA svasya svakAraNatvAnupapatteriti / nanvavaM kAraNadravyeSu rUpAdyabhAve tanmAtrarUpAdeH kiM kAraNamiti cet khakAraNadravyANAM nyUnAdhikabhAvenAnyo'nya saMyogavizeSa eva haridrAdInAM saMyogasya tadubhayArabdhadravye raktarUpAdihetutvadarzanAt / dRSTAnusAreNa khAzraya hetu saMyogAnAmeva rUpAdihetutvasambhave tArkikANAM paramANuSu rUpakalpanaM tu heyam / vajAtIyakAraNa guNasyaiva kAryaguNArambhakateti tu teSAmapi na For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 48 niyamaH / vasareNumahattvAdAvavayavabahutvAdereva tairapi hetutvAbhyupagamAditi dik| indriyAnumAnaM cAkAzAnumAnavaddarzanasparzanavacanAdibhiH pratyakSAbhittibhireveti tadatra noktAm / tattvAntareNa tattvAntarAnumAnAnAmeva prakatatvAditi na nya ntaa| tanmAtrANAM cotpatto yogamAyoktaprakriyaiva grAhyA / yathAhakArAcchandatanmAtraM tatracAhakArasahakatAcchabdatamAnAcchandasparza guNakaM spshtnmaatrm| evaM krameNai kaikaguNarayA tanmAvANya - tpadyanta iti / yA tu| AkAzastu vikurvANaH sparzamAtra sasarja h| balavAnabhavahAyustasya sparzo guNo mataH // ityAdinA viSNupurANe sprshaaditnmaatrsRssttiraakaashaadisthlbhuutctussttyaattuktaa| sA bhUtarUpeNa pariNamanarUpaiva mantavyA / AkAzAdauni jalAntAni hi sthUlabhUtAni khaskhottarabhUtarUpeNa khAnugatatanmAtrAH khopaSTammata: pariNamayantIti vAhyAbhyantarAbhyAM taizcAhakArasya // 6 // bAhyAbhyantarAbhyAmindriyAbhyAM taiH paJcatanmAtraizca kAryestakAraNatayAhaGkArasyAnumAnena bodha ityrthH| ahaGkArazcAbhimAnavRttikamantaHkaraNadravyaM natvabhimAnamAtra vyasyaiva loke drvyopaadaantvdrshnaat| suSusyAdAvahaGkArattinAzena bhUtanAzaprasaGgAhAsanAzrayatvenaivAhArAkhyadravyasiddheceti / atresthamanumAnam / tammAnandriyAyabhimAnavadravyopAdAnakAnyabhimAnakAryyadravyatvAt / yatraivaM tatraivam / yathA puruSAdiriti / nanvabhimAnavadravyamevAsiddhamiti cedaha gaura ityAdivRttyapAdAnatayA cakSurAdivat tasiH / anena cAnumAnena mana For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| AdyatirekamAtrasya tatkAraNatayA prsaadhytvaat| atra cAyamanukUlastaka: bahu syAM prajAyeyetyAdizrutismRtibhyastAvadbhUtAdisRSTerabhimAnapUrvakatvAdbuddhittipUrvakasRSTau kAraNatayAbhimAna: siddhH| tatra caikArthasamavAya pratyAsattya vAbhimAnasya sRSTihetutva lAghavAt kalpAta iti| nanvevaM kulAlAhakArasthApi ghaTopAdAnatvApattyA kulAlamuktau tadantaHkaraNanAze tanirmitaghaTanAzaH syaat| na caitadyuktam / puruSAntareNa sa evAyaM ghaTa iti prtybhijnyaaymaandaaditi| maivam / muktapuruSabhogahetupariNAmasyaiva tadantaHkaraNa mokssottrmucchedaat| na tu pariNAmasAmAnyasyAntaHkaraNakharUpasya vocchedaH kRtArthaM prati naSTamapyanaSTaM tadanyasAdhAraNatvAditi yogasUtra muktapuruSopakaraNasyApya nya puruSArthasAdhakatvasiddheriti / athavA ghaTAdiSvapi hiraNyagarbhAhakAra eva kAraNamastu na kulAlAdyahaGkArastathApi sAmAnyavyAptI na vyabhicAraH samaSTibuyAyapAdAnikaiva hi sRSTiH purANAdiSu sAMkhyayogayoga pratipAdyate na tu tadaMzavyaSTibudghAyupAdAnikA yathA mahApRthivyA eva sthAvarajaGgamAdyupAdAna tvaM na tu pRthivyaMzaloSTAderiti // 3 // tenAntaHkaraNasya // 64 // tenAhaGkAreNa kAryeNa tatkAraNatayA mukhyasyAntaHkaraNasya mahadAkhyabujheranumAnena bodha ityrthH| atrApyayaM prayogaH / ahaGkAradravyaM nizcayavRttimadravyopAdAnakaM nizcaya kAryadravyatvAt / yatraivaM tatraivaM yathA purussaadiriti| atrApyayaM tarkaH sarvo'pi lokaH padArthavAdI svarUpato nizcitya pshcaadbhimnyte| ahamahaM mayedaM karttavyamityAdirUpaNeti tAvat sihameva / tatrAhakAradravyakAraNAkAGkSAyAM kRtyoH kAryakAraNa For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / bhAvena tadAzrayayoreva kAryakAraNabhAvo lAghavAt kalpAte kAraNasya vRttilAbhena kAryattilAbhasyauma nikatvAditi / zrutAvapi sa IkSAJcake tadaikSatetyAdau sargAdyutpannabaddhita eva taditarAkhilasRSTiravagamyata iti| yadyapye kamevAntaHkaraNaM vRttibhedena trividhaM lAghavAt / guNakSobhe jAyamAne mahAn prAdurbabhUva h| mano mahAMzca vijaya eka taddattibhedataH / iti lainggaat| paJcattimanovadyapadizyata iti vedAntasUtreNa prANadRSTAntavidhayA manaso'pi rattimAtrabhedena bhutvsiddheshv| anyathA nizcayAdittibhiriva bhramasaMzayanidrAkrodhAdittibhirapi svsmsNkhyaanntaantHkrnnaaptteH| budyAdiSvavyavasthayA mana Adiprayogasya pAtaJjalAdisarvazAstreSvanupapattezca / tathApi vaMzaparvaskhivAvAntarabhedamAzrityAntaHkaraNanaye krama: kaarykaarnnbhaavshcoktH| yogopayogizrutismRtiparibhASAnusArAditi mntvym| taduktaM vAziSThe / ahamarthodayo yo'yaM cittAmA vedanAtmakaH / etacittagumasyAsya vIja vidhi mahAmate ! // etasmAt prathamodbhivAdanuro'bhinavAkRtiH / nizcayAtmA nirAkAro buddhirityabhidhIyate // asya buddAbhidhAnasya yAGkarasya prpauntaa| saGkalparUpiNI tasyAzcittacetomano'bhidhA // iti| ahamartho'ntaHkaraNasAmAnyam / atra vAkye vIjAsaranyAyenaikasyaivAntaHkaraNakSasya vRttimAvarUpeNa cittAdyA. khyAvasthAbhedA: kramikAstrividhA: pariNAmA utA iti / sAMkhyazAstra ca cintAttikasya cittastha buddhAvevAntarbhAvaH / ahaGkArasya cAtra vAkye buddAvantarbhAyaH // 64 // For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| tataH prakRteH // 5 // - tato mahattattvAt kAryAt kAraNatayA prakRteranumAnena bodha ityrthH| antaHkaraNasAmAnyasyApi kAryatvaM tAvadekadA paJcendriyannAnAnutpattvA madhyamaparimANatayA dehAdivadeva siDaM zrutismRtimAmAkhyAca / tasya ca prakRtikAryatve'yaM prayogaH / sukhaduHkhamohadharmiNau baDiH sukhaduHkhamohadharmakadravyajanyA kAryave sati sukhaduHkhamohAtmakatvAt kAntAdivaditi kAraNaguNAnusAreNaiva kArya guNaucityaM cAlAnukUlastarkaH zrutismRtayo'pauti mantavyam / nanu viSayeSu sukhAdimattve pramANa nAsti / ahaM sukholyAyevAnubhavAt tat kathaM kAntAdiviSayo dRSTAnta iti dhen| sukhAdyAtmakabuddhikAryatayA saksukhaM candanasukhamityAdyanubhavena ca viSayANAmapi sukhAdidharmakatva. siddheH shrutismRtipraamaannyaac| kiJca yasyAnvayavyatireko sukhAdinA saha dRzyete tasyaiva sukhAdyupAdAnatvaM klpaate| tasya nimittatva parikalpAnyasyopAdAnatvakalpane kaarnniyklpnaagaurvaat| api cAnyo'nyasaMvAdena pratyabhijJayA ca viSayeSu sarvapuruSasAdhAraNasthirasukhasiddhiH / tatsukhagrahaNAyAsmanvaye vRttiniyamAdikalpanAgauravaM ca phalamukhatvAnna doSAvaham / anyathA pratyabhijJayAvayavya siddhiprasaGgAt tatkAraNAdikalpanAgauravAditi / viSaye'pi sukhAdikaJca mArkaNDeye proktm| tat santu cetasyathavApi dehe sukhAni duHkhAni ca kiM mamAtra / iti| ahaM sukhItyAdipratyayastu / ahaM dhanautyAdipratyayavat svakhAmibhAvAkhyasambandhaviSayakasteSAM pratyayAnAM samavAya For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| sambandha viSayakatvadhamanirAsArthaM tu sukhiduHkhimUDhebhyaH puruSo viviyate shaastressviti| zabdAdiSu ca sukhAdyAtmatAvyavahAra ekArthasamavAyAt / astu vA zabdAdiSu sAkSAdeva sukhamuktapramANebhyaH / viSayagatasukhAdeza buddhimAvagrAhyatvaM phalabalAt / yat tu viSayAsamprayogakAle zAntisukhaM sAkvika muSatyAdau vyajyate tadeva buddhidharma yAtmasukhamucyata iti / yadyapi vaizeSikAdyA api tArkikAH prapaJce'nyathApi kAryakAraNavyavasthAmanumimate tathApi bahulazrutismRtyu podabalanenAsmAbhiranumitaiva vyavasthA mumukSubhirupAdeyA mUlazaithilyadoSeNa parAnumAnAnAM durbltvaat| ata eva tarkApratiSThAnAditi vedAntasUtraNApratiSThAdoSataH kevltrko'paastH| tathA manunApi / pArSe dharmopadezaM ca vedshaastraavirodhinaa| yastaNAnusandhatte sa dharma veda netaraH / iti vedAviruitakaM syaivArthanicAyakatvamuktam / tasmAt / zrotavyaH zrutivAkyebhyo mantavyacopapattibhiH / ityAdivAkyebhyaH zravaNasamAnArthakameva mananaM balavat / andhAkAraM mananaM tu pareSAM durbalam / evaM puruSe'pi sukhaduHkhAdimattvena teSAmanumAna bahulazrutyAdivirodhAda durbalamiti dik / pratigatavizeSaM ca pazcAhakSyAmaH // 65 // nanvakhilajar3a bhyaH puruSaviveka eva muktI hetustat kimartha jar3AnAmanyo'nya viveko'tra darzita iti cet / prakRtyAdi. tattvopAsanayA sattvazuddAtha vivekasyApyapekSitatvAditi / kAryakAraNamudrayA prakRtiparyantasthAnumAnena vivekataH siddhimukkA yathokta kAryakAraNabhAvazUnyasya puruSasya prakArAntareNAnumAnatastathA sidhimaah| For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / saMhataparArthatvAt puruSasya // 66 // saMhananamArambhakasaMyogaH sa cAvayavAvayavyabhedAt praka. tikArya sAdhAraNaH / tathA ca saMhatAnAM prakRtitakA-yAM parArthatvAnumAnena puruSasya bodha ityarthaH / tadyathA vivAdAspadaM prakRtimahadAdikaM parArthaM khatarasya bhogApavargaphalakaM saMhatatvAt zayyAsanAdivadityanumAnena prakRteH paro'saMhata eva puruSaH sidhyati tasyApi sNhttvenvsthaaptteH| pAtaJjale ca parAthaM saMhatya kAritvAditi sUtrakAraNAnumAnaM kRtaM tat tu ythaashrutmevaantyaavyvsaadhaarnnm| itarasAhitya nArthakriyAkAritvasyaiva sNhtykaaritaashbdaarthlaat| puruSastu viSayaprakAzarUpAyAM svArthakriyAyAM nAnyadapekSate nitya prakAzarUpa. vaat| puruSasyArthasambandhamAna buddhivRttyapekSaNAt / sambandhastu naasaadhaarnnyrthkriyeti| atra ca na vA are sarvasya kAmAya sarva priyaM bhavatyAtmanastu kAmAya sarva priyaM bhvtiityaadishrutismtyo'nukuultaaH| anyacca mukhAdimat pradhAnAdikaM yadi vasya sukhAdibhogArtha syAt tadA tasya sAkSAt svajeyatve karmakarTavirodho na hi dharmibhAnaM vinA sukhasya bhAnaM smbhvti| ahaM sukhautya vaM sukhaanubhvaaditi| api ca saMhanyamAnAnAM bahanAM guNAnAM tatkAryANAM cAnekavikArANAmanekacaitanya guNakalpanAyAM gauraveNa lAghavAdeka eva citprakAzarUpaH puruSaH sarvasaMhatebhyaH paraH kalpayitu yujyata iti| anena sUtreNa nimittakAraNatayA puruSAnumAnamuktaM puruSArthasyAkhilavastusaMhanananimittatvavacanAt / ata eva sargAdyutpanna puruSaM prakRtya viSNu purANAdau smayate / nimittamAnamevAso sRjyAnAM srgkrmnni| For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| 5 pradhAnakAraNIbhUtA yato vai sRjyazaktayaH // guNasAmyAt ttstsmaat| kSetrajJAdhiSThitAnmune / / guNavyaJjanasambhUtiH sargakAle hijottama ! // ityAdikSetrajJAdhiSThAnaM cAsamAptapuruSArthasya saMyogamAtra guNavyaJjanaM mahattatvaM kAraNatayA triguNAtmapradhAna vynyjktvaaditi| tadevamacAkSuSANAmanumAnena sidviruktA // 66 // __ idAnIM sarvakAraNatvopapattaye pratinityatvamupapAdyate puruSakauTasthyasiddhArtham / mUle mUlAbhAvAdamUlaM mUlam // 67 // trayoviMzatitattvAnAM mUlamupAdAnaM pradhAnaM mUlazUnyam / anavasthApattyA tatra mUlAntarAsambhavAdityarthaH // 6 // nanu / tasmAdavyaktamutpatraM triguNaM hijasattama ! / ityAdinA pradhAnasyApi puruSAdutpatti zravaNAt puruSa eva prakRtamUlaM bhavatu puruSasya nityatayA ca nAnavasthAvidyAhArakatayA ca na puruSakauTasthyahAniH / tathA ca smaryate / tasmAdajJAnamUlo'yaM saMsAraH puruSasya hi| iti| ityaashjhyaah| pAramparye'pyekana pariniSTheti saMjJAmAtram ___ avidyAdihAraNa paramparayA puruSasya jaganmUlakAraNatve. 'pyekasmivavidyAdau yatra kutracitritya dvAra paramparAyAH paryavasAnaM bhaviSyati puruSasthApariNAmitvAt / ato yatra payaMvasAnaM saiva nityA prkRtiH| pratatiriha mUlakAraNasya saMjJA mAnamityarthaH // 68 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ph sAMkhyadarzanam / nanvevaM paJcaviMzatitattvAnIti nopapadyate mahattattvakAraNAvyaktApecayApi jar3atattvAntarApatterityAzayena mUlasamAdhAna mAha / samAnaH prakRterdvayoH // 66 // vastutastu prakRtermUlakAraNavicAre dvayorvAdiprativAdinorAvayoH samAnaH pakSaH / etaduktaM bhavati yathA prakRterutpattiH zrUyate evamavidyAyA zrapi / vyavidyA paJcaparveSA prAdurbhUtA mahAtmanaH / ityAdivAkyaH / ata ekasyA avazya gauNyutpattirvaktavyA / tatra ca prakRtereva puruSasaMyogAdibhirabhivyaktirUpA gauNya - tpattiryuktA / saMyogalakSaNotpattiH kathyate karmajJAnayoriti karmavAko prakRtipuruSayorgauNyotpattismaraNAt / vyavidyAyAzca kvApi gauNotpattyazravaNAt tasyA anAditAvAkyAni tu pravAharUpeNaiva vAsanAdyanAdivAkyavada vyAkhyeyAnIti / zravidyA ca mithyAjJAnarUpA buddhidharma iti yoge sUtritamato na tattvAdhikyam / athavA dvayoH prakRtipuruSayoH samAna eva nyAya ityarthaH / yataH pradhAnapuruSau yatazcaitaccarAcaram / kAraNaM sakalasyAsya sa no viSNuH prasIdatu // ityAdivAkyaiH puruSasyApyutpattizravaNAditi bhAvaH / tathA ca puruSasyeva prakRterapi gausya votpattiH / nityatva zravaNAdityapi samAnamiti / tasmAt prakRtirevopAdAnaM jagataH prakRtidharmazvAvidyA jagatrimittakAraNaM tathA puruSo'pIti siddham / yat tu / avidyAmAhuravyakta' sargapralayadharmiNam / For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / sargapralayanirmukta vidyAM vai paJcaviMzakam // iti mocadharme prakRtipuruSayoravidyAvidyeti vacanaM tat tadubhayaviSayatayopacaritameva pariNAmitvena hi puruSApekSayA prakRtirasatauti tasyA vyavidyAviSayatvamuktam / evameva tasmin prakaraNe svasvakAraNApecayA bhUtAntaM kAryyajAtamavidyetyakta' svasvApecayA ca svasvakAraNaM vidyeti / puruSasya pariNAmarUpaM jagadupAdAnatvaM tu prakkRtyu pAdhikameva karttRtvAdivacchrutismRtyorupAsArthamevAnUdyate / anyathA sthUlamanakhaikhamityAdizrutivirodhApatteriti mantavyam / mAyAzabdena ca prakRtirevoccata mAyAM tu prakRtiM vidyAditi zrutau / / kAsmAnmAyo sRjate vizvametat tasmiMzcAnyo mAyayA sannirudhaH / iti pUrva prakrAntamAyAyAH prakRtisvarUpatAvacanAt / sattvaM rajastama iti prAkRtaM tu guNatrayam / etanmayI ca prakRtirmAyA yA vaiSNavI zrutA // pUja lohitavaMta kRSNeti tasyAstAdRgbahuprajAH / ityAdismRtibhyazca / na tu jJAnanAzyAvidyA mAyAzabdArtho nityatvAnupapatteH / kiJcAvidyAyA dravyatve zabdamAttrabhedo guNatvaM ca tadAdhAratayA prakRtisiddhiH puruSasya nirguNatvAdibhyaH / atha dravyaguNakarmavilakSaNaivAsmAbhiravidyA vaktavyeti cena tAdRk padArthApratIta ruktatvAditi // 68 // nanvevaM cet prakRtipuruSAdyanumAnaprakAro'sti tarhi sarveSAmeva kathaM vivekamananaM na jAyate tatrAha / adhikAricaividhyAnna niyamaH // 70 // zravaNAdAviva manane'pyadhikAriNastrividhA mandamadhya For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / mottamA ityato na sarveSAmeva manananiyamaH kutarkAdibhirmandamadhyamayodhisatpratipakSatAsambhavAdityarthaH / mandahi bauDA]. ta kutarkajAtenosAnumAnAni bAdhyante / madhyamaizca buhAdyuktareva virahAsa liGgaH satpratipakSitAni kriynte| ata uttamAdhi. kAriNAmevaitAdRzamananaM bhavatIti bhAvaH / prakRte: svarUpaM guNasAmyaM praagevoktm| sUkSmabhUtAdikaM ca prasihamevAstauti // 7 // avaziSTayormahadahaGkArayoH svarUpamAha sUtrAbhyAm / 5. mahadAkhyamAdyaM kAyaM tanmanaH // 71 // mahadAkhyamAdyaM kAyaM tanmano mnnvRttikm| mananamava nizcayastadattikA buddhirityrthH| yadetadvistRtaM vIja pradhAnapuruSAtmakam / mahasattvamiti proktaM buddhitattvaM taducyate // ityAdivAkobhyo buDherevAdya kArya tvAvagamAt // 71 // caramo'haGkAraH // 72 // tasyAnantaro ya: so'haGkarotItyahaGkAro'bhimAnavRttika ityarthaH // 72 // yto'bhimaanttiko'hngkaaro'tsttkaayNtvmuttressaamuppmityaah| tatkAya'tvamuttareSAm // 73 // sugamam / evaM trisUtrI vyAkhyAya paunaratyAzaGgApAstA // 73 // nanvevaM prakRtiH sargakAraNamiti zrutismRtivirodha ityA. shngkaayaamaah| AdyahetutA taDvArA pAramparye'pyaNuvat // 7 // For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / pAramparye'pi sAcAdahetutve 'pyAdyAyAH prakRterhetutAhaGgArAdiSu mahadAdidvArAsti / yathA vaizeSikamate'NanAM ghaTAdihetutA hANukAdihA revetyarthaH // 74 // nanu prakRtipuruSayorubhayoreva nityatvAt prakRtereva kAraNatvaM kiM niyAmakaM tatrAha / w bi pUrva bhAvitve yorekatarasya hAne'nyatarayogaH // 75 // For Private And Personal Use Only iyoreva pumpratyorakhilakA pUrva bhAvitve'pye katara sva puruSasyApariNAmitva ena kAraNatA hAnyAnyatarasyAH kAraNatvaucitryamityarthaH / puruSasyApariNAmitvaM cedaM vIjam / puruSasya saMhRtya kariva parArthatvApattyAnAvasthA / zrasaMhatyakAritve sarvadA mahadAdikAryya prasaGgaH / prakRtidvArA pariNAmakalpane ca lAghavAt tasyA eva pariNAmo'stu puruSe tu svAmitva na straSTRtvopacAro yathA yodheSu varttamAnau jayaparAjayau rAjanyupacaryyate tatphalasukhaduHkhabhoktRtvena tatsvAmitvAditi / kiJca dharmigrAhakamAnena kAraNatayaiva prakRteH siddhau nAndhakAraNAkAGkSAsti / yathA dharmigrAhakapramANena draSTRtayA puruSasiddhau nAnyadraSTrAkAGkSati / api ca puruSasya pariNAmitva kadAcicaturmana Adivandhyatvamapi syAt / tathA ca vidyamAnamapi sukhaduHkhAdikaM na jJAyeta tatazcAhaM sukhI na vetyAdisaMzayApatiH / zrataH sadA prakAzasvarUpatvAmapAyena puruSasyApariNAmitva sidhyati / taduktaM yogasUtreNa sadA jJAtAzcittasya vRttayastatprabhoH puruSasyApariNAmitvAditi / tadbhASyeNa ca sadA jJAnaviSayatvaM tu puruSasyApariNAmitva paridopayatIti / Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / sadA prakAzavarUpatva 'pi yathA nekadA vizvaprakAzatva tathA vakSyAmaH // 75 // ___ prakRtayugapatkAraNatvopapattaye vibhutvamapi pratipAda. yti| . paricchinnaM na sarvopAdAnam // 76 // sarvopAdAnaM pradhAnaM na paricchinnaM vyApakamityarthaH / sarvopAdAnatvamatra hetugrbhvishessnnm| paricchinne tdsmbhvaaditi| nanu prateraparicchinnava nopapadyate pratihiM sattvAdiguNavayAdatiriktA nu bhavati sattvAdInAmatadharmatvaM tadrUpatvAdityA. gaamisuutraat| yogasUtrabhASyAbhyAM spaSTamavatatvAJca / teSAM ca sattvAdInAM laghutvacalatvagurutvAdayo dharmA vakSyamANA vibhutvaM sati virudhyante sRdhyAdihetavaH saMyogavibhAgAdayazca nopapadyanta iti| atrocyate / paricchinnatvamatra daizikAbhAvapratiyogitAvacchedakAvacchinnatvaM tadabhAvazca vyApakatvam / tathA ca jagatkAraNatvasya daizikAbhAvapratiyogitAnavacchedakatvameveti prakRtervyApakatvamiti paya' vsitm| yathA prANasya sthAvarajaGgamAdyakhila zarIravyApakatva prANatvasAmAnyenocyate prANavyaktInAM srvdehsmbndhaat| tahat prkRtervyaapktvmiti| prakRterakriyaikatvAdikaM ca sAdhayaMvaidhaya'sUtra pratipAdayiSyAmaH na kevalaM sarvopAdAnatvAt / api tu / tadutpattizrutezca // 77 // teSAM paricchinnAnAmutpattizravaNAJca / atha yadalpa tanmaya mityAdizrutiSu maraNadharmakatvena pricchinnsyotpttyvgmaat| zrutyantarebhyazcetyarthaH // 77 // For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 6 1 idAnIM prakRtikAraNatopapattaye'bhAvAdikAraNatAM nira syati / nAvastuno vastusiddhiH // 78 // vastuno'bhAvAtra vastusiddhirbhAvotpattiH / zazazRGgAjjagadutpattyA mokSAdyanupapatteH / tadadarzanAzcetyarthaH // 78 // nanu jagadaNyavastvaM vAstu svapnAdivaditi tatrAha / abAdhAdaduSTakAraNajanyatvAcca nAvastutvam // 76 // svapnapadArthasyeva prapaJcasya bAdhaH zrutyAdipramANairnAsti / tathA zaGkhapautimAderiva duSTendriyAdijanyatvamapi nAsti doSakalpane pramANAbhAvAdityato na kAryyasyAvastutvamityarthaH / nanu vAcArambhaNaM vikAro nAmadheyaM mRttiketyeva satyamityAdizrutibhireva prapaJcasya bAdho bAdhAzvAvidyAkhyadoSo'pi svakAraNe'stIti cenna / mRdudRSTAnta siddhAnyathAnupapattyA khakAraNApekSakAsyaivyarUpAsattvaparatvAt tAdRgvAkyAnAmanyathA sRdhyAdivAkyavirodhAJca / kiJca zrutyA prapaJcabAdha zrAtmAzrayaH khasyApi prapaJcAntargatatayA bAdhena taddodhitArthe punaH saMzayApattizceti / yata eva bAdhAbAdhAdivaidharmyAdupalambhAcca jAgragrapaJcasya svapnapuSpAditulyatvamatinirbandhena pratyAcaSTe vedAnta sUtrayam / vaidharmyAcca na svapnAdivaditi upalabdhezceti ca / neti netItyevaMvidhavAkyAni ca vivekaparAjya va na tu svarUpataH prapaJcaniSedhaparANi prakRtaitAvattva' pratiSedhatIti vedaanttvaat| evamanyAnyapi vAkyAni brahmamImAMsAbhASye'smAbhirvyAkhyAtAni 19211 nAvastuno vastusiddhiriti yaduktaM tatra hetumAha / For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| __ bhAve tadyogena tatmidirabhAve tadabhAvAt kutastarAM tatsiddhiH // 8 // bhAve kAraNasya sadrUpatve tadyogena sattAyogena kAryasiddhighaMTeta kAraNasyAbhAve'sadUpatve tu tadabhAvAt kAryasyApyasattvAt kathaM vastubhUtakAryA siddhiH kAraNakharUpasyaiva kArya syaucityAdityarthaH // 80 // nanu tathApi karmavAvazyakatvAjjagatkAraNamastu kiM pradhAnakalpanayeti tatrApyAha / na karmaNa upAdAnatvAyogAt // 81 // karmaNo'pi na vastusiddhinimittakAraNasya karmaNo na mUla. kAraNatvaM guNAnAM dravyopAdAnatvAyogAt / kalpanA hi dRSTAnusAreNaiva bhavati vaizeSikotaguNAnAM copAdAnatvaM na kApi dRssttmityrthH| atra karmazabdo'vidyAdInAmapyupalakSako guNatvAvizeSaNa tessaampyupaadaantvaayogaat| cakSuSaH paTalAdivadavidyAyAzcetanagatadravyatve tu pradhAnasya saMjJAmAtrabheda iti // 81 // tadevaM pariNAmitvApariNAmitvaparArthatvAparArthatvAbhyAM pumnavatyoviveko drshitH| idAnIM vivekajJAnasyaivAvivekanAzahArA paramapuruSArtha hetutvaM na tu tatra vaidikakarmaNAM sAkSAdde tutAstauti yat prAguktamavizeSazcobhayoriti sUtreNa tadeva prapaJcayati paJcabhiH suutrH| nAnuvikAdapi tatmiviH sAdhyatvenA. ttiyogAdapuruSArthatvam // 8 // yapizabdena na dRSTAt tasiddhiriti prAgukta dRSTasamuccayaH / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| guroranuyata ityanutravo vedastahihito yAgAdirAnuavika karma tasmAdapi na puurvoktpurussaarthsiddhiH| yataH karmasAdhyatvena punarAvRttisambandhAdatyantapuruSArthatvAbhAva ityarthaH / karmasAdhyasya cAnityatve zrutiH / tadyatheha karmacito lokaH cIyata evamevAmuva puNyacito lokaH kSIyata itauti / na karmaNAnyadharmatvAditi sUtreNa pUrva karmaNA bandho nirAkata idAnoM ca mokSo nirAkriyata itypaunrutym| anyadharmatvena pUrvoktahetunA bandha iva mo'pi karmaNo hetutvaM nirAkRtaprAyamiti punarAzava nodetIti cetr| bandhahetule nAviveke siddhe tatpuruSo. yAvivekajavena karmaNAM tadIyatvavyavasthopapatteriti // 2 // nanvevaM paJcAgnividyArUpeNopAsanAkhyakarmaNA tIrthamaraNAdikarmaNA ca brahmalokaM gatasyAnAttizrutiH kathamupapadyate tvaah| - tatra prAptavivekasyAnAttizrutiH // 8 // tavAnuavikakamaNi brahmalokagatAnAM yAnAvRttizrutiH sA tava prAptavivekastra mntvyaa| anyathA hi brahmalokAdapyAkRttiM pratipAdayatAM vAkyAntarANAM virodha ityrthH| tathApi sApyanAttirvivekajJAnasyaiva phalaM na tu sAkSAdeva karmaNa iti| etaca SaSThAdhyAye prpnycyissyti| brahmamaumAMsAbhASye ca tayokyAnyudAhatyAsmAbhirvyAkhyAtAni // 3 // karmaNastu phalaM tdaah| duHkhAda duHkhaM jalAbhiSekavanna jAyavimokaH // 84 // bhAnuzravikAt tu hiMsAdidoSaNa duHkhAtmakabhogena ca duHkhAdahaHkhaM duHkhadhAraiva bhavati na tu jAdhavimoko'viveka For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / nivRttiduHkhavimokasva tidUra eva tiSThati / yathA jAdyAta stha jalAbhiSekATuHkhAnivattireva bhavati na tu jAvimoca ityrthH| taduktam / yathA paGgena pazAmbhaH surayA vA surAtatam / bhUtahatyAM tathaivai kAM na yajJairmASTumahatauti : zrUyate ca brahmalokasthAnAM viSNupArSadAnAmapi jayavijayAdaunAM punArAkSasayonau duHkhadhAreti / kArikayA cedamuktam / dRSTavadAnuzravikaH sa vizudikSayAtizayayuktaH / iti // 84 // nanu niSkAmAdantaryAgajapAdirUpa karmaNo na duHkhaM pratyuta mokSa: phalaM zrUyata iti tabAha / kAmya'kAmye'pi sAdhyatvAvizeSAt // 5 // kAmye'kAmye ca karmaNi duHkhAda duHkhaM bhvti| kutaH saadhytvaavishessaat| karmasAdhyasya sattvazuvihArakajJAnasyApi triguNAtmakatayA duHkhAtmakavAdityarthaH / na karmaNA na prajayA dhanena tyAgenaike'mRtatvamAnazarityAdizrutibhyazca karmaNo na sAkSAnmokSaH phalamiti bhaavH| tyAgenAbhimAnatyAgena / eke kecidevAmRtatvamAnazaH prAptavantro na srve| abhimAnatyAgasya tattvajJAnajanyatayA durlabhavAdityarthaH // 8 // nanu bhavanmate'pi kathaM jJAnasAdhyasya na duHkhatvaM sAdhyatvA. vizeSAditi tnaah| nijamuktasya bandhadhvaMsamAvaM paraM na samAnatvam nijamuktAsya khabhAvamukta sthAvidyAkhyakAraNanAzena yathokta. bandhanivRttimAtraM paramAtyantika vivekajJAnasya phalaM dhvaMsa For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 15 pAvinAzI na tu karmaNa iva mukhAdikaM bhAvarUpaM kArya yena nAzitayA duHkhadaM tat syAt // karmaNazca dRSTakAraNaM vinA na sAdhAdevAvidyAnAzakatvaM ghaTata iti / ato jJAnasyAcaya. tvAba samAnatva jnyaankrmnnorityrthH| jJAnAba punarAvRttiH smbhvti| avivekAkhyakAraNanAzAditi siddhm| tadevaM vivekajJAnameva sAkSAjJAnopAya ityatAm // 86 // ___ idAnI vivekajJAnasyApi sAkSAdupAyAH pramANAni parIzyante / AtmA vA are draSTavyaH zrotavyo mantavya ityAdizrutibhihi pramANatrayeNAtmajJAnamityavagamyate / karmAdikaM tvanyanmana yAdipramANAnAM zuddhayAdikarameveti / hayorakatarasya vApyasannikaSTArthaparicchittiH pramA tatsAdhakatamaM yat tat trividhaM pramANam vyasanikaSTaH pramAtaryanArUr3ho'nadhigata iti yaavt| evaMbhUtasyArthasya vastunaH paricchittiravadhAraNaM pramA sA ca iyobuddhipuruSayorubhayoreva dharmo bhavatu / kiM vaikataramAvasyobhayathaiva tasyA: pramAyA yat sAdhakatamaM phalAyogavyavacchinnaM kAraNaM taJca vividhaM vakSyamANarUpeNetyarthaH / smRtivyAvarta naayaandhigtti| bhramavyAvarttanAya vastviti / saMzayavyAvarttanAya tvvdhaarnnmiti| atra yadi pramArUpaM phalaM puruSaniSThamAtramucyate tadA buddittireva pramANam / yadi ca buddhiniSThamAtramucyate tadA tUkendriyasannikarSAdireva prmaannm| puruSastu pramAsAtyeva na pramAteti / yadi ca pauruSeyabodho buddhittizcobhayamami pramo. yate tadA tUta mubhayameva pramAbhedena pramANaM bhvti| cakSurAdiSu ta pramANavyavahAraH paramparayaiva sarvatheti bhaavH| pAta For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMsthadarzanam / JjalabhAthe tu vyAsadevaiH puruSaniSThabodha: pramatyuktaH / puruSArthameva karaNAnAM pravRttyA phalasya puruSaniSThatAyA evaucityAt / ato'trApi sa eva mukhyaH siddhAntaH / na ca puruSabodhasvarUpasya nityatayA kathaM phalatvamiti vaacym| kevalasya nityatve'pya rthoparaktasya kAryatvAt / puruSArthoparAgasyaiva vA phlvaaditi| atrayaM prkriyaa| indriyapraNAlikayArthasatrikarSaNa liGganAnAdinA vAdau bujherAkArA tirjAyate tatra cendriyasantrikarSajA pratyakSA vRttirindriyaviziSTabuyAzritA nayanAdigatapittAdidoSaiH pittAdyAkAravRttya dayAditi vizeSaH / sA ca vRttirarthoparatA prativimbarUpeNa puruSArUr3hA matI bhAsate puruSasyApariNAmitayA buddhivat svto'rthaakaartvaasmbhvaat| arthAkAratAyA eva cArthagrahaNa tvAt / anyasya tturvctvaaditi| tadetadakSyati japAsphaTikayoriva noparAgaH kinvabhimAna iti / yogasUtra c| hattisArUpya. mitaratre ti| smtirpi| tasmiMzciddapaNe sphAre samastA vstudRssttyH| imAstA: prativimbanti sarasIva taTadrumAH // iti| yogabhASyaJca buddheH pratisaMvedI puruSa iti prati. dhvanivat pratisaMvedaH saMvadanaprativimbastasyAzraya ityarthaH / etena puruSANAM kUTasthavibhucidrUpatve'pi na sarvadA srvaabhaasnprmshH| asaGgatayA svto'rthaakaartvaabhaavaat| arthAkAratAM vinA ca saMyogamAtreNArthagrahaNasyAtaundriyAdistha le bddhaavdRsstttvaaditi| puruSe ca svaskhabuddhisattaunAmeva prativimbArpaNasAmadhyamiti kalabalAt kalpAta / yathA rUpavatAmeva jalAdiSu prativimbanasAmayaM netarasya ti| rUpavattva ca na sAmAnyataH prativimbaprayojaka zabdasyApi pratidhvanirUpaprativimbadarzanAt / For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / na ca zabdajanya' zabdAntarameva pratidhvaniriti vAcyaM sphaTi klauhityAderapi japAsatrikarSajanyatApattyA prativimbamithyAtvasiddAntacateriti / prativimbazca buDereva pariNAmavizeSo vimbAkAro jalAdigata iti mantavyam / kecit tu vRttoM prativimbitaM sadeva caitanya vRtti prakAzayati tathA vRttigataprativimva eva vRttI caitanyaviSayatA na tu caitanya vRttiprativimbo'stItyAhuH / tadasat / upadarzitazAstravirodhena kevalatarkasyAprayojakatvAt / vinigamanAvirahegA vRtticaitanyayoranyonyaviSayatAkhya sambandharUpatayAnyonyasminnanyonya prativimbasiddhezva | bAhyasthale'rthAkAratayA eva viSayatArUpatvasiddhAntare'pi tattadarthAkAratAyA eva viSayatAtvaucityAcceti / ye tu tArkika jJAnasya viSayatAM necchanti tanmate jJAnavyaktInAmanugamakarmAbhAvena ghaTaviSayakaM paTaviSayakaM jJAnamityAdyanugatavyavahArAnupapattiH / kecit tu tArkikA anayaivAnupapattyA viSayatAmatiriktapadArthamAhuH / tadapyasat / canubhUyamAnAma zrIkAratAM vihAya viSayatAntarakalpane gauravAditi / nanu tathApi svasvopAdhivRttirUpaiva vRtticaitanyayoranyonyaviSayatAstu khomAdhivRttitvenaivAnugamAdalamA kArAkhyaprativimbaiyeneti cenna / prativimbaM vinA khatvasyApi durvacatvAt / svatvaM hi svabhuktavRttivAmanAvattvam / bhAgazca jJAnam / tathA ca viSayatAlakSasya viSayasAmagraughaTitatva nAtmAzrayaH / tasmAdacaitanyacaitanyayoranyonyaviSayatArUpo'nyonyasminnanyonyaprativimbaH siddhaH / adhikantu yogavAti ke draSTavyamiti dik / atrAyaM pramAvAdivibhAgaH / pramAtA cetanaH zuddhaH pramANaM vRttireva naH / pramArthAkAravattInAM cetane prativimbinam // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| prativimbitavRttInAM viSayo meya ucyate / sAkSAharza narUpaM ca sAkSitva vakSyati svayam // ataH syAt kAraNAbhAvAda vRtteH sAkSyeva cetanaH / viSNAdeH sarvasAkSitva goNaM liGgAdyabhAyataH // iti // 8 // nnu| yathA prakAzayatye kaH kRtsnaM lokamimaM raviH / kSetra kSetrI tathA satna prakAzayati bhArata ! // ityAdivAkyeSapamAnAdi prakRtipuruSaviveka pramANamupa. nya staM tat kathamucyate trivi mati ttraah| tatsiDI sarvasiddhernAdhikyasiddhiH // 88 // vividhapramANasiddhI ca sarvasyArthasya siddhena pramANAdhikyaM sidhyati gauravAdityarthaH / ataeva manunApi prmaanntrymevopnystm| pratyakSamanumAnaM ca zAstraM ca vividhAgamam / kyaM suviditaM kAyaM dharmazaddhimabhImatA // iti / upamAnaitihyAdInAM cAnumAnazabdayoH pravezaH / anupalabdhayAdInAM ca pratyakSa praveza iti| uktavAkye cedamanumAnamabhipretam / pApAdatalamastakaM batna svavyatirikta - naikena prakAzyaM svayamaprakAzatvAt trailokyvditi| tejazcaita. nyasAdhAraNaM ca prakAzatvamakhaNDopAdhi: prakAzavyavahAraniyA. makatayA siddha iti // 88 // puruSaniSThA pramati mukhyasiddhAntamAzritya pramANAnAM vize. pala kSaNAni vakta supkrmte| For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / yat sambaddha sat tadAkArollakhi vijJAnaM 68 tat pratyakSam // 86 // sambaddhaM bhavat sambaddhavastvAkAradhAri bhavati yahijJAnaM buddivRttistat pratyakSaM pramANamityarthaH / atra sadityantaM hetugarbhavizeSaNam / tathA ca svArthasannikarSajanyAkArasyAzrayo vRttiH pratyacaM pramANamiti niSkarSaH / vRttiH sambandhArthaM sarpatauvyAgAmitAna vRtteH satrikarSajanyatvamityAkArA shrygrhnnm| cakSurAdiddArakabuddhivRttizca pradIpasya zikhAtulyA bAhyAsannikarSAnantarameva tadAkArola khino bhavatIti nAsambhavaH 15211 nanu yoginAmatItAnAgatavyavahitavastu pratyakSe'vyAptiH sambahavasvAkArAbhAvAdityAzaGkya tasyAlacyatva ena samAdhatte / yoginAmavAhyapratyakSatvAnna doSaH // 60 // aindriyakapratyakSamevAtra lakSya yoginazcAbAhyapratyakSakAH / to na doSo na tatpratyakSe'vyAptirityarthaH // 80 // vAstavaM samAdhAnamAha / launa vastu labdhAtizayasambandhAddAdoSaH // 61 // athavA tadapi lacyameva tathApi na doSo nAvyAptiH / yato launavastuSu labdhayogajadharmajanyAtizayasya yogicittasya sambandha ghaTata ityarthaH / atra launazabdaH parAbhimatAsanika STavAcI satkAryyaM vAdinAM hyatItAdikamapi svarUpato'stIti tatsambandhaH sambhavediti vyavahitaviprakRSTaSu sambandhahetu vidhayA labdhAtizayeti vizeSaNam / atizayazca vyApakatva vRttipratibandhakata monivRttyAdizati / idaM cAtrAvadheyam / yatsambaddha saditi pUrvasUtra buddherarthasannikarSasyaiva pratyakSa hetutAlAbhAt For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| pratyakSasAmAnye bAyArthasAdhAraNe buhArthasatrikarSa eva kAraNam / indriyamavikarSAstu cAkSuSAdipratyakSeSu viziSva kAraNAni / nanvevamindriyasadrikarSayogajadharmAdyabhAve'pi buddhayA baavaarthprtykssaapttiH| maivam / tamaHpratibandhena tadAnI buddhisattvasya vRttyasambhavAt / taJca tamaH kadAcidarthendriyayoH satrikarSaNa kadAciJca yogjdhrmennaapsaaryte| aJjanasaMyogena nayana. mAlinyavat / na caivaM taDetoreya tadasviti nyAyenendriyasavi. karSAdereva bAyArtha pratyakSamAmAnya hetutAsviti vAcya suSusyAdau tamaso buddhittiprtibndhktvsiddheH| sattvAjjAgaraNaM vidyAdrajasA svapramAdizet / praskhApanaM tu tamasA turIyaM viSu snttm|| ityAdismRtibhyaH suSutyAdau vRttipratibandhakAntarAsambha vaanyc| cAkSuSavRttAvapi tamasaH pratibandhadarzanAJca / yat tu zuSkatArkikA: suSuptau vRttyanutpAdArtha jJAnasAmAnya tvajano. yogaM kAraNaM kalpayanti / tadasat / tvagindriyotpatteH prAgapi kevalabuyA khayambhuvaH sarvapratyakSavaNAt / tvamanoyogAnutyA. de'pi tamasa eva nimittatAyA vatavyatvAcca / kevalatarkasyApratiSThAdoSagrastatvAJceti dik / 81 // nanu tathApokhara pratyakSe'vyAptiH tasya nityatvena satrikarSAjanyatvAditi ttraai| iikhraasiddheH||12|| Izvare pramANAbhAvAba doSa itynuvrtte| ayaM cekharapratiSedha ekadezinAM prauDhavAdenaiveti prAgeva pratipAditam / anyathA hokharAbhAvAditya vocthet| IzvarAbhyupagame tu sabikarSajanyajAtIyatvameva pratyakSalakSaNaM vivakSitaM sAjAtya ca jAnavasAkSAprApyajAtyeti bhAvaH // 2 // For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| zrutismRtibhyAM kathamozo na sidhyatItyAkAhAyAM tarkavirodhaM laukikameva bAdhakamAha / muktabaDDayoranyatarAbhAvAnna tasiddhiH // 13 // Ikharo'bhimataH kiM ke zAdimutto vA tairbaddho vaa| anyatarasyApyasambhavAne kharasiddhirityarthaH // 83 // ubhayathApyasatkaratvam // 14 // muktatva sati sraSTatvAdyakSamatva tatprayojakAbhimAnarAgAyabhAvAt / baddhatve'pi mUDhatvAnna sadhyAdikSamatvamityarthaH // 24 // nanvevamIzvarapratipAdakazrutInAM kA gatistavAha / mutAtmanaH prazaMsA upAsA sivasya vA // 65 // yathAyogaM kAcit zrutirmutAtmanaH kevalAtmasAmAnyasya jeyatAbhidhAnAya sannidhimAtraizvaryeNa stutirUpA prarocanArthA / kAcicca saGkalpapUrvakasraSTatvAdipratipAdikA zruti: siddhasya brahmaviSNuharAderevAnitya kharasyAbhimAnAdimato'pi gauNanityatvAdimattvAnnityatvAdyupAsAparetyarthaH // 45 // nanu tathApi prazAtyAdyakhilAdhiSThAnatvaM zrayamANaM nopapadyate loke saGkalpAdinA pariNamanasyaivAdhiSThAtvavyavahArAditi tnaah| tatsannidhAnAdadhiSThATatvaM maNivata // yadi saGkalpena sraSTutvamadhiSThAtvamucyate tadAyaM doSaH syaat| asmAbhistu puruSasya savidhAnAdevAdhiSThATatva sraSTratvAdirUpamiSyate maNivat / yadhAyaskAntamaNe: sAvidhyamAtreNa zatyaniSkarSakalaM na saGkalpAdinA tathaivAdipuruSasva saMyoga. For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| mAtreNa prakRtamahattvarUpeNa prinnmnm| idameva ca khopAdhisraSTatvamityarthaH / tathA coktam / niricche saMsthite ratne yathA lohaH pravartate / sattAmAtreNa devena tathA cAyaM jagajjanaH / ata Atmani kartatvamakartRtvaM ca saMsthitam / niricchatvAdaka sau kartA sannidhimAnataH // iti| tadaikSata bahu syAmityAdizrutistu kUlaM pipatiSatotivadagauNI prakRterAsababahutaraguNa saMyogAt / athavA buTvipUrvasRSTiviSayametAdRzavAkyajAtaM na tvAdisargaparaM tasyAbuDipUrvakatvasmaraNAditi bhAvaH / yathA kaumeM / ityeSa prAkRtaH sargaH saGgha pAt kathito mayA / abuddhipUrvakastvaSa brAmoM sRSTi nibodhata // iti| asya ca vAkyasyAdipuruSabuddhAjanyatvena soce gauravamiti // 86 // __ na kevalaM sadAveva puruSasya saMyogamAtreNa sraSTatvAdikamapi tvanyeSvapi saGkalpAdipUrvakeSu bhUtAdiSvakhileSu vizeSakAryeSvapi sarvapuruSANAmityAha / vizeSakAryeSvapi jIvAnAm // 17 // adhiSThAsatva snnidhaanaaditynussjyte| antaHkaraNopalacitasyaiva jIvazabdArthatva SaSThAdhyAye vakSyati tathA ca vizeSakArya visargAkhye vyaSTisRSTAvapi jauvAnAmantaHkaraNaprativimbitacetanAnAM savidhAnAdevAdhiSThAtatva na tu kenApi vyApAreNa kUTasthacinmAtrarUpatvAdityarthaH // 87 // nanu cet sadA sarvajJa Izvaro nAsti tarhi vedAntamahA. vAkyArthasya vivekasyopadeze'ndhaparamparAzayAprAmA pramajyeta tnaah| For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mthmo'dhyaayH| siddha rUpabor3a tvAdAkyArthopadezaH // 18 // hiraNyagarbhAdInAM siddharUpasya yathArthasya boddhRtvAt tahaktakAyurvedAdiprAmANyenAvatAccaiSAM vAkyArthopadezaH pramANamiti zeSaH // 8 // nanu puruSasya cet sannidhimAtreNa gauNamadhiSThAtva tarhi mukhyamadhiSThATatva ksyetyaakaajhaayaamaah| antaHkaraNasya taTujvalitatvAllohavadadhiThATatvam // 66 // antaHkaraNasyAnupacaritamadhiSThATatva saGkalyAdihAraka pratya tvym| nanvadhiSThATatva ghaTAdivadacetanasya na yukta ttraah| lohavat tdujjvlittvaaditi| antaHkaraNaM hi taptalohavaJcatanojjvalitaM bhvti| atastasya cetanAyamAnatayAdhiSThATatva ghaTAdivyAhattamupapadyata ityrthH| nanvaM vaM caitanye nAnta:karaNasyojjvalane citaiH saGgitvamagnivadeva syAdi. ti cenn| nityojjvalacaitanyasaMyogavizeSamAtrasya saMyogavizeSajanyacaitanyaprativimba syaivaantHkrnnojjvlnruuptvaat| na tu caitanyamantaHkaraNe saMkrAmati yena saGgitA syAt / agna rapi hi prakAzAdikaM na lohe sNkraamti| kinvagniyogavizaSa eva lohsyojjvlnmiti| nanva vamapi saMyogena pariNAmi: tvamiti cenna sAmAnyaguNAtiriktadharmotyattAveva prinnaamvyvhaaraaditi| ayaM ca saMyogavizeSo'ntaHkaraNasya va sattvo. TrekarUpAt pariNAmAjhyatauti phalabalAt kalapyate puruSasyApariNAmitvena saMyoga tabimittakavizeSAsambhavAditi / ayameva ca saMyogavizeSo budyAtmanoranco'nyaprativimbane hetuH / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 saaNkhydrshnm| nanu prativimbahetutayA saMyogavizeSAvazyakatve prativimbakA lpanA vyarthA prativimbakArya syArthajJAnAdeH saMyogavizeSAdeva smbhvaaditi| maivam / buddhau caitanyaprativimbazcaitanyadarzanArtha kalpAte darpaNe mukhaprativimbavat / anyathA karmakarTa viro 'dhena svasya sAkSAt khdrshnaanuppttH| ayameva ca citprati'vimbo buddhau cicchAyApattiriti caitanyAdhyAsa iti cidAveza iti cocte| yazca caitanye bur3a : prativimbaH sa cArUr3haviSayaiH saha buddhe naarthmissyte| arthAkAratayaivArthagrahaNasya budde: sthale dRSTatvena tAM vinA saMyogavizeSamAtreNArthabhAnasya purughe'pynaucityaat| arthAkArasyaivArthagrahagAzabdArthatvAcati / ma cAkAraH puruSe pariNAmo na sambhavatItyarthAt prativimbarUpa eva paryavasyatIti dik| sa cAyamanyo'nya prativimbo yogabhASye vyAsadevaiH siddhaantitH| citizaktirapariNAmicapratisaMkramA ca pariNAmincartha pratisaMkrAnte va tavRttimanupatati tasyAzca prAptacaitanyopagraharUpAyA buddhihatteranukArimAtratayA buddhivRttyaviziSTA hi jJAnavRttirityAkhyAyata ityaadinaa| yogavAti ke caitahistarato'smAbhiH pratipAditam / kazcit tu budvigatayA cicchAyayA buddhereva sarvArthajJATatvamichAdibhijJAnasya sAmAnAdhikaraNyAnubhavAdanyasya jJAnenAnyasya pravRttyanaucityAce tyaah| tdaatmaajnyaanmuulktvaadupekssnniiym| evaM hi buddha reva jJAtva cidavasAno bhoga ityAgAmisUtrahayavirodhaH puruSa pramANAbhAvazca puruSaliGgasya bhogasya buddhAveva svIkArAt / na ca prativimbAnyathAnupapattyA vimbabhUtaH puruSaH sehara tauti vAcam / anyo'nyAzrayAt pRthagvimmasiddho buddhistha caitanyasya prativimba tAmitiH prativimbatAsiddhau ca tatpratiyogitayA vimbsiddhiriti| asna mate ca For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| 3 mATatayA puruSasiddhAnantaraM tasya jJeyatvAnyathAnupapattyA prativimbasihau naanyo'nyaashryH| atha vRttisAkSitayA vimbarUpazcetana: sidhyatIti cet tarhi sAkSiNa eva pramADhatvamapyu / citm| ubhayoTitvakalpane gaurvaat| vRttijJAnaghaTanAnayoH sAmAnAdhikaraNyAnubhavAcca / kiJcavaM sati bujhe reva bhoktRtva bhoktabhAvAdityAgAmisUtraNa bhoktatayA puruSasAdhanaM virudhyeta / atha buddhigacicchAyArUpeNa sambandhe na vimbasyaiva jJAnaM na tu citau buddhiprativimbaH kalpAta ityetAvanmAtre cet tasyAzayo vyet| tdpyst| sUryyAdeH svaprativimbarUpasambandhana jalAditatstha vastubhAsakavAdarzanAt / kiraNaraiva tdubhybhaasnaat| marumarIcikAdau tu svAdhyastajalAdibhAsakatvaM dRSTameveti dRSTAnusAreNAsmAbhizcitau buddhiprativimba eva sarvArthabhAnahetutayA sambandhaH kalpita iti| yaccotamanyasya jAnanAnyasya prttynuppttiriti| tadapi n| akarapi phalopabhogo'trAdyavat / ityAgAmisUtreNa jJAnapratyorvaiyadhikaraNyasya dRSTAnta nopapAdayiSyamANatvAt / buddheH saGkalpena dehakriyAyAmivAtrApi saMyogavizeSAdereva niyAmakatvAditi // 86 // pratyakSapramANaM lakSayitvAnumAnaM lakSayati / pratibandhadRzaH pratibaddhajJAnamanumAnam // 10 // pratibandho vyAptiAptidarzanAyApakajJAnamanumAnaM pramANamityarthaH / anumitistu pauruSeyo bodha iti // 10 // zabdapramANaM lakSyati // AptopadezaH zabdaH // 101 // yAptiratra yogyatA vedasyApauruSeyatAyAH paJcamAdhyAye For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / vakSyamANatvAt / tathA ca yogyaH zabdastajjanyaM jJAnaM zabdAkhya pramANamityarthaH / phalaM ca pauruSeyaH zAbdo bodha iti // 10 // pramANapratipAdanasya svayameva phalamAha / ubhayasidiH pramANAt tadupadezaH // 102 // ubhayorAtmAnAtmanovivekena siddhiH pramANAdeva bhavati / atastasya pramANasyopadezaH kRta ityarthaH // 1.2 // tatra yenAnumAnavizeSeNa pramANena mukhyato'tra prakRtipuruSo vivicya sAdhanoyau thrnnyti| sAmAnyato dRSTAdubhayasidiH // 103 // anumAnaM tAvat trividhaM bhavati / pUrvavat zeSavat sAmA. nyato dRSTaM ceti| tatra pratyakSIkRtajAtIyaviSayakaM puurvvt| yathA dhUmena vhaanumaanm| vahnijAtIyo hi mahAnasAdau pUrva pratyakSIkata: / vyatirekAnumAnaM zeSavat zeSo'pUrvo'rtho'sya viSayatva nAstIti zeSavat / apramiisAdhyakamiti yaavt| yathA pRthivItve netrbhedaanumaanm| pRthivItarabhedo hi prAgasiddhaH / mAmAnyato dRSTaM ca tadubhayabhitramanumAnam / yatra sAmAnyataH pratyakSAdijAtIyamAdAya vyAptigrahAt pakSadharmatAbalena tadvijAtIyo'pratyakSAdyarthaH sidhyati / yathA rUpAdijAne kriyAtvana karaNavattvAnumAnam / atra hi pRthivI. tvAdijAtIyaM kuThArAdikaraNamAdAya vyApti gTaholA tahijAtIyamataundriyaM jJAna karaNamindriyaM sAdhyata iti| tatra sAmAnyato dRSTAdanumAnAiyoH prakRtipuruSayoH siddhirityarthaH / tatra prakRteH sAmAnyato dRssttmnumaanm| yathA mahattava sukha. duHkhamohadharmakadravyopAdAnakaM kAryatve sati sukhaduHkhamohadharmakatvAt suvarSAdijakuNDalAdivadityAdi / puruSe tu yA For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / pyanumAnApekSA nAsti sarvasammatatvAt tathApi prakRtyAdiviveke sAmAnyato dRSTamevApekSyate / tdythaa| pradhAnaM parArthaM saMhatyakAritvAdagTahAdivaditi / ava hi pratyakSasiddhaM dehAdyarthakatva' gRhAdiSu gRhItvA tadvijAtIyaH puruSaH pradhAnAdiparatvenAnumauyate / dehAdaunAM ca bhoktRtvamavivekena prAgTahItamitya bhayasiddhiriti // 103 // yA pramANasya phalabhUtA pramAkhyasiddhiruktA tathA puruSasya pariNAmApattirityAzaGkAyAM tasyAH svarUpamAha / cidavasAno bhogaH // 104 // puruSakharUpe caitanya paryyavasAnaM yasyaitAdRzo bhoga : siddhirityarthaH / buddherbhogasya vyAvarttanAya cidavasAna iti / citaH pariNAmitvasadharmatvAdizaGkAnirAsAyAva sAnapadam | citau bhogasya svarUpe paryyavasitatvAna kauTasyAdihAnirityAzayaH tathAhi pramANAkhyavRttyArUDha prakRtipuruSAdikaM prameyaM vRttyA saha puruSe prativimbitaM sadbhAsate / yato'rthoparaktavattiprativimbAvacchinna' svarUpacaitanyameva bhAnaM puruSasya bhogaH pramANasya ca phalamiti / tatazca prativimba rUpeNArthasambandhe dvAratayA vRttInAM karaNatvamiti / taduktaM viSNupurANe / * gRhItAnindriyairarthAnAtmane yaH prayacchati / antaHkaraNarUpAya tasmai vizvAtmane namaH // iti / rAjJI hi karaNavargaH khAmine bhogyajAtaM samarpaya tauti dRSTamiti / mogazabdArthazvAbhyavaharaNam / zrAtmasAtka - raNamiti yAvat / sa ca dehAdicetanAnteSu sAdhAraNaH / vizeSastvayam / apariNAmitvAt puruSasya viSayabhogaH prativimbAdAnamAtram / anyeSAM tu gariNAmitvAtu puSAdira For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadaza nm| pauti / ayameva ca pariNAmarUpaH pAramArthiko bhoga: puruSe pratiSidhyate buddherbhoga ivAtmanItyAdibhiriti mantavyam / asmin sUtre puruSasyApi, phalavyApyatA siddhA cidavasAnatAyA evobhayasiddhitvavacanAditi // 104 // ___ nanu kartureva loke kriyAphalabhogo dRssttH| yathA saJcarata eva saJcArotthaduHkhabhoga iti| tat kathaM buddhikatadharmAdiphalasya sukhAdyAmikAyA arthoparaktabatti bhog: puruSe ghttetetyaashngkaayaamaah| akarturapi phalopabhogo'nnAdyavat // 10 // buddhikarmaphalasyApi ratte rupabhogastadakarturapi puruSasya yuktaH / annAdyavat / yathAnyakatasyAbAderupabhogo rAjJo bhavati tahadityarthaH / avivekasya svaskhAmibhAvasya vA bhoganiyAmakalAt tu nAtiprasaGgaH / sukhaduHkhAdeH karmaphalatvamabhyupetya buddhigataM karmaphalaM puruSo bhuGakta ityuktam // 105 // idAnIM puruSagatabhogasyaiva karmaphalatvaM svIkRtya buddhikarmaNA puruSa eva phalamutpadyata iti mukhya siddhAntamAha / avivekAhA tatsiddeH kattuMH phalAvagamaH // 10 // athavA kartari phalameva na bhavati sukhaM bhujauyetyAdikAmanAbhirbhogasyaiva phltvaat| ato bhoktaniSTha meva phalaM bhavati zAstravihitaM phlmnusstthaatrauti| zAstreSu kartaH phalAvagamastu tatsidderakartaniSThAyA bhogAkhyasiddhaH kartabhAvavivekAdityarthaH // yo'haM karomi sa evAhaM bhuna iti hi laukikAnubhava iti| yA ca sukhaM meM bhUyAdityAdikAmanA sA putro me bhUyAditivat phlsaadhnlenaivoppdyte| bhogastu nAnyasya saadhnm| ata sa eva phalamiti mukhyaH siddhAntaH / bhogasya For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| se puruSasvarUpatve'pi vaizeSikANAM mate zrotravat kAryatA bodhyA sukhAdyavacchinnacitereva bhogtvaat| asmi ca bhogasya phalatvapakSe duHkhabhogAbhAva evApavargo bodhyaH / athavA bhogyatArUpasvatvasambandhena sukhaduHkhAbhAvayoreva phalatvamastu tena sambandhena dhanAderiva sukhAderapi puruSaniSThatvAditi // 10 // __tadevaM pramANAni pramANaphalabhUtAM pramayasidica pratipAdya ameyasiddherapi phlmaah| __ nobhayaM ca tattvAkhyAne // 107 // pramANena prakRtipuruSayostattvAkhyAne tattvasAkSAtkAra satyu bhayamapi sukhaduHkhe na bhavataH / vihAn harSa zoko jahA. tauti zrutAyAJcetyarthaH // 107 // sajhepato vivekenAnumApito prakRtipuruSo tayoH prakRti. puruSayoranumAne'vAntaravizeSA ita: paramadhyAyasamApti yAvahicAAstatra cAdau prkRtyaadynumaanessvnuplmbhbaadhkmpaakroti| viSayo'viSayo'patidUrAdehAnopAdAnAbhyAmindriyasya // 108 // ___ indriyAnupalabhyatAmAbato ghaTAdyabhAvavat pratyakSepa cArvAkaH prakRtyAdyabhAvaH sAdhayituM na zakyate yato vidyamAno'pyartha indriyANAM kAlabhedena viSayo'viSayazca bhvti| atiduurtvaadidossaat| indriyajAtendriyagrahAbhyAM cetyarthaH / sAmagrIsamavadhAne stynuplmbhsyaivaabhaavprtyksshetutaa| prakRtyAdhupalambhe tu vakSyamANapratibandhAnna sAmagrIsamavadhAnamiti bhaavH| atidUrAdayazca doSA viziSya kArikayA parigaNitAH / atidUrAt sAmopyAdindriyaghAtAnmano'natrasthAnAt / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 80 sAMkhyadarzanam / saukSmaprAvadhAnAdabhibhavAt samAnAbhihArAzca // iti / samAnAbhihAraH sajAtIyasaMvalanam / yathA mAhiSe gavyamizraNAnmAhiSatvAgrahaNamiti // 108 // nanvatidUratvAdiSu madhye prakRtyAdyupalambhe kiM pratibandhakamiti tatrAha / saukSmaprAt tadanupalabdhiH // 106 // tayoH pUrvoktayoH prakRtipuruSayoranupalabdhistu saukSmAdityarthaH / sUkSmatvaM ca nANutvam / vizvavyApanAt / nApi durUcatvAdikam / durvacatvAt / kintu pratyakSapramApratibandhikA jAtiH | yogajadharmasya cottejakatayA prakRtipuruSAdInAM pratyakSapramA bhavati / jAtisAGgayryaM ca na doSAvaham / athavA niravayavadravyatvamevAtra sUkSmatvaM yogajadharmathottajaka eveti www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 108 // nanvabhAvAdevAnupalabdhisambhave kimarthaM saukSmaMtra kalpate / anyathA ca zazazRGgAderapi saukSmAdanupalabdhiH kiM na syAditi tatrAha / kAryyadarzanAt tadupalabdheH // 110 // kAryAnyathAnupapattyA prakkatyAdisiddhau satyAM teSAM sUkSmatva' kalpate / anumAnAt pUrvaM ca sUkSmatvAdisaMzayenAbhAvAnirNayAdanumAnamupapadyata ityarthaH // 110 // atra zaGkate / vAdivipratipattestadasiddhiriti cet // 111 // nanu kAryyaM cedutpatta eH prAk siddhaM syAt tadA tadAdhAratayA nityA prakRtiH sevyati kAya sAhityenaiva kAraNAnu For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 81 mAnasya vkssymaanntvaat| vAdivipratipatta stu satkArya syaivAsiddhiriti yadItyarthaH // 11 // abhyupetya prihrti| tathApyekataradRSTyA ekatarasiva palApaH // 112 // mAstu sat kArya tathApyekatarasya kAryasya dRdhyAncatarasya kAraNasya siddherapalApo nAstyeveti nityaM kAraNaM siddha meva tata eva ca pariNAminaH sakAzAdapariNAmitayA puruSasya vivekena mokSopapattirityarthaH / anenaivAbhyupagamavAdena vaizeSikAdyAstikazAstra prvrtte| ato na satkAryavAdizrutismRtivirodhe'pi teSAmaMzAntareSvaprAmANyamiti mantavyam // 112 // paramArthataH prihaarmaah| trividhavirodhApattezca // 113 // atha sarve kAye vividhaM sarvavAdisiddhamatautamanAgataM vrtmaanmiti| tatra yadi kAyaM sadA sanneSyate tadA trividhvaanuppttiH| atItAdikAle ghaTAdyabhAvena ghttaadertiitaadidhrmktvaanupptteH| sadasatoH smbndhaanupptteH| kiJca prati. yogitvasya pratiyogirUpatva tahoSatAdayasthyAt / aAvamAtrakharUpatvaM paTAdyabhAvo ghaTAghabhAvaH syAdabhAvatvAvizeSAt / abhAveSvapi svarUpato vizeSAGgIkAre cAbhAvatvasya paribhASAmAnatvaprasaGgAt / atha pratiyogyevAbhAvavizeSaka iti cenna / asataH pratiyoginaH prAgabhAvAdiSu vizeSakatvAsambhavAditi / tasmAnityasyaiva kAryasyAtItAnAgatavartamAnAvasthAbhedA eka vktvyaaH| ghaTo'tIto ghaTo vartamAno ghaTo bhaviSyanniti pratyayAnAM tulyruuptaucityaat| na tvaM kasya bhAvaviSayatvamanyayo For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 saaNkhydrshnm| saabhaavvissytvmiti| te evAtItAnAgatatve avasthe dhvaMsa. mAgabhAvavyavahAraM janayatastadatirilAbhAvahaye pramANAbhAvA. diti dik| adhikaM tu pAtaJjale dRSTavyam / evamatyantA. bhAvAnyo'nyAbhAvAvapyadhikaraNasvarUpAvava / na caivaM pratiyogisattAkAle'pyadhikaraNasvarUpAnapAyAdatyantAbhAvapratyayaprasaGga iti vaacym| parairapi pratiyogimatidethe tdtyntaabhaavaanggiikaaraat| pratiyogisambandhasyAtItAnAgatAvasthayoreva saamyikaatyntaabhaavtvsmbhvaac| tasmAtrAmasihAnte'bhAvoatirikta: / kiJca ghaTo dhvasto ghaTo bhAvo ghaTo'tra nAstItyAdipratyayaniyAmakatayA kiJcidastvAkAGkSAyAM tadbhAvarUpameva kalpAte laaghvaat| amAvasyAdRSTasya kalpane gauravAditi mantavyam // 113 // itava stkaarysiddhirityaah| nAsaTutpAdo nRzTaGgavat // 114 // narazRGgatulya yAsata utpAdo'pi na sambhavatItyarthaH / 114 // atra hetumaah| upAdAnaniyamAt // 115 // mRdyeva ghaTa utpadyate tantuSveva paTa ityevaM kAryANAmupAdAnakAraNaM prati niyamo'sti / sa na sambhavati / utpatte: prAka kAraNe kAryAsattAyAM hi na ko'pi vizeSo'sti yena kaJcidevAsantaM janaye vetrmiti| vizeSAGgIkAra ca bhaavtvaapttegtmsttyaa| sa eva ca vizeSo'smAbhiH kAryatyAnAgatA. vasthetyucyata iti / etena yadaizeSikAH prAgabhAvameva kAryotyattiniyAmakaM kalpayanti tdpypaastm| abhAvakalpanApekSayA bhAvakalpane lAghavAt / bhAvAnAM dRSTavAdanyAnapecatvAca / For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 83 kiJcAbhAveSu khato vizeSe bhaavtvaapttiH| pratiyogirUpavizeSazca pratiyogyasattAkAle naasti| ato'bhAvAnAmaviziSTatayA na kAryotpattI niyAmakatvaMyuktamiti // 115 // upAdAnaniyame pramANamAha / sarvatra sarvadA sarvAsambhavAt // 116 // sugamam / upAdAnAniyame ca sarvatra sarvadA sarva sambhavedilyAzayaH // 116 // itazvanAsadutpAda ityAha / zaktasya zakyakaraNAt // 117 // kAryazaktimattvamevopAdAnakAraNatvam / anyasya durvctvaat| laaghvaanyc| sA zaktiH kArya syAnAgatAvasthaivetyataH zatasya zakyakAryakaramAvAsata utpAda ityarthaH // 117 // itazca / kAraNabhAvAcca // 118 // utpatteH prAgapi kAryasya kAraNAbhedaH zrUyate tasmAcca satkAryasiddhyA nAsadutpAda ityrthH| kAyasyAsattve hi sada. mtorbhedaanuppttiriti| utpatteH prAk kAryANAM kAraNAbhede ca shrutiH| tadedaM tdyyaavtmaasiit| sadeva saumyedamagra aasiit| Atmaivedamagra aasiit| Apa evedamagra AsurityAdyA // 118 // shkte| - na bhAve bhAvayogazcet // 116 // nanvevaM kAryyasya nitsalle sati bhAvarUpe kArye bhAvayoga For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| utpattiyogo na smbhvti| asataH sattva evotpattivyavahArAditi cedityarthaH // 118 // prihrti| nAbhivyaktinibandhanI vyavahAravyavahArau // 120 // kAryotpattervyavahArAvyavahArI kaaryaabhivyktinimitko| abhivyaktita utpattivyavahAro'bhivyaktyabhAvAcotpattivyavahArAbhAvaH / na tvasataH sttyetyrthH| abhivyaktizca na jJAnaM kintu vatta maanaavsthaa| kAraNavyApAro'pi kArya sya vartamAnalakSaNapariNAmameva jnyti| satazca kAryasya kAraNavyApArAdabhivyaktimAtra loke'pi dRSTam / yathA zilAmadhyasthapratimAyA laiGgikavyApAraNAbhivyaktimAna tilasthatailasya ca niSpaur3anena dhAnyasthataNDulasya cAvaghAteneti / tadutAM vaashisstthe| suSuptAvasthayA cakrapajharekhAH shilodre| yathA sthitA citerantastatheyaM jagadAvalau // iti| prakRtihAraNetyarthaH // 120 // nanu bhavatUtpatta: prAk sato yathAkathaJcidutpattiH / jAzasvanAdibhAvasya kathaM syaadityaakaangkssaayaamaah| nAzaH kAraNalayaH // 121 // lauG zleSaNa ityanuzAsanAlayaH sUkSmatayA kAraNeSvavibhAgaH / sa evAtItAkhyo nAza ityacyata ityarthaH / anAgatAkhyastu layaH prAgabhAva ityucyata iti shessH| launakAryavyaktastu punrbhivyktirnaasti| pratyabhijJAdyApattyA pAtaJjale niraakRttvaat| pareSAmivAsmAkamapyanAgatAvasthAyA: prAgabhivAkhyAyA abhivyktihetutvaanyceti| nanvatautamapyastItyatra kiM For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / pramANaM na dhanAgatasattAyAmiva zrutyAdayo'tItasattAyAmapi sphuTamupalabhyanta iti| maivam / yomipratyakSatvAnyathAnupapattyAnAgatAtautayorubhayoreva sattvasiH / pratyakSa sAmAnya viSa. yasya hetutvaat| anyathA vartamAna sthApi pratyakSeNAsiyApatta: / tasmApiyAmautsargikaprAmANyenAsati bAdhake yogipratyakSeNAtautamabastauti sidhyti| yoginAmatItAnAgatapratyakSe ca zrutismRtItihAsAdikaM pramANaM yogavAti ke prapakhitamiti dik| tadevamabhivyaktilayAbhyAM kaaryaannaamutpttinaashvyvhaaraavunii| nanvabhivyaktirapi pUrva satI vAsatI vaa| thAve kAraNa vyApArAt prAgapi kArya syAbhivyaktyA svakArya janakatvApattiH kAraNa vyApAraca viphalaH / antya cAbhivyaktAveva stkaarysiddhaantksstiH| asatyA evAbhivyaktarabhivyaktayaGgIkArAditi / atrocte| kAraNa vyApArAt prAka sarvakAryANAM sadAsattvAbhya pagamenoktavikalpAnavakAzA haTavat tadabhivyaktarapi vartamAnAvasthayA prAgasatvena tadasattAnivRttyathaM kAraNa vyApArApekSaNAt / anAgatAvasthayA ca stkaarysidvaantsyaakssteH| nanvekadA sadasattvayorvirodha iti cet / prkaarbhedsyottvaat| nanvevamapi prAgabhAvAnaGgIkAraNa prAgasattvameva kAryANAM durvacamiti | maivam / avasthAnameva parasparAbhAvarUpatvAditi // 121 // nanu stkaarysiddhaantrkssaarthmbhivyktrpybhivyktiressttyaa| tathA caanvsthetyaashjhyaah| pAramparyato'nveSaNA vIjAGgaravat // 122 // pAramparyyataH paramparArUpeNaivAbhivyakteranudhAvanaM kartavyam / vaujAkaravat prAmANikatvena cAsyA adoSatvAdityarthaH / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 sAMkhyadarzanam / vIjAGkurAbhyAM cAtrAyameva vizeSo yaddojAGgarasthale kramikaparamparayAnavasthAbhivyaktau caikakAlInaparamparayeti / prAmANikatvantu tulyameveti / sarvakAyyANAM svarUpato nityatvamavasthAbhirvinAzitvaM ceti pAtajjalabhASye vadadbhirvyAsadevairapauyamanavasthA prAmANikatvena khokzateti / atra ca vaujAGkuradRSTAnto lokadRSTyopanyastaH / vastutastu janmakarmAdivadityacaiva tAtpayryyam / tena vIjAGkurapravAhasyAdisargAvadhikatvenAnavasthAvirahe'pi na catiH / Adisarge hi vRkSaM vinaiva bojamutpadyate hiraNyagarbhasaGkalpena taccharIrAdibhya iti zrutismRtyoH prasi / im / yathA hi pAdapo mUlaskandhazAkhAdisaMyutaH / AdivIjAt prabhavati vaujAnyanyAni vai tataH // iti viSNupurANAdivAkyairiti // 122 // vastutastvanavasthApi nAstItyAha / utpattivaddAdoSaH // 123 // yathA ghaTotpatterutpattiH svarUpameva vaizeSikAdibhirasadutpAdavAdibhiriSyate lAghavAt tathaivAsmAbhirghaTAbhivyakterapyabhivyaktiH svarUpamevaiSTavyA lAghavAt / ata utpattAvivAbhivyaktAvapi nAnavasthAdoSa ityarthaH / zrathaivamabhivyakterabhivyaktayanaGgIkAre kAraNavyApArAt prAk tasyAH sacvAnupapattyA satkAryyavAdacatiriti cenna / asmin pace sata evAbhivyaktirityeva satkAryyaM siddhAnta ityAzayAt / shrbhivykteshcaabhivykty| bhAvena tasyAH prAgasattve'pi nAsatkAyyaivAdatvApattiH / nanvevaM mahadAdInAmeva prAgasattvamiSyatAM kimabhivyaktyAkhyAvasthAkalpaneneti cenna / tadbhedaM tarhyavyAkRtamAsIdityAdizrutibhira For Private And Personal Use Only - Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / vyaktAvasthA satAmeva kAryANAmabhivyaktisiDeH tathApyabhivyakta: prAgabhAvAdikhIkArApattiriti cenna / tisRNAmanAgatAdyavasthAnAmanyo'nyasyAbhAvarUpatayoktatvAt / tAdRzAbhAvanivRttyaiva ca kAraNavyApAra sAphakhyAdisambhavAt / ayameva hi satkAryya vAdinAmasatkAryyavAdibhyo vizeSo yat tairubhyamAnI prAgabhAvadhvaMsau satkAryya vAdibhiH kAryyasyAnAgatAtItAvasthe bhAvarUpe procyete / varttamAnatAkhyA cAbhivyaktyavasthA ghaTAdyatirikteSyate / ghaTAderavasthAtmayavattvAnubhavAditi / anyat tu sarvaM samAnam / ato nAstyasyAsvadhikazaGkhAvakAza iti dik // 123 // kAryadarzanAt tadupalabdha riti sUtreNa kAryyeNa mUlakAraNamanumeyamityaktaM tatra kiyatpayryantaM kAryyaM mityavadhArafatu sarvakAryANAM sAdharmyamAha / hetumadanityamavyApi sakriyamanekamAzritaM 87 liGgam // 124 // kAraNAnumApakatvAllayagamanAddAtra liGgaM kAryyaM jAtam / na tu mahattattvamAtramatra vivacitaM hetumattvAdInAmakhilakAryyasAdhAraNyAt / hetumadanityamavyApi sakriyamanekamAzritaM liGgam / sAvayavaM paratantraM vyaktaM viparItamavyaktama // iti kArikAyAmapyata eva vyaktAkhyaM sarvaM kArya meva liGgamityuktam / tathA ca taliGa hetumattvAdidharmakamiti vAkyArthaH / tava hetumattvaM kAraNavattvam / anityatva' vinAzitA / pradhAnasya yA vyApitA pUrvoktA tadvaiparItyamavyApitvam / sakriyatvamadhyavasAyAdirUpaniyatakAya kAritvam / pradhAnasya tu ! For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 sAMkhyadarzanam / sarvakriyAsAdhAraNya na kAraNatvAba kAryekadezamAtrakAritvam / na ca kriyA karmaiva vaktA shkyte| prakRtikSobhAt sRSTizravaNena prakRterapi karmavattayAtra skriytvaaptteriti| anekatvaM sargabhedena bhinnatvam / margahayAsAdhAraNyamiti yaavt| na puna: sjaatiiyaanekvyktiktvm| prkRtaavtivyaapteH| prakRterapi sttvaaynekruuptvaat| sattvAdInAmatadharmatvaM tdruuptvaadityaagaamisuutraaditi| AzritatvaM cAkyaveSviti // 124 // ___ kArya kAraNayorbhede hetumattvAdi sidhyatItyata: kAraNA. tirikta kArya siddhI pramANAnyAha / AjasthAdabhedato vA guNasAmAnyAdestatsiddhiH pradhAnavyapadezAdA // 125 // tamiddhiliGgAkhyakAryasya kAraNAtirekata: siddhiH kacidAJjasyAt pratyakSata evAnAyAsena bhvti| yathA sthaulyAdinA dharmeNa tanvAdibhyaH paTAdaunAm / kacicca guNasAmAnyAderabhedato guNasAmAnyAdyAtmakatvena liGgenAnumAnena bhavati / yathAdhyavasAyAdiguNAtmakatvarUpeNa kAraNavaidharmyagNa mhdaadiinaam| yathA ca mahApRthivautvAdisAmAnyAtmakatArUpeNa tanmAvavaidhahNa pRthivyAdaunAm / kvacit tvAdizabdagrahItana krmaadyaatmktaavaidhyenn| yathA sthirAvayavebhyo'tiriktasya caJcalAvayavinaH / tathA pradhAnavyapadezAt pradhAnazruterapi kAraNAtirikta kaarysiddhirbhvti| pradhIyate'smin hi kArya jAta. miti prdhaanmucyte| tacca kArya kAraNayorbhedAbhedI vinA na ghaTate / atyantAbhede khasyAdhAravAsambhavAdivyarthaH / kAryANAM sAdhamyarUpaM lakSaNaM kAraNAtirikta kAryeSu pramANaM ca sUtrAbhyAM darzitam // 125 // For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| 82 idAnoM kAryamadharmakatayA kAraNAnumAnAya kAyaM kAraNayorapi sAdhamyaM pradarzayati / triguNAcetanatvAdi iyoH // 126 // hayoH kAryakAraNayoreva viguNatvAdisAdharmyamityarthaH / AdizabdagrAhyAca kArikAyAmuktAH / / viguNamaviveki viSayaH sAmAnyamacetanaM prasavadharmi / vyakta tathA pradhAnaM tahiparItastathA ca pumAn // iti / trayaH sattvAdivyarUpA guNA patra santauti vigu. nnm| tatra mahadAdiSu kAraNarUpeNa satvAdInAmavasthAnaM guNa vayasamUharUpeNa tu pradhAne sattvAdaunAmavasthAnaM vane vRkSa. vadevAvagantavyam / athavA sattvAdizabdena sukhaduHkhamohAnAmapi vacanAt kArya kAraNayokhiguNatva samannasamiti / avivekiviSayo'caraiva dRshym| bhogyamiti yaavt| aviveki ca viSayazceti tacchede bavivakiya sambhaya kAritva viSayatvaM tu bhogyatvameva / sAmAnya sarvapuruSasAdhAraNam / puruSabhede'pyabhitramiti yaavt| prasavadharmi prinnaami| vyakta kAryam / pradhAnaM kAraNamityarthaH / kAryakAraNayoranyo'nyavaidhaya'mapi kArikayA drshitm| hetumadanityamavyApi sakriyamanekamAzrita linggm| sAvayavaM paratantra vyaktaM viparItamavyaktam // iti| yatraikatva sargabhede'pya bhinatvam / ataH prakarane. kavyaktikatve'pi naikatvakSatiH / mahAnta ca samAtya pradhAnaM samavakhitam / anantasya na tasyAntaH saMkhyAnaM cApi viyate / For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / iti viSNu purANenAsaMkhyeyatAvacanAt tu pradhAnasya vyktibhutvsiddhiriti|| 126 // pradhAnAkhyAnAM jagatkAraNaguNAnAmanyo'nyavivekAya teSAmayAntaramapi vaidhayaM siddhAntayati / vividhajagatkAraNatvopapattaye c| na hyakarUpAt kAraNAvicitra kAryANi smbhvtauti| prautyaprautiviSAdAdyairguNAnAmanyo'nyaM vaidhaHm // 127 // guNAnAM sattvAdidravyatrayANAmanyo'nya sukhaduHkhAdyavaidhamya kAryeSu taddarzanAdityarthaH / sukhAdikaM ca ghaTAdairapi rUpAdiyadeva dharmo'ntaHkaraNopAdAnatvAdanya kAryANAmityutAm / vyatrAdizabdagrAhyAH paJcazikhAcArya rutaaH| yathA sattvaM nAma prasAdalAghavAbhiSvaGgaprItititikSAsantoSAdirUpAnantabhedaM samAsataH sukhaatmkm| evaM rajo'pi zokAdinAnAbhedaM samAmato duHkhAtmakam / evaM tamo'pi nidrAdinAnAbhedaM samAsato mohAtmakamiti / atra protyAdInAM guNadharmatvavacanAdAgAmisUbe ca laghutvAdervakSyamANatvAt sattvAdInAM dravyatva siddham / sukhAdyAtmakatA tu guNAnAM manasaH sngklpaatmktaavddhrmdhybhedaadevoppdyte| na vaizeSikokAH sukhAdaya eva sattvAdiguNA iti / sattvAditrayamapi vyaktibhedAdanantam / anyathA hi vibhumAtratve guNavimardavaicitramAt kAryavaicivAmiti siddhAnto nopapadyate vima vAntarabhedAsambhavAt // 127 // guNAnAM sattvAdaunAmakaikavyaktimAvatve vRddhihrAsAdika nopapadyate tathA paricchinnatvaM ca tatsamUharUpasya pradhAnasya paricchinnatvApattyA zrutismRtisiddhamekadAsaMkhya brahmANDAdika For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 81 nopapadyeta / ato'saMkhyatve gugNAnAM tritvasaMkhyopapAdanAya vivekAdyarthaM ca teSAM sAdhaya' vaidhamye pratipAdayati / laghvAdidharmaH sAdharmya vaidhamyaM ca guNAnAm // 128 // ayamarthaH / lapAdauti bhAvapradhAno nirdeshH| laghutvA. didharmeNa sarvAsAM sattva vyaktInAM sAdharmya vaidhayaM ca rajastamobhyAm / tathA ca pRthivIvyaktInAM pRthivautva neva sattvavyanaunAmekajAtIyatayaikatA sajAtIyopaSTambhAdinA vRddhihAsAdikaM ca yuktamityAzayaH / evaM caJcalatvAdidharmeNa sarvAsAM rajovyaktInAM sAdhaya sattva tamobhyAM ca vaidhaya m| zeSaM pUrva vt| evaM gurutvAdidharmeNa sarvAsAM tamovyaktaunAM mAdhaye sattvarajobhyAM vaidhamya m| zaSaM puurvvditi| vaidhayaM sya prAgevotatayAtra punarvadharmya kathanaM smyaataayaatm| atra vaidhayaM ceti pAThaH prAmAdika eveti| atra sUtre sattvAdaunAM kAraNada. vyANAM pratye kamanakavyaktikatva siddhm| anyathA laghutvAdInAM sAdhamya tvAnupapatteH samAnAnAM dharmasya va sAdhamya tvAt / na ca kAryasattvAdInAmana katayA laghutvAdikaM sAdhaya syAditi vAya triguNAtmakatvena ghaTAdaunAmapi kAryasattvAdirUpatayA laghutvAdInAM sattvAdisAdhamya tvaanupptteH| tasmAt kAraNaguNAnAmavAna sAdharmyAdikamucyata iti / sattvAdInAM laghatvAdikaM cotaM kaarikyaa| sattvaM laghu prakAzakamiSTamupaSTambhakaM calaM ca rajaH / guru varaNa karmava tamaH pradaupavaJcArthato hattiH // iti| arthataH purussaarthnimittaat| nanvevaM mUlakAraNasya For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / paricchinnAsaGkhyavyaktikatve vaizeSikamatAdatra ko vizeSa iti cNt| kAraNadravyasya zabdasparzAdirAhityameva / zabdasparzavihInaM tu rUpAdibhirasaMyutam / triguNaM tajjagadyoniranAdiprabhavApyayam // iti viSNupurANAdibhyaH / etaJca pAtAle smAbhiH prapaJcitam // 128 // nanu mahadAdaunAM svarUpataH siddhAvapi teSAM pratyakSeNotyatvadarzanAt kAryave nAsti pramANaM yena teSAM hetamattvaM sAdha. myaM syAt tbaah| ubhayAnyatvAt kArya tvaM mahadArghaTAdivat // 126 // mahadAdipaJcabhUtAntaM vivAdAspadaM tAvanna puruSo bhogytvaat| nApi prakatirmokSAnyathAnupapattyA vinAzitvAt / ata: prakRtipuruSabhinnaM tadbhivatvAJca kAyaM ghaTAdivadityarthaH / 128 // __ nanu vikArazakti dAhAdinaiva mokSAdya papattevinAzitvamapi teSAmasiddhamityAzaGkAyAM kArya va hevantarANyAha / parimANAt // 130 // paricchinnatvAI zikAbhAvapratiyogitAvacchedakajAtimavAdityarthaH / tena guNavyaktInAM kiyatInAM paricchinatve'pi na tatra vyabhicAraH // 130 // kinyc| samanvayAt // 131 // upavAsAdinA doNaM hi budhAditattvamavAdibhiH sama For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| nvayena samanugatena punarupacIyate / ata: samanvayAt kAryatvamunnauyata ityrthH| nityasya hi niravayavatayAvayavAnupraveza rUpaH samanvayo na ghaTata iti| samanvaye ca zrutiH pramANaM mana: prakRtya / evaM te saumya Sor3azAnAM kalAnAmekA kalAtizizabhUt sAnenopasamAhitA prAjvAlIditi / yogasUtraM ca jAtyantarapariNAmaH pratyApUrAditi // 131 // kinyc| __ zaktitazceti // 132 // karaNatazcetyarthaH / puruSasya yat karaNaM tat kArya cakSurAdivaditi bhAvaH / puruSa sAkSAdiSayApakatva prakRternAstIti prakatirna krnnmiti| ato mahattvasya karaNatayA kAryale siddha sutarAmanyeSAmapi kArya tvm| itizabdazca hetuvargasamAptisUcanArthaH // 132 // ___ yadi ca mahadAdimadhya kiJcidakAyaM svIkriyate tadApi tadeva prakRti: puruSo veti siddha na: samIhitam / prakRtipuruSo prasAdhya pariNAmitvApariNAmitvAbhyAM vivektavyAvityatve vAsmAkaM taatpryaadityaah| tadAne prakRti: puruSo vA // 133 // tahAne kArya vahAne yadi pariNAmau tadA prakRtiH / yadi vA pariNAmI bhoktA tadA puruSa ityarthaH // 133 // nanu nityamapyu bhayabhinna syAt ttraah| tayoranyatve tucchatvam // 134 // akAryasya prakatipuruSabhivatve tucchatva zazazRGgAdivat pramANAbhAvAt / bakAyaM hi kAraNatayA vA bhoktatayA vA sidhyati nAnyathetyarthaH // 134 // For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 64 sAMkhyadarzanam / tadevaM mahadAdiSu kAyya tva' masAdhya sAmprataM taiH prakkatya numAne'nukta vizeSamAha / kAryyAt kAraNAnumAnaM tatsAhityAt // 135 // kAryAnmahAderliGgAt sAmAnyato dRSTaM kAraNAnumAnaM yaduktaM tat tATasthya nivRttaye tasAhityAt kAyryasAhitya naiva karttavya sadeva saumya damagra AsIt tama evedamagra AsIdityAdizrutyanusArAt / tadyathA / mahadAdikaM khopahitatrigu NAtmakavastu pAdAnakam / kAryyatvAt / zilAmadhyasthaprati mAvat / tailAdivacca tyarthaH / atrAnukUlatarkaH prAgeva darzita: // 135 // www.kobatirth.org t Acharya Shri Kailassagarsuri Gyanmandir tasyAH prakRteH kAryyAdvaidharmya vivekArthamAha / avyakta' ciguNAlliGgAt // 136 // abhivyaktAt triguNAnmahattattvAdapi mUlakAraNamavyakta' sUkSma mahattattvasya hi sukhAdirguNaH sAcAt kriyate prakRtekha guNo'pi na sAcAt kriyata iti / pradhAnaM paramAvyaktaM mahatattva tu tadapekSayA vyaktamityarthaH // 136 // nanu paramasUkSma cet tarhi tasyApalApa evocita ityAkAGkSAyAM pUrvoktaM smArayati / tatkAryyatastatsiddhernApalApaH // 137 // sugamam // 137 // prakRtyanumAnagatA vizeSA vistarato vicAritAH / itaH paramadhyAyasamAptiparyyanta puruSAnumAnagatA vizeSA vicAstava kAJcanAdau vizeSamAha / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / 85 sAmAnya na vivAdAbhAvAirmavanna sAdhanam // 138 // yatra vastuni sAmAnyato vivAdo nAsti na tasya svarUpata: sAdhanamapekSyate dharmasyevetyarthaH / ayaM bhAvaH / yathA prakRte: sAmAnyenApi sAdhanamapekSitaM dharmiNyapi vivAdAt / naivaM puruSasya saadhnmpekssitm| cetanApalApe jagadAdhyaprasaGgato bhoktayahampadArthe sAmAnyato bauhaanaampyvivaadaat| dharma iv| dharmo hi sAmAnyato bauddharapi svIkriyate taptazilAropaNAdiSu dhrmtvaabhyupgmaat| ataH puruSe vivekanityatvA. disAdhanamAtramanumAna kAryamiti // 138 / saMhataparArthatvAt puruSasya tyu tasUtreNApi vivekAnumAnamevAbhipretam / na tu tatra puruSasya srvthaivaaprtyksstvmbhipretmiti| tatra cAdau vivekapratijJAsUtram / zarIrAdivyatiriktaH pumAn // 136 // zarIrAdiprakatyanta yaccaturviMzatitattvAtmakaM vastu tato'tiriktaH pumAn bhoktatyarthaH / bhoktRtva ca draSTutvamiti // 1381 yatra hetUnAha suutraiH| ____ saMhataparArthatvAt // 140 // yataH sarva saMhataM prakkatyAdikaM parArthaM bhavati zabyAdi. vt| ato'saMhataH saMhatadehAdibhyaH paraH puruSaH sidhyatItyarthaH / ayaM ca hetuH saMhataparArthatvAt puruSasyetyatra vyAkhyAtaH / ukta syApi hetoH punarupanyAso hetuvargasaGkalanArthaH // 14 // kinyc| triguNAdiviparyayAt // 141 // For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 saaNkhydrshnm| sukhaduHkhamohAtmakatvAdivaparItyAdityarthaH / zarIrAdInAM hi yaH sukhAdyAtmakatva dharmaH sa sukhAdibhoktari na sambhavati / svayaM sukhAdigrahaNe krmkrtvirodhaat| dharmi puraskAraNeva sukhAdyanubhavAditi / nanu buddhittiprativimbitaM vasukhAdika puruSeNa rAyatAM svavaditi cenna / evaM sati buDere va sukhAdikalpa naucityaat| puruSagatasukhAdebuddhau prativimbakalpane gaurvaat| ahaM sukho duHkho mUDha ityAdipratya yAstu na puruSe sukhAdisAdhakAH / tatsvAmitva naapyupptteH| buddheH sukhAdimattvanApyupapattezca / laukikyAM yahamba ddhAvavazya buddhirapi viSayo mithyAjJAnavAsanAdirUpadoSAnuvRtta staprativimbakalpanAyAM ca gaurvaaditi| zrAdizabdena cAna triguNamaviveki viSaya iti kArikoktAvivekitvAdayo graadyaaH| tathA rUpA. dayaH zarIrAdidharmA grAhyAH // 141 // kinyj| - adhiSThAnAcceti // 142 // bhoktaradhiSThAtvAccAdhiSTheyebhyaH prakRtyantebhyo'tiriktate. tyarthaH / adhiSThAnaM hi bhoktaH saMyogaH sa ca prakRtyAdaunAM bhogahetupariNAmeSu kaarnnm| bhoktaradhiSThAnAt bhogAyatananirmANamiti vkssymaannsuutraat| saMyogazca bhede satyeva bhavatIti bhAvaH / itizabdo hetusamAptau // 142 // uktAnumAne'nukUlatarka pradarzayati sUtrAbhyAm / bhotRbhAvAt // 143 // yadi hi zarIrAdisvarUpa eva bhoktA syAt tadA bhoktatvameva vyaahnyet| karmakartRvirodhAt / svasya sAkSAt svabhokRtvAnupapatte rityarthaH / anupapattizca pUrvameva vyaakhyaataa| atra For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / sUtra puruSasya bhogaH svIkata iti smrtvym| apariNAminazca puruSasya bhogazcidavasAno bhoga ityatra vyAkhyAtaH // 143 // kinyc| kaivalyArtha prahattezca // 144 // zarIrAdikameva cebhokta syAt tadA bhoktaH kaivalyArthaM duHkhAtyantocchedAtha kasyApi prttirnoppdyet| zarIrAdInAM vinAzitvAt prakalezca dharmigrAhakamAnena duHkhavAbhAvyasiyA kaivalyAsambhavAt / na hi svabhAvasyAtyantocchedo ghaTata ityarthaH / atra kaivalyAdhe prakateriti sUtrapAThaH prAmAdikatvAdupekSaNIyaH / saGghAtaparArthatvAt triguNAdiviparyayAdadhiSThAnAt / puruSo'sti bhoktabhAvAt kaivalyArthaM pravRttazca // / iti kArikAtaH kaivalyArtha pravRtta zceti paatthaat| arthAsaGgatezceti // 144 // caturviMzatitattvAtiriktatayA puruSaH sAdhitaH / idAnIM puruSagato vizeSo viveka sphuTIkaraNAyAnumIyate / jar3aprakAzAyogAt prakAzaH // 145 // vaizeSikA aahuH| prAgaprakAzarUpasya jaDasyAtmano mana:maMyogAjjJAnAkhyaH prakAzo jAyata iti tanna / loke jaDaNyAprakAzasya loSTAdeH prakAzotyattvadarzanena tdyogaat| ataH sUryAdivat prakAzasvarUpa eva puruSa ityrthH| tathA ca smRtiH| yathA prakAzatamasoH sambandho noppdyte| tahadaikyaM na zaMsadhvaM prapaJcaparamAtmanoH // iti / yathA dIpaH prakAzAtmA iskho vA yadi vA mahAn / jAnAtmAnaM tathA vidyAt puruSaM sarvajantuSu // For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 sAMkhyadarzanam / iti ca / prakAzatva ca tejaHsattvacaitanyeSvanugatamakhaNDopAdhiranugataSyavahArAditi // 145 // nanu prakAzakharUpatve'pi tejovAmadharmibhAvo'sti na vA nirguNatvAnna cidarmA // 146 // sugamam / puruSasya prakAzarUpatve sice tatsambandhamAveNAnyavyavahAropapattau prakAzAtmakadharmakalpanA gauravamityapi bodhyam / tejasazca prakAzAkhyarUpavizeSAgrahe'pi sparzapuraskAreNa grahAt prakAzatejasorbhedaH sidhyati / Atmanastu jJAnAkhyaprakAzAgrahakAle grahaNaM nAstItyato lAghavAdharmArmabhAva. zUnyaM prakAzarUpamevAtmadravyaM klpaate| tasya ca na guNa tvam / saMyogAdimattvAt / anAzritatvAceti / tathAca smayaM te| jJAnaM naivAtmano dharmo na guNo vA kathaJcana / jJAnasvarUpa evAtmA nityaH pUrNaH sadA zivaH / iti / nanu nirguNatva eva kA yuktiriti cet / ucyate puruSasyecchAdyAstAvannityA na sambhavanti janyatApratyakSAt / janyaguNAGgokAra prinnaamitvaapttiH| tathA cobhayoreva prakRtipuruSayoH pariNAmahetutvakalpane gaurvm| AndhyapariNAmena kadAcidanjatvasyApattyA jnyaanecchaadigocrsNshyaapttishc| tathA jar3aprakAzAyogasyoktavAdapi na nityasyAnityajAnasambhava iti / icchAdikamanvayavyatirekAbhyAM manasyeva lAghavAt sidhyati / manaHsaMyogasyAtmanazcobhayostachetutve gaurvaat| guNazabdazca vizeSaguNavAcItya tameva / ata AtmA nirgunnH| apica ye tArkikA yAtmanaH kartatvamicchanti teSAM mokssaanuppttiH| yahaM katai ti buddhereva gautAdiSvadRSTot For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| pttihetutyolaatvaat| tasyAca tanmate miyAjAnatvAbhAvena tattvajJAnanivartya tvAsambhavAt / ataH shrutyuktmokssaanuppttyaatmno'krtvmsmaabhirissyte| akartRtvAcAdRSTasukhAdyabhAvaH / tatazca manasaH katyAdihetutve kalpanIye lAghavAdantadRzyaguNatvAvacchedenaitat klpaate| ata pAtmA nirguNa iti| yathotasya ca paramasUkSamasyAtmanaH svarUpaM vAziSThe karAmalakavat proktaM vividha pratipAditam / yathA / asambhavati sarvatra digabhUmyAkAzarUpiNi / prakAzye yAdRzaM rUpaM prakAzasyAmalaM bhavet // vijagat tvamahaM ceti dRzye sattAmupAgate / draSTuH syAt kevalobhAvastAdRzo vimalAtmanaH // iti // 146 // nanvahaM jAnAmauti dharmadharmibhAvAnubhavAt puruSasya ciddhamakatvaM sidhyati gauravasya prAmANikatvenAdoSatvAditi tbaah| zrutyA siddhasya nApalApastavyatyakSabAdhAt // 147 // bhavedevaM yadi kevalataNAsmAbhinirguNatvAcciddhamatvAdika prasAdhyate kintu atyaapi| ata: zrutyA siddhasya nirguNatvAde palApaH sambhavati tatpratyakSasya guNAdipratyakSasya zrutya va bAdhAt / ahaM gaura ityAdipratyakSavadityarthaH / anyathA hi gauro'hamiti pratyakSabalena dehAtiriktAtmasAdhikA api yuktayo bAdhitA: syu riti jitaM naastikH| nirguNatve ca zrutayaH sAkSI cetAH kevalo nigunnshcetyaadyaaH| cinmAvatve tu zrutayo'kartA caitanya cinmAva saJcidekaraso vayamAtmatyAdyA iti| sarvatratvAdizrutayastu rAhoH zira itivallauki For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| kavikalpAnuvAdamAtrAH / vidhiniSedhazrutimadhye niSedhazrutereva balavatvAt / athAta Adezo neti neti na ghetammAditi netyanyat paramastauti zruteH / kiJcAjJAnAmahaM jAnAmauti pratyaye pramAtvakalpanAyAmeva gauravam / anAdyavidyAdoSasyAnuvarta - mAnatayA bhrmtvsyaivautsrgiktvaat| ato bhramazatAntaHpAti. tvenAgrAmANyazaGkAskanditatvAJcaitapratyakSabAdhane lAghavatarkAdhanugrahautamanumAnamapi smrthmiti| nanvAtmano nityajJAnasvarUpatve kIdRzaM lAghavamiti cet| ucyate / naiyAyikAdibhirantaHkaraNaM vyavasAyAnuvyavasAyau tadAzraya li catvAraH padArthA: klpaante| asmAbhistvantaHkaragAM vyavasAyasthAnIyA ca tattiranantAnuvyavasAyasthAnIyazca nitya kanjJAnarUpa prA. moti trayaH padArthAH kalpAnta iti // 147 // nanu yadi prakAzarUpa evAtmA tadA suSasyAdyavasthAbhedo nopapadyate sadA prakAzAnapAyAditi tabAha / suSuptapAdyasAkSitvam // 148 // suSutyAdyasyAvasthAtrayasya buddhiniSThasya sAkSitvameva pusautyrthH| tduktm| jAgrat svapaH suSaptaM ca guNa to buDittayaH / tAsAM vilakSaNo jIvaH sAkSitvena vyavasthitaH // iti| tAsAM buddhikRttInAM mAkSitvena tahilakSaNo jAnadAdyavasthArahito nirNIta ityrthH| tatra jAgrannAmAvasthendri yahArA buddheviSayAkAra: pariNAmaH / svapnAvasthA ca saMskAra* mAtra janyastAdRzaH pariNAmaH / suSusyavasthA ca dvividhAIsamagralayabhedena / tatrAIlaye viSayAkArA vRttinaM bhavati / kintu khagata sukhaduHkhamohAkAraiva bdittirbhvti| anyathosthita sya For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| mukhmhmkhaasmityaadiruupsussuptikaalaunsukhaadismrnnaanupptteH| tadukta vyAsa sUveNa mugdhe'I sampatti: parizeSAditi / samapralaye tu buddhettisAmAnyAbhAyo maraNAdAviva bhvti| anyathA samAdhisuptimokSeSu brahmarUpatetyAgAmisUtrAnupapateriti / sA ca samagrasuSuptihattyabhAvarUpeti puruSastatmAkSI na bhavati puruSasya vRttimaatrsaakssitvaat| anyathA saMskArA. dairapi buddhidharmasya saacibhaasytaaptt:| suSuyAdisAkSitvaM tu tAdRzabuddhivRttInAM svaprativimbitAnAM prakAzanamiti vsyaamH| ato jJAnArthaM puruSasya na pariNAmApekSeti / syAdetat / suSupte yadi sukhaduHkhAdigocarA buddhivRttiriSyate tahi jAgradAdAvaSyakhilarattInAM hattigrAhyatvasvIkAra eva yukta iti vyarthA tatsAkSipuruSa kalpanA khagocaravRttile naiva khayavahArahe tutAyA: sAmAnyataH suvacatvAditi / maivm| niyamena khagocaravRttikalpane navasthApattiauravaM ca syaat| kiccAhaM sukhItyAdittiSa sukhAdInAM vizeSaNatayA nirvikalpaka tjjnyaanmaadaavpekssyte| tatra cAnantanirvikalpakatRttyapekSayA lAghavena nityame kamavAtmasvarUpaM jAnaM klpte| ahaM sukhotyAdiviziSTajJAnA) buddhivRtta reva tAdRzAkAratva puruSe vRttisArUpyamAnakhIkAraNa vRttyAkArAtiriktAkArAnabhyupagamAt khatantrAkAraNa prinnaamaaptteriti| athaivaM puruSasya suSuptyAdisAkSimAtratvena puruSaikyasyApya papattau sa kimeko'neko veti sNshyH| tatrAyaM pUrvapakSaH / lAghavatarkasahakAreNa balavatIbhyo'bhedazrutibhya eka evAtmA sidhyati jAgradAdyavasthArUpANAM vaidhANAM buddhidharmatvAt / yadyapye kasyAtmana: sarvabuddhisAkSitva tathApi yatyA buDeryA vRttiH saiva buddhistavattiviziSTatayA sAkSiyaM rAti ghaTaM jaanaamautyaadiruupaiH| prata For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 102 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam | ekasyA buDerayaM ghaTa iti vRttau satyAmanyabuddhivRttidvArA nAnubhavo ghaTamahaM jAnAmIti // 148 // tatra siddhAntamAha / janmAdivyavasthAtaH puruSabahutvam // 148 // puNyavAn svarge jAyate pApI narake'so badhyate jJAnI mucyata ityAdeH zrutismRtivyavasthAyA vibhAgasyAnyathAnupapattyA puSA bahava ityarthaH / janmamaraNe cAtra notpattivinAzo puruSaniSThatvAbhAvAt / kintvapUrvadehendriyAdisaGghAtavizeSeNa saMyogazca viyogazca bhogatadabhAvaniyAmakAviti / janmAdivyavasthAyAM ca zrutiH / jAmekAM lohitazuklakRSNAM bahroH prajAH sRjamAnAM marUpAH / jo hyeko juSamANo'nuze te jahAtyenAM bhuktabhogAmajo'nyaH // ye tadviduramRtAste bhavantyathetaraM duHkhamevApi yanti 1 ityAdiriti // 148 // nanu puruSaikye'pyupAdhirUpAvacchedakabhedena janmAdivyavasthA bhavet tatrAha / upAdhibhede'pyekasya nAnAyoga AkAzasyeva ghaTAdibhiH || 150 5 upAdhibhede'pyekasyaiva puruSasya nAnopAdhiyogo'stya va yathekasyaivAkAzasya ghaTakuDyAdinAnAyogaH / vyato'vacchedakabhedenaikasyAtmana eva vividhajanmamaraNAdyApatti: kAyavyUhAdAvi veti na sambhavati vyavasthA / ekaH puruSo jAyate nApara ityAdirityarthaH / na hyavacchedakabhedena kapisaMyogatadabhAvavatya For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| kasminneva vRkSe vyavasthA ghttte| eko vRkSaH kpisNyogii| anyazca neti / kiJcaikopAdhito muktasyApyAtmapradezasyopAdhyantaH punabandhApattyA bandhamokSAvyavasthA tdvsyaiv| yathaikaghaTamuktasyAkAzapradezasyAnyaghaTayogAhaTAkAzavyavasthA thditi| na ca bandhamokSavyavasthAzrutirapi lokikanamAnuvAdamAtramiti vaacym| moksssyaalokiktvaat| mithyApuruSArthapratipAdanena zruteH pratArakatvAdyApattezca // 150 // nanu caitanyai kye'pi tattadupAdhiviziSTa syAtirikta tAmabhyupagamya vyavasthopapAdanauyA tatrAha / upAdhirbhidyate na tu tahAn // 151 // upAdhireva nAnA na tu tahAnupAdhiviziSTo'pi nAnAbhyupeyo viziSTasyAtiriktave nAnAtmatAyA eva shaastraantre'pybhypgmaapttrityrthH| bandhabhAgino viziSTatve vizeSaNa viyogena viziSTanAzAtra mokSopapattirityAdaunyapi dUSaNAni / nanu viziSTa stha jIvatvamanvayavyatirekAditi SaSThAdhyAye svayamevAhaGkAraviziSTa syaiva jIvatvaM vakSyatIti cenna prANadhArakatvarUpajIvasyaiva vishissttaadheytvvcnaat| na tu bandhamokSa vyava. sthAyA viziSTAthitatvaM vakSyate mokSakAle vishissttaasttvaaditi| yadapi kecitravInA vedAntibruvA aahuH| ekasyaivAtmanaH kAryakAraNopAdhiSa prativimbAni jIvezvarAH prativimbAnAM cAnyo'nyaM bhedAjjanmAkhilavyavasthopapattiriti / tadapyasat / bhedaabhedviklpaashtvaat| vimbaprativimbayorbhede prativimbasyAcetanayA bhoktatvabandhamokSAdyanupapattiH jIvabrahmAbhedarUpatasiddhAntakSatizca / jIvezvarabhinna syAtmano'prAmANikatvaM ca / abhede tu saayaaprihaarH| bhedAbhedAbhyupagame tu tasiddhAnta For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| haaniH| bhedAbhedavirodhazca / asmanmate tvabhedo'vibhAgalakSaNo bhedazcAnyo'nyAbhAva ityavirodha iti| avacchedaprativimbAdidRSTAntavAkyAni tvagre vyaakhyaasyaamH| syAdetat / vimbaprativimbAdibhedaM parikalpA zrutyA bandhamokSavyavasthAkalpitetye vAsmAbhirucyate natu paramArthato vimbaprativimbabhAvastayorbhedo bandhamokSAdikaM ceSyata iti| maivam / evaM sati bandhamokSAdizrutigaNasya bhedazrutigaNasya cobhayorbAdhApakSayA kevalAbhedazrutigaNasya vAvibhAgaparatayaiva saGkoco laaghvaadyktH| zrutismatyantarairavibhAgasya siddhatvAceti // 151 // AtmaikyavAdiSakta dUSaNamupasaMharati / evamekatvena parivarttamAnasya na viruddhadharmAdhyAsaH // 152 // evaM rautya katvena sarvato vartamAnasyAtmano janmamaraNAdirUpaviruddhadharmaprasaGgo na yukta ityarthaH / yaha kada iti chedaH / ekatve'bhyupagamyamAne paritaH sarvato vartamAnasya sarvopAdhiSvanugatasya viruddhadharmAdhyAso neti na kintu sarvathA virudharmasaGgaro'parihArya ityarthaH / nanu puruSo nirdharmakastatra kathaM janmamaraNabandhamokSAdiviruddhadharmamAryamApadyate bhavadbhirapi sarveSAM dharmANAmupAdhiniSThatvAbhyupagamAditi cetra / uktadharmANAM saMyogaviyogabhAgAbhogarUpatayA puruSe khaukArAt / pariNAmarUpadharmANAmeva puruSe prtidhsyokttvaaditi| yathA sphaTikeSu lauhityanIlimAdidharmANAmAropitAnAmapi vyava. sthAsti tathA puruSeSvapi buddhidharmANAM sukhaduHkhAdInAM zarIrAdidharmANAM ca brAhmaNya kSatriyatvAdaunAmAropitAnAmapi vyavasthAsti yaalessu| yathA vissnnupuraanne| For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| yathai kasmin ghaTAkAze rajodhUmAdibhirvate / na ca sarve prayujyanta evaM jIvAH sukhAdibhiH / iti // 152 // sApi vyavasthaikAtme sati janmAdivyavasthAvadeva nopapadyata ityaah| anyadharmatve'pi nAropAt tasivirekatvAt // 153 // anyadharmattve'pi dharmANAM sukhAdInAmAropAt puruSe vyavasthA na sidhyti| yAropAdhiSThAnapuruSasyaikatvAdityarthaH / yAkAzasyaikatve'pi ghaTAvacchinnAkAzAnAM ghaTabhedena bhinnatayopAdhikarmavyavasthA ghttte| AtmatvajIvatvAdikantu nopaadhyvcchinnsy| upAdhiviyoga ghaTAkAzanAzavat tanmAna jovo na miyata ityaadishrutivirodhprsnggaat| kintu kevalacaitanyasyeti prAgevoktam / imAM bandhamokSAdivyavasthAnupapattiM sUkSmAmabuddhavAdhunikA vedAntibruvA upAdhibhedena bandhamokSavyavasthAmaikAtme'myAhuH / te'pyetena nirstaaH| yo'pi tadakadezina imAmavAnupapatti pazyanta upAdhigatacitprativimbAnAmeva bandhAdaunyAhaste tvatIva ghaantaaH| uktAdbhedAbhedAdi. viklpaashtvaadidossaat| antaHkaraNasya tdujjvlittvaaditytroktdossaacc| kiJca vedAntasUtre kApi sarvAtmanAmatyantaikyaM noktmsti| pratyu ta bhedvypdeshaacaanyH| adhikantu bhednirdeshaat| aMzo naanaavypdeshaa| ityAdisUtrairbheda uktH| ata AdhunikAnAmavacchedaprativimbAdivAdA apasiddhAntA eva / svazAstrAnuktasandigdhArtheSu samAnatantra siddhAntasyaiva siddhAntatvAcetyAdikaM brahmamImAMsAbhASye pratipAditamasmAbhiH // 153 For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam nanvevaM puruSanAnAtve sati / eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva dRzyate jalacandravat / nityaH sarvagato hyAtmA kUTastho doSavarjitaH / ekaH sa bhidyate zatyA mAyayA na svabhAvataH // ityAdyAH zrutima taya AtmaikatvapratipAdikA nopapadyanta iti tvaah| nAItazrutivirodho jAtiparatvAt // 154 // yAtmaikya zrutInAM virodhastu nAsti tAsAM jAtiparatvAt / jAti: sAmAnyamakarUpatvaM tatraivAIta zrutInAM tAtparyyAt / na tvakhaNDatve prayojanAbhAvAdityarthaH / jAtizabdasya caikarUpa. tArthakatvamuttarasUtrAlabhyate / yathAzrutajAtizabdasyAdare / AtmA idameka evAgra aasiit| sadeva saumyedamagra aasiit| eka. mevaadvitiiym| ityAdyaddatazrutya papAdakatayaiva sUtra vyAkhyeyam / jaatiprtvaat| vijAtIyaha taniSedhaparatvAdityarthaH / tatrAdyavyAkhyAyAmayaM bhaavH| AtmaikyazrutismRtiSvekAdizabdAzcidekarUpatAmAtraparA bhedAdizabdAca vaidharmyalakSaNabhedaparAH / eka evAtmA mantavyo jAgratsvapnasuSuptiSa sthAnatrayavyatItasya punarjanma na vidyata ityAdivAkya vekarUpArthatvAvazya. ktvaat| anyathAvasthAtrayepyAtmana ekatAmAtrajJAnena sthAnajayavyatItazabdoktAyA avasthAtrayAbhimAnanivRtta rasambhavAt / tathaikarUpatApratipAdanenaiva nikhilopAdhivivekena sarvAtmanAM svarUpabodhanasambhavAcca / na hyanyathA nirdharmakamAtmasvarUpaM viziSya brahmaNApi zabdena sAkSAtpratipAdayituM zakyate / zabdAnAM saamaanymaangocrtvaat| AbrahmAstambaparyanteSvA. For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / mana ekarUpatve tu pratipAdite tadupapattyarthaM ziSyaH svayameva tAvahivecayati yAvanirvizeSe zabdagocara kharUpe pryvsytauti| tatazca niHzeSAbhimAnanivRttyA kRtakRtyo bhavati / yadi punaraha tavAkyAnyakhaNDatAmAtra parANi syustahi tebhyo nAbhimAnanivRttiH sambhavati / yAkAze vividhazabdavadakhaNDe'pyAtmani sukhaduHkhatadabhAvAdInAmavacchedakabhedairupapatteH / ekasyaiva vAkya syAkhaNDatvAvaidharyobhayaparatve ca vAkyabhedo'khaNDatAparakalpanAyAM phalAbhAvazca / avaidha jJAnAdeva sarvAbhimAnanivRtta: / ato'ItavAkyAni naakhnnddtaapraanni| nyAyAnugraheNa balavatIbhirbhedagrAhakazrutismatibhirvirodhAcca / kintvavaidha lakSaNAbhedaparANya v| sAmyabodhakazrutismatibhirakavAkyatvAt / sAmAnyAt viti brahmasUtrAccati / tatra sAmya shrutyH| yathodakaM zuDhe zuddhamAsikta tAgeva bhavati / evaM munarvijAnata AtmA bhavati gautama niraJjanaH paramaM sAmyasupatItyAdyAH smRtayazca / jyotirAtmani nAnyatra sarvabhUteSu tat samam / svayaM ca zakyate draSTuM susamAhitacetasA // yAvAnAtmani bodhAtmA tAvAnAtmA parAtmani / ya evaM satataM veda janastho'pi na muhyati // ityaadyaaH| uktazrutau mokSadazAyAmapi bhedaghaTitasAmyavacanAt svarUpabhedo'pyAtmanAmastauti siddhm| avaidhAbhedaparatvaM cAsmanmate viSNurahaM zivo'hamityAdivAkyAnAM mntvym| na tu tattvamasyahaM brahmAstrauvyAdivAkyAnAmapi / tatra sAMkhyamate pralayakAlInasya pUrNAtmana eva tadAdipadArthatayA nityazuddhamuktastvamasItyAdiyathAzrutasya tAdRzavAkyArthatvAt / yadi tu sargAdyutpannapuruSo nArAyaNAkhya eva tat For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / padArthastadA tattvamasItyAdivAkyAnAmapyavaidhArthakataivAstu / nanu prayojanAbhAvAna bhedaparatva zrutInAM sambhavatIti cetra mokSopapAdanasyaiva pryojnvaat| sRSTisaMhArayoH pravAharUpeNAnucchedAt tasya kye mokssaanuppttH| athaivamAtmabhedamya lokasiddhatayA na tatparatva zrutInAM ghaTata iti maivam / lAghavataNAkAzavadAtmanyekatvasyAnumAnataH prasatasya zrutyAdi. bhinissedhaat| svaparacaitanyayorbhedasya caaprtyksstvaat| dehA. dissvevaanubhvaat| ya etasminbudaramantaraM kurute'tha tasya bhayaM bhavatItyAdibhedanindA tu vaidhamyavibhAgAnya trlkssnnbhedprti| nanvevaM muktAnAM prativimbAvacchedazrutInAM kA gatiriti ceduyte| anekatejomayAdityamaNDa lavat / anekAtmamayapi cidAdityamaNDalame karasamavibhaktamakapiNDaukatya tasya kiraNavat khAMzabhUtairasaMkhya puruSairasaMkhyopAdhiSvasaMkhyavibhAga eva prativimbAdidRSTAntaiH pratipAdyate vibhAgalakSaNAnyatvasya vAcA. rambhaNamAtratva bodhayituM na punarakhaNDa tvam / vAyuryathaiko bhuvanaM praviSTo rUpaM rUpaM pratirUpo babhUva / ityAdisAMpradRSTAntazrutInAM nyAyAnugraheNa blvttvaaditi| yathA ca smyte| yasya sarvAtmakatve'pi khaNDayate naikapiNDatA / iti brahmamaumAMsAyAM tu nityAbhivyakta paramezvaracaitanye'nyeSAM layarUpAvibhAgenApya tamuktamavibhAgo vacanAditi sUtreNeti / adhikaM tu brahmamaumAMsAbhASye proktamasmAbhiriti dik| sUtrasya hitIyavyAkhyAyAM tvayaM bhAvaH / pralayakAle puruSavijAtIyaM srvmevaast| arthkriyaakaaritvaabhaavaat| puruSANAM kUTasthatva naarthkriyaivaaprsiddheti| ata: sargakAla iva pralaye'pi sattvam / atastadAtmanAM vijaatiiytraahitym| tathA sarga For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prthmo'dhyaayH| kAle'pi kUTasthatvarUpapAramArthikasattvenAnyanneti vijAtIyahaitarAhityAt sargakAlaunAhatazrutayo'pyupapanA iti // 154 // nanvAtmana ekalavaTekarUpatvamapi nAnArUpatApratyakSeNa viruddhaM tat kathamukta jAtiparatvAditi tabAha / viditabandhakAraNasya dRSTyAtadrUpam // 155 // viditaM spaSTa bandhakAraNamaviveko yatra tasya dRSTye va puruSeSvatadrUpaM rUpabheda ityrthH| ato vAntadRSTyA na rUpabhedasiddhiriti // 155 // nanu tathApyanupalambhAdekarUpatvAbhAvaH setsyati ttraah| nAndhAdRSTyA cakSuSmatAmanupalambhaH // 156 // anupalambha evaasiddhH| aradarzane'pi jAnibhirekarUyatvasya darzanAdityarthaH // 156 // aha tazrutyanupapatti samAdhAyAkhaNDAIte bAdhakAntara maah| vAmadevAdimukto nAitam // 15 // vAmadevAdirmukto'sti tathApaudAnI bandhaH svsminnnubhvsiddhH| ato nAkhaNDAtmA tmityrthH| sa cApi jAtismaraNAptabodhastatra va janmanyapavargamApatyAdivAkyazatavirodhazceti zeSaH / na caivaM bandhamokSAvupAdherevetyavagantavyam / shrutismRtisiddhaantvirodhaat| duHkhaM mA bhuJjIyeti kAmanAdarzanena puruSamokSastha va mokssaakhyprmpurussaarthtvaac| upAdherdu:khahAnasya ca tAdarthyena paramparayaiva puruSArthatvAt putrAdiditi / yadapyAdhunikarmAyAvAdibhirucyate / atazrutivirodhAbandhamokSaSTisaMhArAdizrutayo bAdhyanta iti / tadapyasat / mokSAkhyaphalasyApi zravaNakAla evAbhAvanizcaye zravaNottaraM mananA. For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 saaNkhydrshnm| dividherananuSThAnalakSaNAprAmANyaprasaGgAt / prapaJcAntargatasya vedAntasyApyatazrutyA bAdhe vedAntAvagate'pyate puna: saMzayApattezca / svApravAvayasya jAgrati bAdhe tahAkyArthe punaH sNshyvt| kiJca mithyAbuddhirnAstikatetyanuzAsanAdharmAdiSu svApavanmithyAdRSTayo bauddhaprabhedA eva sAMkRttikazabdana prapaJcasyAvidyakatAyAzca tairabhya pagamAditi dik // 157 // nanu vAmadevAderapi paramamokSo na jAta ityabhyu peyaM tvaah| anAhAbA yAvadabhAvAviSyadapya vam // 158 // anAdI kAle'dya yAvazcanmokSo na jAtaH kasyApi tarhi bhaviSthatkAlo'pyevaM mokSazUnya eva syAt samyaksAdhanAnuSThAnasyAvizeSAdityarthaH // 158 // tatra pryogmaah| dUdAnImiva sarvatra nAtyantocchedaH // 15 // sarvatra kAle bandhasyAtyantocchedaH kasyApi puso nAsti vartamAnakAlavadityanumAma sambhavedityarthaH // 158 // puruSANAM yadekarUpatvamekatvapratipAdaka zrutyarthAvadhAritaM tat kiM mokSakAle kiM sarvadaivetyAkAGkSAyAmAha / vyAhattobhayarUpaH // 160 // sa ca puruSo vyAhattobhayarUpo vyAhatto nivRtto rUpabhedo yasmAt tthetyrthH| zrutismRtinyAyebhyaH sadaikarUpatAsiddhariti shessH| tduktaam| bahurUpa ivAbhAti mAyayA bhuruupyaa| ramamANo guNeSvasthA mamAhamiti badhyate // iti / For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH / jamadAkhya mahAna svApnAt svapnAntaraM vrajat / rUpaM tyajati no zAntaM brahma zAntatvahaM hitam // iti ca // 160 // nanu sAcitvasyAnityatvAt puruSANAM kathaM sadaikarUpatvaM tatrAha / bhyAm / sAkSAt sambandhAt sAcitvam // 169 // puruSasya yat sAcitvamukta' tat sAcAtsambandhamAtrAt / na tu pariNAmata ityarthaH / sAcAtsambandha ena buddhimAtvasAkSitAvagamyate sAkSAddraSTari saMjJAyAmiti sAkSizabdavyutpAdanAt / sAkSAdadraSTRtva cAvyavadhAnena draSTRtvam / puruSe ca sAcAtsambandhaH svabuddiSTattereva bhavati / ato buddhereva sAcau puruSo'nyeSAM tu draSTRmAtramiti zAstrIyo vibhAgaH / jJAnaniyAmakazvArthAkAratAsthAnIyaH prativimbarUpa eva sambandho na tu saMyogamAtramatiprasaGgAdityasakRdAveditam / viSyAdeH sarvasAcitvaM tvindriyAdivyavadhAnAbhAvamAtra eNa gauNam / akSasambandhAt sAcitvamiti pAThe tvakSamAtra buddhiH karaNatvasAmA nyAt / tasyA yathoktAt prativimbarUpAt sambandhAdityarthaH // 161 // ubhayarUpatvAbhAvasiddhArthaM puruSasyAparau vizeSAvAha sUtrA ??? nityamuktatvam // 162 // sadaiva puruSasya duHkhAkhyabandhazUnyatvam / duHkhAderbuddhipariNAmatvAdityarthaH / puruSArthastu duHkhabhoganivRttiH prativimba - rUpaduHkhanivRttirvetyuktameva // 162 // audAsInyaM ceti // 163 // For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 saaNkhydrshnm| audAsInyamakartavaM tena cAnye 'pi niSkAma tvAdaya uplkssnniiyaaH| kAmaH saGkalpo vicikitsA ahAhA dhRtiratirthIhrIM ritya tat sabai mana eveti shruteH| itizabdaH puruSadharmapratipAdanasamAptau // 163 // nanvevaM prakatipuruSayoranyo'nya vaidha>Na viveke sihe puruSasya kartatva bujherapi ca jATava zrutismRtyoruthamAnaM katha. mupapadyeyAtAM tbaah| ___ uparAgAt karTa tvaM citsAnnidhyAccitsA. nidhyAt // 164 // atra ythaayogymnvyH| puruSasya yat kartatva tabuDAyarAgAt / buddhezca yA cittA sA purusssaanidhyaat| etadubhayaM na vAstavamityarthaH / yathAgnyayasoH parasparaM saMyogavizeSAt parasparadharmavyavahAra aupAdhiko yathA vA jalasUryayoH saMyo. gAt parasparadharmAropastathaiva buddhipuruSayoriti bhAvaH / etaca kaarikyaapyuktm| tammAt tatsaMyogAdacetanaM cetanAvadiva liGgam / guNakartatvaM ca tathA kartava bhavatyu dAsaunaH // iti| citmAbidhyAditi hiHpATho'dhyAyasamAptisUcanArthaH // 164 // heyahAne tayorhetU iti vyUhA ythaakrmm| catvAraH zAstra mukhyArthI adhyAye'smin prapaJcitAH // saGkSiptasAMkhya sUtrANAmarthasthAna prpnycnaat| zAstra yogavadevedaM sAMkhyapravacanAbhidham // iti vijJAnAcAryanirmite kApilasAMkhyapravacanasya bhASye viSayAdhyAyaH prathamaH / / For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hitiiyo'dhyaayH| hitIyo'dhyAyaH / zAstrAstra viSayo niruupitH| sAmprataM puruSasyApariNAmitvopapAdanAya prakRtitaH sRSTiprakriyAmativistareNa hitIyAdhyAye vkssyti| tatraiva pradhAna kAryANAM varUpaM vistarato vanavyaM tebhyo'pi purusssthaatisphttvivekaay| ata eva / vikAraM prakRtiM caiva puruSaM ca sanAtanam / yo yathAvadvijAnAti sa viSNo vimucyate // iti mokSadharmAdiSu trayANAmeva jnyeytvvcnm| tavA dAvacetanAyA: pratinidhya yojanasraSTutve muktasyApi bandhaprasaGka ityAzayena jagatsarjane prayojanamAha / vimuktamokSArtha svArthaM vA pradhAnasya // 1 // kartatvamiti pUrvAdhyAyazeSasUvAdanuSajyate svabhAvato duHkhabandhAdimuktasya puruSasya prativimbarUpaduHkhamokSArtha prativimbasambandhena duHkhamokSArtha vA pradhAnasya jagatkartatvam / athavA svaarthm| svasya pAramArthikaduHkhamokSArthamityarthaH / yadyapi mokSavadbhogo'pi sRSTeH prayojanaM tathApi mukhyatvAnmokSa evoktaH // 1 // nanu mokSArthaM cet sRSTistahiM savat sRthya va mokSasambhava punaH punaH sRSTina syAditi tabAha / viraktasya tatsiddeH // 2 // naikadA sRSTa rmokSaH kintu bahutho janmamaraNavyAdhyAdivi. vidhaduHkhena bhRzaM taptasya tatazca prakatipuruSayovivekakhyAtyotyanaparavairAgyasyaiva mokSotpattisiddharityarthaH // 2 // sakat sadhyA vairAgyAsiddhI hetumAha / For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / na zravaNamAnAta tatasiddhiranAdivAsanAyA balavatvAt // 3 // zravaNamapi bahujanmakatapuNyena bhvti| tatrApi zravaNamAvAna vairAgyasiddhiH kintu sAkSAtkArAt / mAkSAtkArazva jhaTiti na bhvti| anAdimithyAvAsanAyA blvttvaat| kintu yognisstthyaa| yoge ca pratibandhabAhulyamityato bahujanmabhireva vairAgyaM mokSazca kadAcit kasyacideva sidhyatItyarthaH // 3 // sRSTipravAhe hetvntrmaah| bahubhRtyavahA pratyekam // 4 // yathA ehasthAnAM pratye kaM bahavo bhartavyA bhavanti strIpu. laadibheden| evaM sattvAdiguNAnAmapi pratye kamasalApuruSA vimocanIyA bhvnti| ata: kiyatpuruSamokSe'pi puruSAntaramocanArtha sRSTipravAho ghttte| puruSANAmAnantyAdityarthaH / tathA ca yogsuutrm| katArtha prati naSTamapyanaSTaM tadanyasAdhAraNatvAditi // 4 // nanu prakartareva sraSTatvaM kathamucyate / etasmAdAtmana AkAza: sambhata iti zrutyA puruSasyApi sraSTrava siddheriti ttraah| prakRtivAstave ca puruSasyAdhyAsasiddhiH // 5 // prakatau sraSTatvasya vastutve ca siddhe puruSasya sraSTatvAdhyAsa eva zrutiSu sidhyati / upAsanAyAmeva zrutestAtyayAt / ajAmekAmityAdizrutyantareNa prakRteH sraSTutvasiddheH puMsAM kUTastha. cinmAvatAbodhaka zrutyantaravirodhAca tyrthH| ayaM cAdhyAsa upacArarUpo loke siddha evAsti / yathA svazaktiSu yodheSa vatta mAnI jayaparAjayau rAjanyumacA te tathA khazaktI prakRtI For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH / vartamAna sraSTa tvAdikaM zaktimatsa, puruSeSapacarya te zaktizaktimadabhedAt / tadukta korme / zaktizaktimatormedaM pazyanti paramArthataH / abhedaM cAnupazyanti yoginastatvacintakAH // iti bhedamanyo'nyAbhAvabhedaM cAvibhAgarUpaM pravatyAdi. tattvopAsakAH pshyntiityrthH| tyocodaahrnnm| athAta Adezo neti netItyAdizrutiH / Atma vedaM sarvamityAdizrutizceti bhAvaH // 5 // nanvevaM prakRtAvapi sraSTatvaM vAstavamiti kuto'vataM sRSTaH khAditulyatAyA api zravaNAditi tvaah| kArya tastasiddheH // 6 // kAryANAmarthakriyAkAritayA vAstavatvena kAryyata eva dharmigrAhakapramANena prakRtarvAstavasraSTasiddherityarthaH / svapAditulyatAzrutaya svanityatArUpAsattvAMzamAtre puruSAdhyastatvAMze vA bodhyaaH| anyathA sRSTi pratipAdaka zrutivirodhAt / svApadAthAnAmapi manaHpariNAmatvenAtyantAsattAvirahAcceti // 6 // nanu prakRtaH svArthatvapakSe mukta puruSaM pratyapi sA pravartata ttraad| cetano zAnniyamaH kaNTakamokSavat // 7 // citI saMjJAna iti vyutpattyA cetno'traabhijnyH| yathaikameva kaNTakaM yazcetano'bhijastasmAdeva mucyate taM pratye va duHkhAtmaka na bhavatyanyAn prati tu bhavatyeva tathA prakRtirapi cetanAda. bhijJAt katArthAdeva mucyate taM pratyeva duHkhAtmikA na bhavati / anyAnanabhijJAn prati tu duHkhAtmikA bhavatyeveti niyamo For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| vyvsthetyrthH| etena svabhAvato bahAyA api prakRteH svamokSI ghaTata ityato na muktapuruSa prati pravartate // 7 // ___ nanu puruSa sraSTutvamadhyastamAtramiti yadukta taba yuktam / prakRtisaMyogena puruSasyApi mhdaadiprinnaamaucityaat| dRSTI hi pRthivyAdiyogena kASThAdeH pRthivyAdisadRzaH pariNAma iti tvaah| anyayoge'pi tasiDrnAiJjasyenAyodAhavat // 8 // pravatiyoge'pi puruSasya na sraSTatvasiddhirAJjasyena saakssaat| taba dRssttaanto'yodaahvt| yathAyasA na dagdha tvaM sAkSAdasti kintu khasaMyuktAgnihArakamadhyastamevetyarthaH / uktadRSTAnte tUbhayoH pariNAmaH pratyakSasiddhatvAdiyate sandigdhasthale tvekasya va pariNAmenopapattAvubhayoH pariNAmakalpane gauravam / anyathA japAsaMyogAt sphaTikasya rAgapariNAmApatte riti // 8 // sRSTeH phalaM mokSa iti prAguktam / idAnoM sRSTemukhya nimittkaarnnmaah| rAgavirAgayoryogaH sRssttiH||1|| rAge sRSTivairAgye ca yogaH svarUpe'vasthAnam / muktiriti yAvat / athavA cittavRttinirodha ityarthaH / tathA cAnvayavyatiraikAbhyAM rAga: sRSTi kAraNamityAzayaH / tathA ca zrutirapi brahmAdirUpAM vividhakarmagatimutbAha iti tu kAmayamAno yo'kAmo na tasya prANA utkraamntiiti| rAgavairAgya api prakatidharmAveva // itaH paraM saSTiprakriyAM vaktamArabhate / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hitiiyo'dhyaayH| mahadAdikrameNa paJcabhUtAnAm // 10 // sRSTiriti puurvsuuvaadnuvrtte| yadyapyetasmAdAtmana AkAzaH sambhata ityAdizrutAvAdAveva paJcabhUtAnAM sRSTiH zrUyate tathApi mahadAdikrameNaiva paJcabhUtAnAM sRSTiriSTe tyarthaH / teja AdisRSTizrutI gaganavAyusRSTa rApUraNavaduktAtrutAvapyAdI mahadAdisRSTiH pUraNIyeti bhaavH| atra ca pramANaM ghaTasRSTivadantaHkaraNAtiriktAkhilasRSTa rantaHkaraNakRtti-pUrvakatvAnumAnam / kiJca / etasmAjjAyate prANo mana: sarvendriyANi ca / khaM vAyuyotirApazca pRthivI vizvasya dhAriNI / iti zrutyantarasthapAThakramAnurodhena sa prANamasRjat prANA. chahAM khaM vAyumityAdizrutyantareNa ca paJcabhUtasaSTeH prAmaha. dAdisRSTiravadhAryyata iti / prANazcAntaHkaraNasya vRttimada iti vkssyti| ato'syAM zrutau prANa eva mahattattvamiti / tathA vedAntasUtramapi mahadAdikrameNaiva sRSTiM yakti / antarA vijJAnamanasI krameNa tlinggaaditi| sadAkAzayomadhye buhimanaso utpAdo iti krmennetyrthH| manasi cAivArasya praveza iti // 10 // prakRtereva sraSTutvaM khamokSArtha tasyA nityatvAt / mahadA. dInAM tu vaskhavikArasraSTutvaM na khamokSArthamanityatvAditi / vishessmaah| AtmArthatvAt sRSTe SAmAtmArtha ArambhaH // 11 // eSAM mahadAdaunAM sraSTutvasyAtmArthatvAt puruSamokSArthatvAna khArtha prArambhaH sraSTatvaM vinAzitvena mocAyogAdityarthaH / para For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 saaNkhydrshnm| mokSArthako cAvazyake puruSamokSArthakatvameva yukta' na pratimokSArthakatva tasyAH puruSaguNatvAditi // 11 // khaNDadikkAlayoH sRSTimAha / dikkAlAvAkAzAdisyaH // 12 // nityau yo dikAlo tAvAkAzaprakRtibhUtI prakRtergaNavi. shessaavev| ato dikAlayovibhutvopapattiH / yAkAzavat sarvagataca nitya ityAdivatyakta vibhutva caakaashsyopptrm| yau tu khaNDadikAlau tau tu tattadupAdhisaMyogAdAkAzAdutpadyete ityarthaH / shraadishbdenopaadhigrhnnaaditi| yadyapi tattadupAdhiviziSTAkAzameva khaNDadikAlau tathApi viziSTasyAtirikatAbhyupagamavAdena vaizeSikanaye zrotrasya kArya tAvat tatkAyaM. tvamatroktam // 12 // idAnIM mahadAdikrameNetyatAn kharUpato dharmatazca krameNa drshyti| adhyavasAyo buddhiH // 13 // mahattattvasya paryAyo buddhiriti| adhyavasAyazca nizcayAkhyastasyA sAdhAraNau vRttirityrthH| abhedanidezastu dhrmdhybhedaat| asyAca buddemahattva skhetarasakala kAryAdhyApakatvAnmahaizvaryAca mantavyam / savikArAt pradhAnAta tu mahattattvamajAyata / mahAniti yataH khyAtirlokAnAM jAyate sadA // iti smRteH| asya mahato bhUtasya niHkhasitametadyadRgveda ityAdizrutismRtiSu ca hiraNyagarbhe cetane'pi mahAnitizabdo budhabhimAnitva naiv| yathA pRthivyabhimAnicetane pRthivIzabda. stahat / evameva rudrAdiSvahaGkArAdizabdo'pi bodhyaH / prakRtya For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hitiiyo'dhyaayH| bhimAnideyatAmArabhya sarveSAmeva bhUtAbhimAmiparyantAnAM svasvabadhirUpAzca pratiniyatopAdhayo mahattattvasyevAMzA iti // 13 // mahattattvasyAparAnapi dhrmaanaah| tatkAyaM dharmAdi // 14 // dharmajJAnavairAgya vANyapi bayapAdAmakAni nAhakArAdyapAdAnakAni buDereva niratizayasattvakAryatvAdityarthaH // 14 // __ nanvevaM kathaM narapavAdigatAnAM budhazAnAmadharmaprAbalyamupapadyatAM tbaah| __ mahaduparAgAdiparautam // 15 // tadeva mahanmahattattvaM rajastamobhyAmuparAgAdiparotaM kSudradharmAjJAnAvairAgyAnaizvaryadharmakamapi bhvtiityrthH| etena sarva eva puruSA IzvarA iti zrutismRtipravAdo'pyupapAditaH sarvopAdhInAM svAbhAvikaizvaryasya rajastamobhyAmevAvaraNAditi / nanvevaM dharmAdyavasthAnArtha bujherapi nityatvAt kathaM kArya teti cenna / prakRtya zarUpe vIjAvasthamahattattve sattvavizeSe karmavAsanAdaunAmavasthAnAt tasyaiva jaankaarnnaavsthaayaamgurvduppttynggiikaaraat| tathA cAkAzavadeva nityAnityobhayarUpA baddhiH / yathA kAraNaM khAkAraH prakRtiprabhAvAditi // 15 // mahattattvaM lakSayitvA tatkArya mahaGkAraM lakSayati / abhimAno'haGkAraH // 16 // ahaGkarotItya haGkAraH kumbhakAravat / anta:karaNadravyaM sa ca dharmadharmyabhedAdabhimAna ityukto'sAdhAraNattitA / sUcanAya badyA nizcita evArthe'haGkAramamakArau jaayete| ato vRttyoH kAryakAraNabhAvAnusAreNa vRttimatorapi kAryakAraNabhAva unnau For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 sAMkhyadarzanam | yata iti prAgevoktam / bantaHkaraNamekameva vojAGkuramahAvRkSAdivadavasthAtrayamAtrabhedAt kAryyakAraNabhAvamApadyata iti ca prAgevoktam / ata eva vAyumAsyayormano mahAn matirbrahmA pUrbuddhiH khyAtirIzvara iti manobujhorekapayyAyatvamuktamiti // 16 // kramAgatamahaGkArasya kAryamAha / ekAdazapaJcatanmAtraM yatkAyyam // 17 // ekAdazendriyANi zabdAdipaJcatanmAtraM cAhaGkArasya kAryamityarthaH / mayAnenendriyeNedaM rUpAdikaM bhoktavyamidameva sukhasAdhanamityAdyabhimAnAdevAdisargeSvindriya tadviSayotpattyAhaGkAra indriyAdihetuH // loke bhogAbhimAninaiva rAgadvArA bhogopakaraNakaraNadarzanAt / rUparAgAdabhUccaturityAdinA mocadharme hiraNyagarbhasya rAgAdeva samaSTicakSurAdyotpattismaraNAceti bhAvaH / yatazca bhUtendriyayormadhye rAgadharmakaM mana evAdAvaha - GkArAdutpadyata iti vizeSastanmAtrAdInAM rAga kAryyatvAditi // 17 // tatrApi vizeSamAha / sAttvikamekAdazakaM pravarttate vaikRtAdaha GkArAt // 18 // 1 ekAdazAnAM pUraNamekAdazakaM manaH Sor3azAtmanaNamadhye sAttvikam / yatastadvaikRtAt sAttvikAhaGkArAjjAyata ityarthaH zratazca rAjasAhaGkArAddazendriyANi tAmasAhaGkArAcca tanmAtrAkhautyapi gantavyam / vaikArikAstaijasazca tAmrasakhetyahaM vidhA / ahantattvAdvikurvANAnmano vaikArikAdabhUt // For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH / 121 caikArikAzca ye devA arthAbhivyaJjanaM yataH / tejasAdindriyANyeva jJAnakarmamayAni ca // tAmaso bhUtasUkSmAdiryataH kha liGgamAtmanaH / ityAdismRtibhya eva nirnnyaat| ata eva purANAdyanusAreNa kaarikaayaampyetduktm|| sAttvika ekAdazakaH pravarttate bailatA dahaGkArAt / bhUtAdestanmAtraH sa tAmasastaijasAdubhayam // iti / taijaso raajsH| ubhayaM jnyaankrmendriye| nanu devatAlamazrutirityAgAmisUtra karaNAnAM devAn vakSyati tat kathaM kArikayApi devAnAM sAttvikAhaGkArakAryatva noktmiti| ucyate / samaSTicakSurAdizarauriNa: sUryAdicetanA eva cakSurAdidevatAH shruuynte| atazca vyaSTikaraNAmAM samaSTikaraNAni devatetya va payaM vsyti| tathA ca vyaSTisamadhyorekatAzayenAtra zAstre devA: karaNebhyo na pRthaGgirdizyante / ata: samaSTIndriyANi mano'pekSayAlyasattvatvena rAjasAhakArakAvya. tvenaiva nirdiSTAni / smRtiSu ca vyaSTaundriyApekSayAdhikasattvatvana sAsvikAhaGkArakAryAtayoktAnItya virodha iti gantavyam / tadevamahaGkArasya vaividhyAmahato'pi tatkAraNasya taividhya mantavyam / sAttviko rAjasazcaiva tAmasazca vidhA mahAn / iti smrnnaat| vaividhyaM cAnayoyaktibhedAdaMzabhedAI tyanyadetat // 18 // ekAdazendriyANi drshyti| karmendriyabuDvaundriyairAntaramekAdazakam // 16 // karmendriyANi vAkpANipAdapAyayasthAni paJca mAne da. 11 For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 saaNkhydrshnm| yANi ca catuHzrotratvagrasanaghrANAkhyAni paJca / etairdazabhiH sahAntaraM mana ekAdaza kamekAdazendriyamityarthaH / indrasya saGghAtezvarasya krnnmindriym| tathA cAhaGkArakAya tve sati karaNatvamindriyatvamiti // 18 // indriyANAM bhautikatvamataM nirAkaroti / AhaGkArikatvazrutenaM bhautikAni // 20 // inTriyANauti zeSaH / AhaGkArikatve ca pramANabhUtA zruti: kAlaluptApyAcAryavAkyAnmanvAdyakhilammatibhyazcAnumoyate / pratyakSA zrutirahaM bahu syaamityaadiH| nancannamayaM hi saumya mana ityAdiautikave'pi zrutirastIti cenna / prakAzakatva. sAmyenAntaHkaraNopAdAnatvasyavocitatayAhaGkArikatvazrutareva mukhytvaat| bhUtAnAmapi hiraNyagarbhasaGkalpajanyatayAna sya manojanyatvAcca / vyaSTimana AdInAM bhUtasaMsRSTatayaiva tiSThatAM bhUtebhyo'bhivyaktimAtreNa tu bhautikazrutigauNauti // 20 // nanu tathApyAhaGkArikatvanirNayo na ghaTate'sya puruSasyAgni vAgapyati vAtaM prANazcakSurAdityamityAdizrutau devatAkhindricANAM layakathanena devatopAdAnakatvasyApyavagamAt kAraNa eva hi kAryAtya laya ityAzaGyAha / devatAlayazruti rambhakasya // 21 // devatAsu yA layazrutiH sA nArambha kasya naarmbhkvissyinniityrthH| anArambhake'pi bhUtale jlvindolydrshnaat| anA rambhakeSvapi bhUteSvAtmano laya shrvnnaac| vijJAnaghana evaitebhyo bhUtabhyaH samutthAya tAnyevAnu vinazyatItyAdizrutAviti AvaH // 21 // indriyAntargataM mano nityamiti kecit tat prihrkhi| For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH / tadutpattizrutervinAzadarzanAcca // 22 // teSAM sarveSAmevendriyANAmutpattirasti / etasmAjjAyate prANo manaH sarvendriyANi ca / 123 ityAdizruteH / vRddAdyavasthAsu caturAdInAmiva manaso'pyapacayAdinA vinAzanirNayAzcetyarthaH / tathA coktam / dazakena nivarttante manaH sarvendriyANi ca / iti / manaso nityatvavacanAni ca prakkavyAkhyavIjaparAgauti // 22 // golaka jAtamevendriyamiti nAstika matamapAkaroti / taundriyamindriyaM bhrAntAnAmadhiSThAne // 23 // indriyaM sarvamataundriyaM na tu pratyakSaM bhrAntAnAmeva tvadhiSThAne golake tAdAtmegnendriyamityarthaH / adhiSThAnamityeva pAThaH // 23 // ekamevendriyaM zaktibhedAdvilakSaNa kAryakArIti matamapA karoti / zaktibhede'pi bhedasiGghau nakatvam // 24 // ekasyai vendriyasya zaktibhedaskhaukAre'paundriyabhedaH sidhyati zaktInAmapaundriyatvAt / yato naikatvamindriyasyetyarthaH // 24 // nanva kasmAdahaGkArAnnAnAvidhendriyotpattikalpanAyAM nyAyavirodhastatrAha / na kalpanAvirodhaH pramANadRSTasya // 25 // sugamam // 25 // ekasyaiva mukhyendriyasya manaso'nye daza zaktibhedA ityAha / ubhayAtmakaM manaH // 26 // For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 124 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / jJAnakarmendriyAtmaka mana ityarthaH // 26 // ubhayAtmakamityasyArthaM svayaM vivRNoti / 'maah| guNapariNAmabhedAnnAnAtvamavasthAvat // 27 // yathaika eva naraH saGgavazAnnAnAtvaM bhajate kAminIsaGgAt kAmuko viraktasaGgAhirakto'nyasaGgAccAnya evaM mano'pi catturAdisaGgAccakSurAdyekobhAvena darzanAdivRttiviziSTatayA nAnA bhavati / tatra heturguNetyAdi / guNAnAM sattvAdInAM pariNA mabhedeSu sAmarthyAdityarthaH / etaccAnyatramanA abhUvaM nAzrauSamityAdizrutisiddhAccaturAdaunAM manaH saMyogaM vinA vyApArAcamatvAdanumIyate // 27 // jJAnakarmendriyayorviSayamAha / rUpAdirasamalAnta ubhayoH // 28 // annarasAnAM malaH purISAdiH / tathA rUparasagandhaspazazabdA vaktavyAdAtavya gantavyAnandayitavyotsraSTavyAzvobhayonakarmendriyayordaza viSayA ityarthaH / zrAnandayitavyaM copasthasyopasthAntaraM viSaya iti // 28 // yasyendriyasya yenopakAreNetAnIndriyANItyucyate tadubhaya draSTRtvAdirAtmanaH karaNatvamindriyANAm // 26 // draSTRtvAdipaJcakaM vaktRtvAdipaJcakaM saGkalpayitRtva' cAtmana: puruSasya darzanAdivRttau karaNatvaM vindriyANAmityarthaH / nanu draSTRtvotvAdikaM kadAcidanubhave paryavasAnAt puruSasyAvikAriNo'pi ghaTatAM vaktRtvAdikaM kriyAyAtraM tat kathaM kUTasthasya ghaTatAmiti cenna / zrayaskAntavat sAnnidhyamAtreNa darza nAdivRttikatvasyaivAtra draSTRtvAdizabdArthatvAt / yathA hi For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH / 125 mahArAjaH svayamavyApriyamANo'pi sainyena karaNena yoddhA bhavatyAjJAmAtreNa prerakatvAt tathA kUTastho'pi puruSazcakSurAdyakhilakaraNairdraSTA vaktA saGkalpayitA cetyevamAdirbhavati saMyogAkhyasAnnidhyamAtra khaiva teSAM pra rakatvAdayaskAntamaNivaditi / karttRtva N cAtra kArakacakraprayoktRtvaM karaNatvaM kriyA hetuvyApAravattvaM tatsAdhakatamatvaM vA kuThArAdivat / yat tu zAstreSu puruSe darzanAdikartRtvaM niSidhyate tadanukUlakRtimattvaM tattatkriyAvattvaM vA / tathA coktam / ata Atmani karttRtvamakartRtva N ca saMsthitam / niricchatvAdakarttAsau karttA sannidhimAnataH // iti / ata eva kArakacakraprayoktRtAzakterAtmasvarUpatayA draSTutvavaktRtvAdikamAtmano nityamiti zrUyate / na draSTa rhaSTeviparilopo vidyate na vakturvakta viparilopo vidyata ityAdineti / nanu pramAgavibhAge pratyakSAdivRttInAmeva karaNatvamuktamatra kathamindriyasyocyata iti cenna / atra darzanAdirU pAsu cakSurAdiddArakabuddhivRttiSvaM vendriyANAM karaNatvavacanAt / aa puruSaniSTha bodhAMkhyaphale hattInAM karaNatvasyoktatvAditi // 28 // idAnImantaH karaNatvayasyAsAdhAraNavRttIrAha / trayANAM khAlakSaNyam // 30 // trayANAM mahadahaGkAramanasAM vAlakSaNyaM svaM svaM lakSaNamasAdhAraNa vRttiryeSAmiti madhyamapadalopau vigrahastasya bhAvastattvamityarthaH / loke ca mahato lakSaNamadhyavasAyAdiprakRSTaguNavattvam / ahaGkRtasya cAtmanyavidyamAna guNAropaH / manasazca edamastvityaGgIkaraNamiti / tathA ca buddhervRttiradhyavasAyo : For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 sAMkhyadarzanam / 'bhimAno'haGkArasya saGkalpavikalpau manasa ityaayaatm| saGkalpazcikaurSA saGkalpaH krmmaansmitynushaasnaat| vikalpazca saMzayo yogotantramavizeSo vA na tu viziSTajJAnaM tasya buddhivRttitvAditi // 30 // trayANAM sAdhAraNI vRttimapyAha / sAmAnyakaraNa dRttiH prANAdyA vAyavaH paJca prANAdirUpAH paJca vAyuvat saJcArAt vAyavo ye prasihAste sAmAnyA sAdhAraNI karaNasyAntaHkaraNatrayasya hattiH pariNAmabhedA ityarthaH / tadetat kArikayoktam / khAlakSaNyattistrayasya saiSA bhvtysaamaanyaa| sAmAnya karaNattiH prANAdyA yAyavaH paJca // iti / atra kazcitprANAdyA vAyuvizeSA eva te cAntaHkaraNahattyA jIvanayoniprayatnarUpayA vyApriyanta iti kRtvA prANAdyAH karaNavRttirityabhedanirdeza ityaah| tanna / na vAyukriye pRthagupadezAditi vedAntastUtreNa prANasya vAyutvavAyupariNAmatvayoH sphuTaM pratiSedhAdatrApi tadekavAkyatoci. tyaat| manodharmasya kAmAdaH prANakSobhakatayA sAmAnAdhikaraNya naivaucityAcca / vAyuprAga yoH pRthagupadezazrutayastu / etasmAjjAyate prANo manaH sarvendriyANi ca / khaM vAyujyotirApazca pRthvI vizvasya dhAriNI / ityAdyA iti / ata eva liGgazarIramadhye prANAnAmaga. Nane'pi na nyUnatA buddhereva kriyAzaktyA suutraatmpraannaadinaamktvaaditi| antaHkaraNapariNAme'pi vAyutulya saJcAravi. zeSAhAyudevatAdhiSThitatvAcca vAyuvyavahAropapattiriti // 3 // For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hitiiyo'dhyaayH| vaizeSikANAmivAsmAkaM nAyaM niyamo yadindri yattiH krameNaiva bhavati naikadetyAha / kramazo'kramazazcendriyavRttiH // 32 // sugamam / jAtisAGryAsyAsmAkamadoSatvAt sAmagrIsamavadhAna satyanekairapondriyairekadaikahattya tpAdane bAdhakaM nAstIti bhaavH| indriyavRttInAM vibhAgazca kArikayA vyAkhyAtaH / zabdAdiSu paJcAnAmAlocanamAtramiSyate vRttiH / vacanAdAnaviharaNotsargAnandAca paJcAnAm // AlocanaM ca pUrvAcAryAkhyAtam / asti dhAlocanaM jJAnaM prathamaM nirvikalpakam / para punastathA vastudharmarjAtyAdibhistathA // iti| paramuttarakAlaunaM ca punarvastudharmedravyarUpadhamaistathA jAtyAdibhijJAnaM vikalpakaM tathAlocanAkhya bhavatItyarthaH / tathA ca nirvikalpa kasavikalparUpaM vividhamapyandriyakaM jJAnamAlocanasaMmiti labdham / kazcit tu nirvikalpakaM jJAnamevAlocanamindriyajanya' ca bhavati savikalpakaM tu manomAnajanyamiti zlokArthamAha / tnn| yogabhAthe vyAsadeveviziSTajJAnasyApyandriyakatvasya vyvsthaapittvaat| indriyaviziSTajJAna bAdhakAbhAvAcca / sa eva sUtrAthamapyevaM vyAcaSTe bAhyendriyamArabhya buddhiparyantasya vRttirutsargataH krameNa bhavati kadAcit tu vyAghrAdidarzanakAle bhayavizeSAddiAlateva sarvakaraNeSvekadaiva ttirbhavatItyartha iti| tadapyasat / sUtra indriyavRttInAmeva kramikAkramikatvavacanAt / na buddhAhakAravRttyoH prasaGgo'pyasti / kiJcaikadAne kendriyahattAveva vAdivipratipattyA tabi. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 sAMkhyadarzanam / saMyaparatvameva sUtrasyocitaM mano'NutvapratiSedhAya na tu kAkadantAnveSaNaparatvamiti // 32 // piNDIkatya baddhittIH saMsAranidAnatApratipAdanArthamAdau drshyti| vRttayaH paJcatayyaH kliSTAkliSTAH // 33 // liSTA aliSTA vA bhavantu vRttayaH paJcatayyaH paJcaprakArA eba nAdhikA ityarthaH / kliSTA duHkha dAH sAMsArikavRttayo'klizAzca tahiparItA yogkaalonvRttyH| vRttInAM paJcaprakAratva paatnyjlsuutrennoktm| pramANaviparya yavikalpanidrAsmRtaya iti / tatra pramANa vRttiratrApyutA viSayya yastvasmAkaM vivekAgraha evAnyathAkhyAtanirAsyatvAt / vikalpastu vizeSadarzanakAle'pi rAhoH ziraH puruSasya caitnymityaadijnyaanm| nidrA ca suSuptikAlInA buddhihaattH| smRtizca saMskArajanyaM jnyaanmiti| etat sarva pAtaJjale mUtritam // 33 // yA etA buddhivRttaya uktA etadIpAdhikyeva puruSa syAnvarUpatA na svata etanniratto ca puruSaH svarUpe'vasthito bhavatotyanayApi dizA puruSasya svarUpaM pricaayyti| tannittAvupazAntoparAgaH khasyaH // 34 // tAsAM vRttInAM virAmadazAyAM zAntatatprativimba kaH svastho bhavati kaivalya ivaanydaapiityrthH| tathA ca yogasUtratrayam / yogshcittvRttinirodhH| tathA draSTa : svarUpe'vasthAnam / vRttisArUpyamitaratre ti| idameva ca puruSasya svastha tvaM yadupAdhivRtteH prativimba sya nittiriti / etAdRzI cAvasthA puruSa sya vAsiSTha dRSTAntena pradarzitA / ythaa| __ anAptAkhilazailAdiprativimbe hi yaadRshii| For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH / syArpaNe darpaNatA kevalAtmasvarUpiNI // yahaM tvaM jagadityAdau prazAnte dRzyasambhrame / syAt tAdRzI kevalatA sthite dRSTaryavaukSaNe // iti // 34 // etadeva dRSTAntena vivRNoti 1 128 kusumavacca maNiH // 35 // cakAro hetau kusumeneva maNirityarthaH / yathA japAkusumena sphaTikamaNI rakto'svastho bhavati tanivRttau ca rAgazUnyaH svastho bhavati tadvaditi / tadetaduktaM kaumeM / yathA saMlakSyate raktaH kevalaH sphaTiko janaiH / raSJjakAdyupadhAnena taddat paramapUruSaH // iti // 35 // - nanu kasya prayatnena karaNajAtaM pravarttatAM puruSasya kUTastha tvAdozvarasya ca pratiSiddhatvAditi tatrAha / puruSArthaM karaNovo'pyadRSTollAsAt // 36 // pradhAnapravRttivat puruSArthaM karaNodbhavaH karaNAnAM pravRttirapi puruSasyAdRSTAbhivyaktereva bhavatItyarthaH / zradRSTaM copAdhedeva // 36 // parArthaM svataH pravRttau dRSTAntamAha / dhenuvaddatsAya // 37 // yathA vatsArthaM dhenuH svayameva cauraM sravati nAnyaM yatnamapecate tathaiva khAminaH puruSasya kRte svayameva karaNAni pravarttanta ityarthaH / dRzyate ca suSuptAt svayameva buddherutthAnamiti / etadeva kArikayApyuktam / svAM svAM pratipadyante parasparAkUtahetukAM vRttim / For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / puruSArtha eva heturna kenacit kAya te karaNam // iti // 37 // bAdyAbhyantamilitvA kiyanti krnnaanautyaakaajhaayaamaah| karaNaM trayodazavidhamavAntarabhedAt // 38 // antaHkaraNatvayaM daza bAhya karaNAni militvA trayodaza teSvapi vyaktibhedenAnantyaM pratipAdayitu vidhamilyutam / buddhireva mukhya krnnmityaashyenoktmvaantrbhedaaditi| ekasvaiSa buddhayAkhyakaraNasya karaNAnAmanekatvATityarthaH // 38 // nanu buddhireva puruSa'rthasamarpakatvAnamakhya karaNamanyeSAM ca karaNatvaM gauNaM tatra ko guNa ityAkAjhAyAmAha / indriyeSu sAdhakatamatvaguNayogAt kuThAravat // 36 // indriyeSu puruSArthasAdhakatamatvarUpaH karaNasya buddherguNa: paramparayAstyatastrayodazavidha karaNamupapadyata iti puurvsuutrennaanvyH| kuThAravaditi / yathA phalAyogavyavacchindratayA prahArasyaiva chidAyAM mukhyakaraNatve'pi prakaSTasAdhanatvaguNayogAt kuThArasyApi karaNatva tathetyarthaH / antaHkaraNasyaikatvamabhipretyAhaGkArasya gauNakaraNa tvamatra noktam // 38 // gauNamukhyabhAve vyavasthAM viziSthAha / / hayoH pradhAnaM mano lokavadbhutyavargeSu // 40 // hayorbAhyAntarayormadhye mano buddhireva pradhAna mukhyam / sAkSAtkaraNa miti yAvat / purusse'rthsmrpktvaat| yathA bhRtyavargeSu madhye kazcideva loko rAza: pradhAno bhavatyanye ca tadupasarjanIbhUtA grAmAdhyakSAdayastaddadityarthaH / atra mana: For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hitIyo'dhyAyaH / zabdo na tauyaantHkrnnvaacii| vakSyamANasyAkhilasaMskArAbAratvasya buddhytiriktessvsmbhvaat| sambhave vA buddhikalpanavaiyA Aditi // 40 // buddheH pradhAnatvaM hetUnAha tribhiH sUtraiH / avyabhicArAt // 41 // sarvakaraNavyApakatvAt phalAvyabhicArAityarthaH // 41 // tathAzeSasaMskArAdhAratvAt // 42 // buddhe raivAkhilasaMskArAdhAratA na tu caturAderahaGkAramanasorvA pUrvadRSTazrutAvyarthAnAmandhavadhirAdibhiH smaraNAnupapatteH / tattvajJAnenAhakAramanasolaye'pi smrnndrshnaac| ato'zeSasaMskArAdhAratayApi vuddhereva sarvebhyaH pradhAnatvamityarthaH // 42 // smRtvaanumaanaac|| 13 // mma tvA cintanarUpayA hatyA prAdhAnyAnumAnAcetyarthaH / cintA vRttihi dhyAnAkhyA sarvavattibhyaH zreSThA tadAzayatayA ca cittAparanAmnI buddhireva zreSThAnyattikaraNebhya ityarthaH // 43 // nanu cintAtti: puruSasdaivAstu tatrAha / sambhavanna svataH // 44 // svataH puruSasya smRtirna sambhavet kUTasthatvAdityarthaH / itthaM vA vyAkhyeyam / nanvevaM buddhireva karaNamastu ktmvaantrkrnnairityaashngkaayaamaah| sambhavenna svata iti / cakSurAdihAratA vinAkhilavyApAreSu buddheH svataH karaNatva na sambhavedandhAderapi rUpAdidarzanApatterityarthaH // 44 // nanvevaM buddhereva prAdhAnya kathaM manasa ubhayAtmakatva prAgukta tnaah| For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 sAMkhyadarzanam / ___ ApekSiko guNapradhAnabhAvaH kriyAvizeSAta // 45 // kriyAvizeSaM prati karaNAnAmApekSiko guNapradhAnabhAvazcakSurAdivyApAreSu manaH pradhAnaM manovyApAra cAhaGkAro'haGkAravyApAra ca buddhiH pradhAnam // 45 // nanvasya puruSasyeyaM buddhireva karaNaM na buddAntaramitya vaM vyavasthA kinimittiketyAkAGkSAyAmAha / tatkarmArjitatvAt tadarthamabhiceSTA lokavat // 46 // tatpuruSoyakarmajatvAt karaNasya tatpuruSArthamabhiceSTA sarvavyApAro bhavati lokavat / yathA loke yena puruSeNa krayAdikarmaNArjito yaH kuThArAdistatpuruSArthameva tasya chidAdivyApAra ityrthH| ata: karaNavyavastheti bhaavH| yadyapi kUTasthatayA puruSe karma nAsti tathApi bhogasAdhanatayA puruSakhAmikatvena rAjJo jayAdivadeva puruSasya karmocyate / nanu karmaNa eva tatpuruSoyatva kiM niyAmakamiti cet tathAvidhaM karmAntarameva / anAditvAt tu nAnavasthA dossaayeti| yat tu kazcidavivekI vadati buddhiprativimbitapuruSasya karmeti / tn| yogabhASye'tmaduktaprakArasyevoktatvenAnyaprakArasyAprAmANikatvAt / prativimbasyAvastutvana krmaadysmbhvaacc| anyathA prativimbasya karmatadbhogAdyaGgIkAre vimbatvAbhimatapuruSakalpanAvaiyarthyasya pUrva pratipAditatvAditi // 46 // buddheH prAdhAnya prakaTIkartumupasaMharati / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TatIyo'dhyAyaH / 133 samAnakarmayoge buddheH prAdhAnya lokavallokavat // 47 // yadyapi puruSArthatva na samAna eva sarveSAM karaNAnAM vyApArastathApi buddereva prAdhAnya lokvt| loke hi rAjArthakatvA. vizeSe'pi grAmAdhyakSAdiSu madhye mantriNa eva prAdhAnya tahadityarthaH / ata eva buddhireva mahAniti sarvazAstreSu goyata iti| vIpAdhyAyasamAptau / 47 // liGgadehasya ghaTakaM yat saptadazasaMkhyakam / pradhAnakAyaM tat sUkSmamatrAdhyAye'nuvarNitam // iti zrIvijJAnAcAryanirmite kApilasAMkhya pravacanasya bhASye pradhAna kAryAdhyAyo hitoyaH / tRtiiyo'dhyaayH| itaH paraM pradhAnasya sthUlakAyaM mahAbhUtAni zarIrahayaM ca vaktavyaM tatazca vividhayoni gatyAdayo jJAnasAdhanAnuSThAna hetvaparavairAgyA) tatazca paravairAgyAya jJAnasAdhanAnya khanAni vaktavyAnauti hatIyArambhaH / avizeSAdhizeSArambhaH // 1 // nAsti vizeSaH zAntaghoramUDhatvAdirUpo yatretyavizeSo bhUtasUkSma paJcatanmAtrAkhya tasmAcchAntAdirUpavizeSavatvena vizeSANAM sthUlAnAM mahAbhUtAnAmArambha ityrthH| sukhkhAyAmakatA hi zAntAdirUpA sthUlabhUteSveva tAratamyAdibhirabhivyajyate na sUkSmeSu teSAM zAntaikarUpatayaiva yogibhivyakteriti // 1 // For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| tadevaM pUrvAdhyAyamArabhya bayoviMzatitattvAnAmutpattimukkA tsmaacchrorhyotpttimaah| tasmAccharIrasya // 2 // tasmAt trayoviMzatitattvAt sthUlasUkSma zarIradayasyArambha ityathaH // 2 // samprati trayoviMzatitattve saMsArAnyathAnupapattiM prmaannyti| tahojAt saMhatiH // 3 // tasya zarIrasya vIjAt bayoviMzatitattvarUpAt sUkSmAto: puruSasya saMmRtigaMtAgate bhavataH kUTasthasya vibhutayA khato gatyAdyasambhavAdityarthaH / trayoviMzatitatve'vasthito hi puruSastenaivopAdhinA pUrva kRtakarmabhogAthai dehAT dehaM saMsarati / mAnasaM manasaivAyamupabhuGakte zubhAzubham / vAcA vAcA kRtaM karma kAyenaiva tu kAyikam // ityAdismRtibhiH pUrvasargIyakaraNairevotsargataH sargAntareSapabhogasiddheH / ataeva brahmasUtramupasaMharati sampariSvakta iti sNmRtervdhimpyaah| AvivekAcca pravartanamavizeSANAm // 4 // IzvarAnIzvaratvAdivizeSarahitAnAM sarveSAmeva puMsAM vive. kaparyantameva pravattanaM saMmRtirAvazyako vivekottaraM ca na satyarthaH // 4 // tatva hetumAha upabhogAditarasya // 5 // For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir batIyo'dhyAyaH / itarasthAvivekina eva khoyakarmaphalabhogAvazyambhAvAdityarthaH // 5 // dehasattve'pi saMmRtikAle bhogo nAstItyAha / samprati parimukto hAbhyAm // 6 // samprati saMmRtikAle puruSo dAbhyAM zItoSNasukhaduHkhAdi. indaH parimulo bhvtiityrthH| tadetat kArikayolam / saMsarati nirupabhogaM bhAvairadhivAsitaM liGgam / iti| bhAvA dharmAdharmavAsanAdayaH // 6 // ataH paraM zarIradayaM viziya vaknu mupakramate / mAtApiTa sthUlaM prAyaza itaranna tathA // 7 // sthUlaM mAtApiTaja prAyazo bAhulyenAyonijasyApi sthalazarIrasya smaraNAditaraca sUkSma zarIraM na tathA na mAtApibajaM sargAdyutpanatvAdityarthaH / tadukta kaarikyaa| pUrvotyanamasaktaM niyataM mahadAdisUkSmaparyantam / saMsarati nirupabhogaM bhAvairadhivAsita liGgam / iti| niyataM nitya hiparAdhasthAyi gauNanitya pratizagairaM liGgotpattikalpane gaurvaat| pralaye tu tavAzaH shrutismRtipraamaannyaadishyte| gatikAle bhogaabhaavvcnmurgaabhipraayenn| kadAcit tu vAyavIyazarIrapravezato gamanakAle'pi bhogo bhvti| pato'yamamArge du:khabhogavAkyAnya papadanta // 7 // . sthUlasUkSma zarIrayormadhye kimupAdhikaH puruSasya indyomstdvdhaaryti| For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 136 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / pUrvotpatta statkAyryatvaM bhogAdekasya netarasya // 8 // pUrva sargAdAtpattiryasya liGgazarIrasya tasyaiva tatkAryya va sukhaduHkhakA katvaM kuta ekasya liGgadehasyaiva sukhaduHkhAkhyabhogAt na tvitarasya sthUlazarIrasya mRtazarIre sukhadu:khAdyabhAvasya sarvasammatatvAdityarthaH // 8 // uktasya sUkSmazarIrasya svarUpamAha / saptadazaikaM liGgam // 6 // sUkSmazarIramapyAdhArAdheyabhAvena dvividhaM bhavati tatra saptadaza militvA liGgazarIraM tacca sargAdau samaSTirUpamekameva bhavatItyarthaH / ekAdazendriyANi paJcatanmAtrANi buddhiyati saptadaza / ahaGkArasya buddhAvevAntarbhAvaH / caturtha sUtravakSyamApramANAdetAnya va saptadaza liGgaM mantavyaM na tu saptadazamekaM cetyaSTAdazatayA vyAkhyeyam / uttarasUtreNa vyaktibhedasyopapAaorta liGgekatva ekazabdasya tAtparyyAvadhAraNAJca / karmAtmA puruSo yo'sau bandhamocaiH prayujyate / sa saptadazakenApi rAzinA yujyate ca saH // iti mokSadharmAdau liGgazarIrasya saptadazatvasiddhezvamatadazAvayavA yatra santIti saptadazako rAzirityarthaH rAzizabda ena sthaladehavalliGga dehasyAvayavitvaM nirAkRtam / - zravayavirUpeNa dravyAntarakalpanAyAM gaurvaat| sthUla dehasya -cAvayavitvamekatAdipratyakSAnurodhena kalpAta iti / patra ca liGgadehe buddhireva pradhAnetyAzayena liGgadehasya bhogaH prAguktaH / prANazcAntaHkaraNasyaiva vRttibhedaH / ato liGgadehe prANapazcakasyApyantarbhAva ityasya saptadazAvayavakasya zarIratvaM svayaM For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aateisdhyAyaH / 137 vacyati liGgazarIranimittaka iti sanandanAcA iti sUtreNa / zrato bhogAyatanatvameva mukhya zarIralakSaNam / tadAzrayatayA tvanyatra zarIratvamiti pazcAdyaktI bhaviSyati / ceSTendriyArthAzrayaH zarIramiti tu nyAye'pi tasyaiva lakSaNaM kRtamiti // 8 // nanu liGgaM cedekaM tarhi kathaM puruSabhedena vilakSaNA bhogAH sya statrAha / vyaktibhedaH karmavizeSAt // 10 // yadyapi sargAdau hiraNyagarbhopAdhirUpamekameva liGga tathApi ata yarsafaiso vyaktirUpeyAMgato nAnAtvamapi bhavati / yathedAnImekasya piliGgadehasya nAnAtvamaMzato bhavati putrakanyAdiliGgadeharUpeNa / tatra kAraNamAha karmavizeSAditi // jIvAntarANAM bhogahetukarmAderityarthaH / atra vizeSavacanAt samaSTisRSTirjIvAnAM sAdhAraNaiH karmabhirbhavatItyAyAtam / zrayaM ca vyaktibhedo manvAdiSvapyuktaH / yathA manau samaSTipuruSasya SaDindriyotpattyanantaram / teSAM tvavayavAn sUkSmAn SaNNAmapyamitaujasAm / sannivezyAtmamAtrAsu sarvabhUtAni nirmame // iti SaNAmiti samasta liGgazarIropalakSaNam / zrAtmamAtrAsu cidaMzeSu saMyojyetyarthaH / tathA ca tatraiva vAkyAnta ram / taccharIrasamutpatraiH kAyaistaiH karaNaiH saha / kSetrajJAH samajAyanta gAtrebhyastasya dhImataH // iti // 10 // For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 sAMkhyadarzanam / nanvevaM bhogAyatanatayA liGgasyaiva zarIratva sthUle kathaM zarIravyavahArastatrAha / tadadhiSThAnAzraye dehe tadvAdAt tadvAdaH // 11 // tasya liGgasya yadadhiSThAnamAzrayo vakSyamANabhUtapaJcakaM tasyAzraye pATakauzika dehe taddAdo dehavAdastaddAdAt tasyAdhiSThAnazabdoktasya dehavAdAdityarthaH liGgasambandhAdadhiSThAnasya dehatvamadhiSThAnAzrayatvAcca sthalasya dehatvamiti paryavasito'rthaH / adhiSThAnazarIraM ca sUkSmaM paJcabhUtAtmakaM vakSyate tathA ca zaraurattrayaM siddham / yat tu / zrativAhika eko'sti deho'nyastvAdhibhautikaH / sarvAsAM bhUtajAtInAM brahmaNastvaka evaM kim // ityAdizAstreSu zarauraddayameva zrUyataM talliGgazarIrAdhiSThAnazaraurayAranyA'nyaniyatatvena sUkSmatvana caikatAbhiprAyAditi // 11 // nanu SAT kozikAtirikta liGgazarIrAdhiSThAnabhUte zaraurAntare kiM prAmANamityAkAGgAyAmAha / na svAtantraprAt tahate kAyAvaJcitavacca // 12 // talliGgazarIraM tate'dhiSThAnaM vinA svAtantryAnna tiSThati / yathA chAyA nirAdhArA na tiSThati yathA vA citramityarthaH / tathA ca sthUladehaM tyaktvA lokAntaragamanAya liGgadehasyAdhArabhUtaM zarIrAntaraM sidhyatIti bhAvaH / tasya ca svarUpaM kArikAyAmuktam / sUkSmA mAtApiDhajAH sahaprabhUtaistridhA vizeSA syuH / sUkSmAsteSAM niyatA mAtApitRjA nivarttante // H iti / ana tanmAtra kAryyaM mAtApiDhajazarIrApecayA For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 tiiyo'dhyaayH| sUkSmaM yadbhUtapaJcakaM yAvaliGga sthAyi proktaM tadeva liGgAdhiSThAnaM zarIramiti labdha kArikAntareNa / citra yathAzrayamRte sthAkhAdibhyo vinA yathA chaayaa| tahahinA vizeSaina tiSThati nirAzrayaM liGgam // iti| vizeSaiH stha labhUtaiH suukssmaakhyH| sthalAvAntarabhedairiti yaavt| asyAM kArikAyAM sUkSmAkhyAnAM stha labhUtAnAM liGgazarIrAne dAvagamana / pUrvotpannamasaka niyataM mahadAdisUkSmaparyantam / ityAdipUrvodAhRtakArikAyAM sUkSmabhUtapaya ntasya liGgatvaM nArthaH kintu mahadAdirUpaM yaliGgaM tat svAdhArasUkSmaparyanta saMsarati tana saha sNsrtiitythH| nanvavaM liGgaghaTakapadArthAH kiyanta iti kathamavadhArya miti cet / vAsanAbhUta sUkSma ca kamavidya tathaiva ca / dandriyaM mano buddhiratAllaGga vidurbudhAH // iti vAziSThAdivAkya bhyH| atra liGgazarIrapratipAdane. neva puthya STakamapi vyAkhya yamityAzayena buddhidharmANAmapi vAsanAkavidyAnAM pRthagupanyAsaH / bhUtasUkSma cAtra tanmAtrA dazendriyANi ca jJAnakIndrayamadana purahayamityAzayaH / yat tu mAyAvAdano liGgazarIrasya tanmAtrasthAna prANAdipaJcaka prakSipanti puryaSTakaM cAnyathA kalpayanti tadaprAmANikamiti // 12 // nanu mUrttadravyatayA vAyAderiva liGgasyAkAzamevAsaGgenAdhAro'stu vyarthamanyatra saGgakalpanamiti tvaah| mUtatve'pi na saGghAtayogAt taraNivat // 13 // mUrttatve'pi na svAtantravAdasaGgatayAvasthAnaM prakAzarUpa For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| tvena sUryasyeva sngghaatsnggaanumaanaadityrthH| sUyAdauni sarvANi tejAMsi pArthivadravyasaGgenaivAvasthitAni dRzyante liGga ca sattvaprakAzamayamato bhUtasaGgamiti // 13 // liGgasya primaannmvdhaaryti| aNuparimANaM tat kRtizruteH // 14 // talliGgamaNuparimANaM paricchinnaM na tvatyantamevANu saavyvsyottvaat| kutaH kRtizruteH kriyAzruteH / vijJAnaM yajJaM tanute karmANi tanute'pi ca / ityAdizrutarvijJAnAkhyabaDipradhAnatayA vijJAnasya liGgasthAkhilakarmazravaNAdityarthaH / vibhulve sati kriyA na sambhavati / tadgatizruteriti pAThastu smiiciinH| liGgazarIrastha ca gatizrutistamutkrAmantaM prANo'nukrAmati prANamanukrAmantaM savijJAno bhavati savijJAnamevAnukrAmatIti savijJAno buddhisahita eva jAyate savijJAnaM yathA syAt tathA saMsarati cetyarthaH paricchinnatve yuktyantaramAha / tadannamayatvazrutezca // 15 // tasya liGgasyaikadezato'nnamayatva zrutene vibhutva mambhavatIti / vibhutva sati nitytaapttrityrthH| sA ca tiyantramayaM hi somya mana ApomayaH prANastejomayau vaagityaadiH| yadyapi manayAdIni na bhautikAni tathApya trasaMsRSTasajAtIyAMzapUraNAdantramayatvAdivyavahAro bodhyaH // 15 // .. acetanAnAM liGgAnAM kimarthaM saMsRtidehAhAntarasaJcAra ityaashddaayaamaah| For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIyo'dhyAyaH / 141 puruSArtha saMsRtirliGgAnAM sUpakAravadrAtaH yathA rAjJaH sUpakArANAM pAkazAlAsu saccAro rAjAtheM tathA liGgazarIrANAM saMsRtiH puruSArthamityarthaH // 16 // liGgazarIramazeSavizeSato vicAritamidAnI sya lazarIramapi tathA vicArayati / pAJcabhautiko dehaH // 17 // paJcAnAM bhUtAnAM militAnAM pariNAmo deha ityarthaH // 17 // mtaantrmaah| cAturmI tikamityeke // 18 // yAkAzasyAnArambhakatvamabhipretyedam // 18 // aikabhautikamityapare // 16 // pArthivameva zarIramanyAni ca bhUtAnyapaSTambhakamAvANIti bhaavH| athavaikabhautikamekai kabhautikamityarthaH / manuSyAdigaraure pArthivAMzAdhikyena pArthivatA sUryAdilokeSu ca tejaAdyAdhikyena saijasAditA zarIrANAM suvarNAdaunAmivetImameva pakSa paJcamAdhyAye'pi siddhAntayiSyati // 18 // dehasya bhautikatvena yat sidhyati tadAha / na sAMsiddhikaM caitanya pratyekAdRSTeH // 20 // bhUteSa pRthaka kateSu caitanyAdarzanAbhautikasya dehasya na khAbhAvika caitanyaM kintvaupAdhikamityarthaH // 20 // baadhkaantrmaah| prapaJcamaraNAdyabhAvazca // 21 // For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 saaNkhydrshnm| prapaJcasya sarvasya va maraNasuSutyAvabhAvazca dehasya svabhA. vikacaitanye sati sthAdityarthaH / maraNasuSutyAdikaM hi dehasthAcetanatA sA ca svAbhAvikacaitanye sati nopapadyate svAbhA. vasya yAvadravyabhAvitvAditi // 21 // pratyekAdRSTa riti yaduktaM tatrAzaya pariharati / madazaktivaJcet pratyekaparidRSTe sAhaye taTudbhavaH // 22 // nanu yathA mAdakatA zakti: pratye kadravyAttirapi militadravye vartata evaM caitanyamapi syAditi cenna pratye kaparidRSTe sati sAMhatye tadudbhavaH smbhvet| prakvate tu pratye kaparidRSTatvaM nAsti / prato dRSTAnta pratyekaM zAstrAdibhiH sUkSmatayA mAdakatva siDe saMhatabhAvakAle mAdakatvAvirbhAvamAtra sidhyati / dArzantike tu pratyekabhUteSu sUkSmatayA na kenApi pramANena caitanya siddhmityrthH| nanu samucite caitanyadarzanena pratye kabhUte sUkSmacaitanyazaktiranumeyeti cenna / banekabhUteSvanekacaitanyazaktikalpanAyAM gauraveNa lAghavAdekasyaiva nityacit kharUpasya klpnaucityaat| nanu yathAvayave'vatamAnamapi parimANajalAharaNAdikAyaM ghaTAdau dRzyata evameva zarIre caitanya syAditi maivam / bhUtagatavizeSaguNAnAM sajAtIya. kAraNaguNajanyatayA kAraNe caitanya vinA dehe caitanyAsambhavAditi // 22 // puruSArtha saMmRtirliGgAnAmityukta tatva liGgAnAM stha ladeha. saJcArAkhyajanmano yo yaH puruSArtho yena yena vyApAraNa sidhyati tadAha sUtrAbhyAm / jJAnAnmuktiH // 23 // For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hatIyo'dhyAyaH / liGgasaMmRtito janmahArA vivekasAkSAtkArastasmAnma ktirUpaH puruSArtho bhvtiityrthH| jJAnAdikaM ca pratyayasargatayA kArikAyAM pribhaassitm| eSa pratyayasargo viparya yAzaktituSTisiyAkhyaH / iti / viparya yAdayo vyAkhyAsyante'tra ca sa eva buddhisarga: prayojanayogena sUrucyata iti vizeSaH // 23 // bandhI viparyayAt // 24 // viparyayAt sukhaduHkhAtmako bandharUpaH puruSArtho liGkA saMmRtito bhavatItyarthaH // 24 // jJAnaviSaya yAbhyAM muktibandhAvuktau tatrAdau jJAnAnmukti vicaaryti| niyatakAraNatvAnna samuccayavikalpau // 25 // yadyapi vidyAM cAvidyAM ca yastaddedobhayaM sahetyAdi zrUyate tathApyavivekanivRttI lokasiddhatayA jJAnasya niyatakAraNatvAdavidyAkhyakarmaNA saha jJAnasya mokSajanane samuccayo vikalyo vA nAstItyarthaH / tameva viditvAtimRtyumeti nAnyaH panthA vidyate yanAya na karmaNA na prajayA dhanena tyAgenaike'mRtatvamAnacarityAdizrutibhyo'pi karmaNo na sAkSAnmokSahetutvaM samubayAnuSThAnaM zrutiSvaGgAGgibhAvAdibhirabhyupapadyata iti // 25 // samuJcavikalpayorabhAve dRssttaantmaah| khapajAgarAdhyAmiva mAyikAmAyikAbhyAM nobhayomuktiH puruSasya // 26 // yathA mAyikAmAyikAbhyAM khanajAgarapadArthAbhyAmanyo'nyasahakAribhAvenai kaH puruSArtho na smbhvti| evamubhayormAyi For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 saaNkhydrshnm| kAmAyikayoranuSThitayoH karmajJAnayoH puruSasya muktirapi na yuktotyrthH| mAyikatva caastytvm| asthiratvamiti yaavt| tacca svApna'rthe'sti jAgratyadArthastu svAnApekSayA satya eva kUTasthapUruSApekSayaivAsthiratvenAsatyatvAdataH svapnavilakSaNakhAnAdikAryakaraH / evaM karmApyasthiratvAt prakRtikAryatvAca mAyikam / AtmA tu sthiratvAdakAryatvAcAmAyikaH / atastayoranuSThitakarmajJAnayoH samAnaphaladADhatvamayaukti kamiti vilakSaNameva kArya yuktam / 26 // nanvevamapyAtmopAsanAkhyajJAnena maha tattvajJAnasya mamucayavikalpo syAtAmupAsyasyAmAyikatvAditi tabAha / itarasyApi nAtyantikam // 27 // itarasyApyupAsyasya nAtyantikamamAyikatvamupAsyAtmanyadhyastapadArthAnAmapi pravezAdityarthaH // 27 // upAsanasya mAyikatvaM yasminna ze tadAha / saGkalpite'pya vam // 28 // manaHsaGkalpite dhyeyAMza evamapi mAyikatvamapItyarthaH / sarva khalvidaM brahmetyAdizrutyukte ghapAsye prapaJcAMzasya mAyikatvameveti // 28 // taryupAsanasya kiM phalamityAkAGkSAyAmAha / bhAvanopacayAcchutasya sarve prakRtivat // 26 // bhAvanAkhyopAsanAniSyattyA zuddhasya nidhyApasya puruSasya prakRteriva sarvamaikhayaM bhavatItyarthaH / prakRtiyathA sRSTisthitisaMhAraM kroti| evamupAsakasya buddhisattvamapi prakRtipreraNena sadhyAdika bhavatIti // 28 // For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIyo'dhyAyaH / 145 jAna meva mokSasAdhanamiti sthaapitm| idAnoM jnyaansaadhnaanyaah| rAgopahatiyA'nam // 30 // jJAnapratibandhako yo viSayoparAgazcittasya tdupghaathetuOnmityrthH| upacAreNa kArya kAraNayorabhedanirdezo rAganayasya dhyAnatvAsambhavAt / atra dhyAnazabdena dhAraNAdhyAnasamAdhayo yogotAstraya eva grAhyA: pAtaJjale yogAGgAnAmaSTAnAmava vivekasAkSAtkAra hetutva shrvnnaaditi| eteSAM cAvAntaravizeSAstava drssttvyaaH| isarANi ca paJcAGgAni svayaM vakSyati // 30 // dhyAnaniSyattva va jJAnotpatti rambhamAtreNetyAzayena dhyaannissyttelkssnnmaah| vRttinirodhAt tatmiviH // 31 // dhyeyAtirikta ttinirodharUpeNa samprajJAtayogena tatmidivA'nasya niSpattirjAnAkhyaphalopadhAnarUpA bhavatItyarthaH / atastAvatparyantameva dhyAnaM krtvymityaashyH| itaravRttinirodha matyeva viSayAntarasaJcArAkhyapratibandhApaga mAddezyasAkSAtkArI bhavatIti kRtvA yogo'pi jAne kAraNaM yogAGgadhyAnAdivaTiyapi mantavyam / adhyAtmayogAdhigamana devaM matvA dhIro haSa. zoko jahAtItyAdizrutismatyostadavagamAditi // 31 // dhyAnasyApi saadhnaanyaah| dhAraNAsanakhakarmaNA tatsisiH // 32 // vakSyamANena dhAraNAditrayeNa dhyAnaM bhavatItyarthaH // 32 // dhAraNAditrayaM kramAt sUtratrayeNa lakSayati / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 saaNkhydrshnm| nirodhazcardividhAraNAbhyAm // 33 // prANasyeti prasiddhyA lbhyte| pracchardanavidhAraNAbhyAM vA prANasyati yogasUtre bhASyakAreNa prANAyAmasya vyAkhyAtatvAt / chardizca vamanam / vidhAraNatyAga iti yaavt| tena praraNaracanayorlAbhaH / vidhAraNaM ca kumbha km| tathA ca prANa sya pUrakarecaka kumbhakaryonirodho vazIkaraNaM sAdhAraNya tyadhaH / prAsanakarmaNoH svazabdena pazcAlakSaNIyatayA sUtra parizeSata eva dhAraNAyA lakSyatvalAmAdvAraNApadaM nopaattm| cittasya dhAraNA tu samAdhivaDyAnazabdanaiva hotA iti // 33 // kramaprAptamAsanaM lkssyti| sthirasukhamAsanam // 34 // yat sthiraM sat sukha sAdhanaM bhavati svastikAdi tadAsanamityarthaH // 34 // khakarma lkssyti| sakarma svAzramavihitakarmAnuSThAnam // 35 // 'sugamam / tatra karmazabdena yamaniyama yograhaNaM jitendriya tvarUpaH pratyAhAro'pi sarvAzramasAdhAraNatayA karmamadhye prveshnauyH| tathA ca pAtaJjalasUtre jJAnaptAdhanatayA proktAnyaSTau yogAGgAnyatrApi lbdhaani| yathA ttsuutrm| yamaniyamAsanaprANAyAmapratyAhAradhAraNAdhyAnasamAdhayo'STAvaGgAnauti / teSAM ca svarUpaM tava draSTavyam // 35 // mukhyAdhikAriyo nAsti bahiraGgAsya yamAdipaJcakanyApena! kevalAdvAraNAdhyAnAditrayarUpAt saMyamAdeva jJAnaM yogaza bhavatIti pAtaJjalAMsaddhAntaH / jar3abharatAdiSa ca tathA dRzyanajapa / atstdnusaarennaacaaryo'pyaah| For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tiiyo'dhyaayH| 147 vairAgyAdabhyAsAcca // 36 // kevalAbhyAsAt dhyAna rUpAdeva vairAgyasahitAjajJAnaM tatmAdhanayogazca bhavatyu ttamAdhikAriNAmityarthaH / taduktaM gAruDe'pi / AsanasthAnavidhayo na yogasya prasAdhakAH / vilambajananAH sarve vistarA: parikIrtitAH // zizupAla: siDimApa smrnnbhyaasgaurvaat| iti / athavA vairAgyadhyAnAbhyAsAvatra dhyAnasya va hetutayotI cakArazca dhAraNAsamuccayAyeti / tadevaM jJAnAnmokSo vyAkhyAtaH ataH paraM bandho viparyayAditya to bandhakAraNaM viparyayo vyAkhyAsyate tatrAdI viparyayasya svruupmaah| viparyayabhedAH paJca // 37 // avidyAsmitArAgaddeSAbhinivezAH paJca yogotA bandhahetuviSayyayasyAvAntarabhedA ityarthaH / tena zuktyAdijJAnarUpANAM viparya yANAmasaMgrahe'pi na ksstiH| tatrAvidyAnityAzaciduHkhAnAtmasu nityazucisukhAtmakhyAtiriti yoge protaa| evmsmitaapyaatmaanaatmnorktaaprtyyH| zarIrAyatirikta yAtmA naastiityevruupH| avidyA tu naivruupaa| AtmanaH zarIrAzarIrobhayarUpatve'pi zarIre'hambuDApapatteH / rAgaddeSau tu prsiddhaavev| abhinivezazca maraNAditrAsa iti / rAgAdaunAM viparyaya kAryatayA viparyayatvam // 37 // viparyayasya svarUpamuktvA tatkAraNasyAzaktarapi svruupmaah| azaktiraSTAviMzatidhA tu // 38 // sugamam / etadapi kArikayA vyAkhyAtam / For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 148 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / ekAdazendriyavadhAH saha buddhivadherazaktiruddiSTA / saptadaza vadhA buddherviparyyayAt tuSTisiddhInAm // iti / bAdhiyaM kuSThitAndhatvaM jaDatAjitratA tathA / mUkatA kauNyapaGgatva' klavyodAvarttamugdhatAH // ityekAdazendriyANAmekAdazAzaktayaH svatazca buddheH saptadazAzaktayaH / yathA vakSyamANAnAM navatuSTInAM vidhAtA nava tathA vacyamANAnAmaSTasiddonAM ca vighAtA aSTAviti militvA cemAH svataH paratazcASTAviMzatirbuddherazaktaya ityarthaH / tuzabda eSAM vizeSaprasiddhikhyApanArthaH // 38 // J yayorvidhAta buddherazaktI te tuSTisiddhI sUtraiyenAha / tuSTirnavadhA // 38 // svayameva navadhAtvaM vacyati // 38 // siriSTadhA // 40 // etadapi svayaM vacyati // 40 // uktAnAM viparyyayAzaktituSTisiddhInAM vizeSa jijJAsAyAM krameNa sUtracatuSTayaM pravarttate / avAntarabhedAH pUrvavat // 41 // viparyayasthAvAntarabhedA ye sAmAnyataH paJcoktAste pUrvabat pUrvAcAryairyathoktAstathaiva viziSyAvadhAryAH / vistarabhayA - nehocyanta ityarthaH / te cAvidyAdayo mayApi sAmAnyata eka vyAkhyAtAH paJceti / vizeSatastu dvASaSTibhedAstaduktaM kAri kAyAm / bhedastamaso'STavidho mohasya ca dazavidho mahAmohaH / tAmisro'STAdazadhA tathA bhavatyandhatAmisraH // iti / asyAyamarthaH / vyaSTasvavyaktamahadahaGkArapacatanmAtreSu For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIyo'dhyAyaH / 148 prakratiSvanAmabuddhiravidyA tamo'STadhA bhvti| kArya kAraNAbhedena kevlvikrtissvaatmbuddherpytraantrbhaavH| ekmavidyAyA viSayabhedenASTavidhatvAt tatsamAnaviSayakasyAsmitAkhyamoha. sthASTavidhatvam / divyAdivyabhedena zabdAdInAM viSayANAM dazatvAt tahiSayako rAgAkhyo mahAmoho dazavidhaH / avidyAsmitayoraSTau ye viSayA ye rAgasya daza viSayAstavighAtakeSvaTAdazasvaSTAdazadhA tAmimrAkhyo deSaH / evaM teSAmaSTAdazAnAM vinAzAdidarzanAdaSTAdazadhAndhatAmisrAkhyo'bhinivezo bhymiti| eteSAM ca tama AdisajJA tahetutvAditi // 41 // evamitarasyAH // 42 // evaM pUrvavadevetarasyA azaktarapyavAntarabhedA aSTAviMzativizeSato'vagantavyA ityarthaH / azaktiraSTAviMzatidhetyetasminneva sUtre'STAviMzatidhAtva mayA vyAkhyAtam // 42 // AdhyAtmikAdibhedAnnavadhA tuSTiH // 43 // idaM sUtra kArikayA vyAkhyAtam / AdhyAtmikAzcatasraH prAtya pAdAnakAlabhAgyAkhyAH / vAhyA viSayoparamAt paJca nava tussttyo'bhihitaaH|| iti| asyaaymrthH| aAtmAnaM tuSTimataH saGghAtamadhikatya vartanta ityAdhyAtmikAstuSTayazcatasraH / tatra prakRtyAkhyA tuSTi thaa| mAkSAtkAraparyantaH pariNAma: sarvo'pi prahAtereva taM va prakRtireva karotyahaM tu kUTasthaH pUrNa ityAtmabhAvanAt pritossH| iyaM tuSTirambha itya ct| tatazca pravrajyopAdAnena yA tuSTiH sopAdAnAkhyA salilamitya cyte| tatazca pravrajyAyAM bahakAlaM samAdhyanuSThAnena yA tuSTiH sA kAlAkhyA tuSTirodha itya cyte| tatazca prajJAnaparamakASThArUpe dharmameghasamAdhI sati yA For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 saaNkhydrshnm| tuSTiH sA bhAgyAkhyA haSTirityucyata iti catana aadhyaatmikaaH| bAhyAH paJca tuSTayo bAhyaviSayeSu paJcasu zabdAdivarjanara. kssnnkssybhoghiNsaadidossnimittkoprmaajjaaynte| tAzcatuSTayo yathAkramaM pAraM supAraM pArapAramanuttamAmbha uttamAmbha iti paribhASitA iti| kazcit vimAM kArikAmanyathA vyAkhyAtavAn / tadyathA viveka sAkSAtkAro'pi prakRtipariNAma evetyalaM dhyAnAbhyAsenetya vaM dRSTyA yA dhyAnAdinirattI tuSTiH mA prkRtyaakhyaa| pravrajyopAdAnenaiva mokSo bhavizthati kiM dhyAnAdinati yA tuSTiH sopaadaanaakhyaa| satasaMnyAsasyApi kAlenaiva mokSo bhaviSyatyala muha geneti yA tuSTiH sA kAlAkhyA / bhAgyATava mokSo bhaviSyati na mokSa zAstrokta sAdhanairevaM kutakeM yA tuSTiH sA bhAgyAkhyetyAdipartha iti nanna / tayAkhyAtatuSTInAmabhAvasya jJAnAdyanukUlatva nAzakti paribhASAnaucityAditi jahAdibhiH sidiH // 44 // jahAdibhedaiH sidviradhA bhavatItyarthaH / idamapi sutra kArikayA vyaakhyaatm| UhaH zabdo'dhyayanaM duHkhavidhAtAstrayaH sukRtprAptiH / dAnaM ca siddhayo'STau siddheH pUrvI stri vidhaH // iti| asthAyamarthaH / anAdhyAtmikAdiduHkhavayapratiyogikatvAt trayo du.khavighAtA mukhyasiddhayaH / itarAstu tatmAdhanavAdgauNyaH siddhayaH / tatroho yathA / upadezAdikaM vinaiva prAgbhavIyAbhyAsavazAt tatvasya khymuuhnbhiti| zabdastu yyaa| anyadIyapAThamAkaNya rUyaM yA zAstramAkalayya yaja nAnaM jAyate tditi| adhyayanaM ca ythaa| zivAcAryabhAvena For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir btiiyo'dhyaayH| shaastraadhyynaacaanmiti| muhRtprAptiyathA / svayamupadezArtha ehAgatAt paramakAruNikAjajJAnalAma iti| dAnaM ca ythaa| dhanAdidAnena paritoSitAjanAnalAbha iti / eSu ca pUrvasvividha ahazabdAdhyayanarUpA mukhyasiddheraGkuza aakpkH| suhRtprAptidAnayorUhAdivayApekSayA mndsaadhntvprtipaadnaavedmutaam| kazcit tvetAsAmaSTamihInAmaGgazo nivArakaH pUrvastrividho viparya yAzaktituSTirUpo bhavati bandhakatvAditi vyAcaSTe tnn| tudhyabhAvasyAzaktitayA vAdhiAdivat siddhivirodhitAlAbhena tudhya tuthyoH siddhivirodhitvAsambhavAt // 44 // nanahAdibhireva kathaM siDirucyate mantratapasamAdhyAdibhirapyaNimAdyaSTasiddha: sarvazAstrasiddhatvAditi tabAha / netarAditarahAne vinaa|| 45 // itarAdUhanAdipaJcakabhinnAt tapAdestAttviko na mihiH kuta itarahAnana vinA yataH sA siddhiritarasya viparyAyasya hAnaM vinaiva bhavatyataH saMsArAparipanthitvAt sA miyAbhAsa eka na tu tAttviko siddhirityrthH| tathA coknaM yogasUtreNa / te samAdhAvapasargA vyu syAne siddhaya iti| tadevaM jJAnA. maNirityArabhya vistarato buddhimugarUpA pratyayasargaH sakAryabanyo mokSarUpapuruSArthena sahotAH / etau ca buddhitadaguNarUpau margau pravAharUpeNAnyo'nya hetU viijaangrvt| tathA ca kaarikaa| na vinA bhAvailiGgaM na vinA linena bhaavnittiH| liGgAkhyo bhAvAkhya stammAdividhaH pravartate sargaH // iti| bhAvo vAsanArUpA bahirjAnAdiguNA liGgaM maha For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / 152 tattva' buddhiriti / samaSTisargaH pratyayasargaya samAptaH // 45 // sAmprataM vyaktibhedaH karmavizeSAditi saGgha pAduktA vyaSTisRSTirvistarataH pratipAdyate / daivAdiprabhedAH // 46 // devAdi: prabhedo'vAntarabhedo yasyAH sA tathA sRSTiriti zeSaH / tadetat kArikayA vyAkhyAtam / yaSTavikalpo daivatairyagyonaca paJcadhA bhavati / mAnuSya va kavidhaH samAsato bhautikaH sargaH // iti / brAhmaprAjApatyaM ndrapaiva gAndharvayAkSarAkSasa paizAcA ityaSTavidho devaH sargaH / pazumRgapacisarIsRpasthAvarA iti tairyagyonaH paJcavidhaH / mAnuSya sargakhekaprakAra iti / bhautiko bhUtAnAM vyaSTiprANinAM virAjaH sakAzAt sarga ityarthaH // 46 // avAntarasRSTa raSyuktAyAH puruSArthatvamAha / brahmastambhaparyyantaM tatkRte sRSTirAvivekAt // 47 // caturmukhamArabhya sthAvarAntA vyaSTisRSTirapi virATasRSTivaMdeva puruSArthA bhavati tattatpuruSANAM vivekakhyAtipayyanta mityarthaH // 47 // vyaSTiSTAvapi vibhAgamAha sUtratrayeNa / Urddha sattvavizAlA // 48 // U bhUrlokAdupari sRSTiH sattvAdhikA bhavatItyarthaH // 48 // tamovizAlA mUlataH // 46 // mUlato bhUrlokAdadha ityarthaH // 48 // For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tiiyo'dhyaayH| 153 madhye rajovizAlA // 50 // madhye bhUrloka ityarthaH // 50 // nan kasyA eva prakRteH kena nimitta na sattvAdivizAlatayA vicitrAH sRSTaya ityaakaajhaayaamaah|| karmavaicicayAt pradhAnaceSTA garbhadAsavat // 51 // vicitrakarmanimittAdeva yathoktA pradhAnasya ceSTA kArya vaicivArUpA bhvti| vaicitro dRSTAnto grbhdaasvditi| yathA garbhAvasthAmArabhya yo dAsastasya bhRtyavAsanApATavena nAnAprakArA ceSTA paricA khAmyarthe bhavati tadadityarthaH nanu cedUI sattva vizAlA sRSTirasti tahi tata eva kRtArthatvAta puruSasya kiM mokSeNeti tnaah| AttistatrApyuttarottarayoniyogADveyaH // 52 // ___ tatrApya gatAvapi satyAmAvRttirastyatra uttarottarayoniyogAdadho'dho yonijanmanaH so'pi loko heya ityarthaH // 52 // kinyc| samAnaM jarAmaraNAdijaM duHkham // 53 // UrdhvAdho gatAnAM brahmAdisthAvarAntAnAM sarveSAmeva jarA. maraNAdijaM duHkhaM sAdhAraNamato'pi heya ityarthaH // 53 // kiMbahunA kAraNe layAdapi na katakatyatetyAha / na kAraNalayAt kRtakRtyatA magnavadutthAnAta // 54 // vivekannAnAbhAve yadA mahadAdiSu vairAgya prakalya pAsa. nayA bhavati tadA prakRtI layo bhavati vairAgyAt prakRtilaya For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarza nm| iti vcnaat| tasmAt kAragalayAdapi na katakatyatAsti magnavadusthAnAt / yathA jale magnaH puruSaH punaruttiSThati evameva prakRtilaunAH puruSAH IzvarabhAvana punarAvirbhavanti / saMskArAderakSayeNa punarAgAbhivyakta vivekakhyAtiM vinA doSa. dAhAnupapatterityarthaH // 54 // __nanu kAraNaM kenApi na kArya ne'taH svatantrA kathaM svopAsakasya du.khanidAnamusthAnaM puna: karoti tabAha / akAryatve'pi tadyogaH pAravazyAta // 55 // prakRterakAya ve'pyapreyale'pyanyecchAnadhaunatve'pi tadyogaH punarutthAnaucitya tallInasya kutaH pAravazyAt purussaarthtntrtvaat| vivekakhyAtirUpa puruSArthavazena prakRtyA punarutthApyate skhalIna ityarthaH / puruSArthAdayazca prakRtena prerakA: kintu prarattisvabhAvAyAH prattI nimittAnoti na svAtantrAkSatiH / tathA ca yogsuutrm| nimittamaprayojakaM prakRtInAM varaNabhedastu tataH kSetrikaditi / varaNabhedaH pratibandhanittiH // 55 // prakRtilayAt puruSasyotthAna prmaannaampyaah| sa hi sarvavit sarvakartA // 56 // sa hi pUrvasarga kAraNa launaH sargAntare sarvavit sarvakartezvara yAdipuruSo bhavati prakRtilaye tasyaiva prktipdpraapyaucityaat| tadeva saktaHsaha karmaNeti liGga mano yatra niSitamasyetyAdizruterityarthaH // 56 // nnveymautrprtissedhaanuppttistvaah| IdRzezvarasiddhiH siddhA // 5 // prakRtilaunasya janye kharasya siddhirya: sarvajJaH sarvavidyasya jJAnamayaM tapa ityAdizrutibhyaH srvsmmtaiy| nitye zvarasyaiva For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir htiiyo'dhyaayH| 155 vivaadaaspdtvaadityrthH| sUtrahayamidaM vyAkhyAya pAravazyamapi pratipAdayati sa hauti sUtreNa / sa hi paraH puruSasAmAnya marvajJAnazaktimat sarvaka taashktimc| ayaskAntavat santridhimAtreNa prerakatvAdityarthaH / tadA cAsamAptArthapuruSasAbidhyAt tadarthamanne chAnadhonAyA api prakRteH pravRttirAvazya. koti| nnvevmoshvrprtissedhvirodhstvaah| IdRzezvarasiddhiH siddhaa| sAnnidhyamAve Neharasya siddhistu zrutismatiSu sarvasammatatyarthaH / aGgaSThamAtraH puruSo madhya Atmani tisstthti| IzAnA bhUtabhavyasya na tatA vibhurazna te // sRjata ca guNAn sarvAn kSetra jastvanupazyati / gumAn vikriyata sAnudAsaunavadIzvaraH // ityAdizrutismRtamazcaitAdRzazvara pramANamiti // 57 // hitIyAdhyAyAdArabhya tAvatmAyyantaM sUtrabdha hai: pradhAnasRSTiH smaapitaa| itaH paraM mokSopapattyAcaM pradhAnasRSTe nipuruSaM pratyantanihattaratyanta layAkhyA vaktavyA tadupapattyarthamAdau pradhAnasRSTeH prayojanaM hitIyAdhyAyasyAdisUtre dimAla Nokta vistarata: pratipAdayati / pradhAnaSTiH parAthaM khato'myabhoktRtvAduSTrakuDamavahanavat // 58 // . pradhAnasya svata eva sRSTiyadyapi tathApi parArthamanya sya bhogApavargArtham / yathoSTrasya kuGgamavahanaM svAmyazaM kuto'bhoktatvAdacetanatva na bhIgApavargAmambhavAdityarthaH / nanu vimuktamokSArthe svAthaM vetyanena svArthApi sRSTikato ti cet satyam / tathApi puruSArthatAM binA svArthatApi na sidhyati / khArtho hi pradhAnasya For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / kRtabhogApavargAta puruSAdAtmavimokSaNa miti| nanu bhRtya tulyA cet prakRtistahi kathaM svAmino duHkhArthamapi pravartata iti cenn| sukhArthapravRttya va nAntarIya kaduHkhamambhavAddaSTabhRtyatulyatvAti // 58 // nanu pradhAnasyAcetanasya svataH sraSTatvameva nopapadyate rathAdaH paraprayatna naiva prattidarzanAditi tabAha / acetanatve'pi cauravacceSTitaM pradhAnasya // 5 // yathA kSauraM puruSaprayatnanarapekSyeNa svayameva dadhirUpeNa pari. Na mate / evamacetanatve'pi paraprayatna vinApi mahadAdirUpapariNAmaH pradhAnasya bhavatItyarthaH / dhenuvahatmAyetyanena sUtra NAsya na paunaruktyam / ttr| karaNapravRtterava vicaarittvaat| dhenanAM caitanatvAceti // 58 // dRSTAntAntarapradarzanapUrvakamuktArtha hetumaah| karmavadRSTevA kAlAdeH // 6 // kAlAdeH kamavahA svataH pradhAnasya ceSTitaM sidhyati dRSTatvAt / athaiko gacchati Rturitaraca pravartata ityAdirUpaM kAlAdikarma khata eva bhavatyevaM pradhAnasyApi ceSTA syAt kalpanAyA dRSTAnusAritvAdityarthaH // 6 // nanu tathApi mamadaM bhogAdisAdhanamiti pratisandhAnAbhAvAnma r3hAyAH prakRtaH kadAcit prattirapi na syAdiparotA ca prahattiH syAt tnaah| khabhAvAcceSTitamanabhisandhAnAityavat // 6 // yathA prakRSTabhRtyasya svabhAvAt saMskArAdeva pratiniyatAvazyakI ca svAmisevA pravartate na tu svabhogAbhiprAyeNa tathaiva prakRtezca STitaM saMskArAdevetyarthaH / 61 // For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vatIyo'dhyAyaH / karmAkRSTervAnAditaH // 12 // vAzabdo'tra smuccye| yata: karmAnAdyata: karmabhirAkarSaNAdapi pradhAnasyAvazyako vyavasthitA ca pravRttirityarthaH // 62 // tadevaM pradhAnasya parArthataH sraSTatve siddhe paraprayojanamamAptI svata eva pradhAnanivRttyA mokSaH sidhyatItyAha pravaTTakena / viviktabodhAt sRSTinivRttiH pradhAnasya sUdavat pAke // 63 // vivikta puruSajJAnAt paravairAgyegA puruSArthasamAptI pradhAnasya sRssttinivrtte| yathA pAke niSpanna pAcakasya vyApArI nivartata ityrthH| iyamevAtyantikapralaya itya cyate ! tathA ca shrutiH| tasyAbhidhyAnAdyojanAt tattvabhAvAdbhUyazcAnta vizvamAyAnivRttiriti // 63 // nanve vameka puruSasyopAdhau vivekajJAnotpattyA prakRteH sRSTinivRttI sarvamuktiprasaGga iti tanAha / itara itaravat tadoSAt // 64 // itarastu viviktabodharahita itaravahadavadeva prakRtyA tiSThati / kutstddossaat| tasya pradhAnasyaiva tatpuruSArthAsamApanAkhyadoSAdityarthaH / tadukta yogasUtre / katArtha prati naSTamapyanaSTaM tdnysaadhaarnntvaaditi| tathA ca pUrvasUtra yA pradhAnanivattirutA sA viviktaboddhapuruSa pratvaM veti bhAvaH / vizvamAyAzrutirapi jAninaM pratyeva mntvyaa| ajAmiti zrutvaM katrAkyatvAditi // 64 // sRSTinivRtta : phlmaah| iyorekatarasya vaudAsInyamapavargaH // 6 // 14 For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 158 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / iyoH pradhAnapuruSayorevodAsInyamekAkitA / parasparaviyoga iti yAvat / so'pavargaH / vyathavA puruSasyaiva kaivavyamahaM muktaH syAmitya eva puruSArthatAdarzanAdityarthaH // 65 // nanvekapuruSasuktAveva vivekAkAravRttyA viraktA prakRtiH kathamanya puruSArthaM punaH sRSTau pravarttatAm / na ca prakRteraMgabhedAnaiSa doSa iti vAcyam / muktapuruSopakaraNairapi pRthivyAdibhiranyasya bhogyasRSTidarzanAditi tatrAha / anyasRSTyuparAge'pi na virajyate prabuddharajju tattvasyaivoragaH // 66 // ekasmin puruSe viviktabodhAdiraktamapi pradhAnaM nAnyasmin puruSe sRTyuparAgAya viraktaM bhavati kintu taM prati sRja tyeva / yathA prabuddarajjutattvasyaivorago bhayAdikaM na janayati mUr3ha prati tu janayatya vetyarthaH / uragatulyatvaM ca pradhAnasya rajjutulye puruSe samAropaNAditi / evaMvidhaM rajjusarpAdidRSTAntAnAmAzayabhabuDevAbudhAH kecidvedAntibruvAH prakRteratyantatucchatvaM manomAtratvaM vA tulayanti / etena prakRtisatyatAvAdinAMkhyoktadRSTAntena zrutismRtyarthA bodhanIyA na kevalaM dRSTAntavattvanAyamarthaH sidhyati // 66 // karmanimittayogAcca // 67 // sRSTau nimitta N yat karma tasya sambandhAdapyanya puruSArthaM sRjatautyarthaH // 67 // nanu sarveSAM puruSANAmaprArthakatayA nairapekSyAvizeSe'pi kaJcit pratyeva pradhAnaM pravarttate kaJcit prati nivarttata ityatra kiM niyAmakam / na ca karma niyAmakaM kasya puruSasya kiM karmetyatra niyAmakAbhAvAditi tatrAha / For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 hatIyo'dhyAyaH / narapekSye'pi prakRtyupakAro'viveko nimittam // 8 // puruSANAM nairapekSye'pyayaM me svAmyayamevAhamityavivekAdeva prakRtiH mRSTyAdibhiH purussaanupkrotiityrthH| tathA ca assI puruSAyAtmAnamaviviya darzayitu vAsanA varttate taM pratye va pradhAnaM pravartata ityeva niyAmakamiti bhAvaH // 68 // pravRttikhabhAvatvAt kathaM viveke'pi nittirupapadyatAM tnaah| nartakauvat pravRttasyApi nivRttizcAritA. ryAt // 66 // puruSArthameva pradhAnasya pravRttisvabhAvo na tu sAmAnyena / ata: prattasyApi pradhAnasya puruSArthasamAptirUpacaritArthatve mati nivRttiyuktaa| yathA pariSadbhyo nRtyadarzanArthaM pravRttAyA nartakyAstatsiddhau nirattirityarthaH // 68 // nivRttI hetvntrmaah| doSabodhe'pi nopasarpaNaM pradhAnasya kulabadhUvat // 70 // puruSeNa pariNAmitvaduHkhAtmakatvAdidoSadarzanAdapi lajjitAyAH prakRtaH punarna puruSaM pratya pasarpaNaM kulbdhvt| yathA svAminA me doSo dRSTa ityavadhAraNena lajjitA kulabadhUna svAminamupasarpati tahadityarthaH / taduktaM naardiiye| savikArApi mauvya na ciraM muktvA guNAtmanA / prakRti tadoSeyaM lajjayeva nivarttate // iti / etadevokta kaarikyaapi| For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 sAMkhyadarzanam / prakRteH sukumArataraM na kiJcidastIti me matirbhavati / yA dRSTAsmIti punarna darzanamupaiti puruSasya | iti // 70 // nanu puruSArthaM ceta pradhAnapravRttistarhi bandhamokSAbhyAM puruSasya pariNAmApattiriti tatrAha / naikAntato bandhamokSau puruSasyAvivekAdRte // 71 // duHkhayogaviyogarUpoM bandhamokSau puruSasya naikAntatastasvataH kintu caturtha sUtravakSyamANaprakAreNAvivekAdevetyarthaH // 71 // paramArthatastu yathokto bandhamokSo prakRterevetyAha / prakRterAJjasyAt sasaGgatvAt pazuvat // 72 // prakRtereva tato duHkhena bandhamocau masaGgatvAdaduHkhamAdhadharmAdibhirliptatvAt / yathA pazurajjvA liptatayA bandhamocabhAgau tadityarthaH / etaduktaM kArikayA / tasmAtra badhyate'dhvA na mucyate nApi saMsarati puruSaH / saMsarati badhyate mucyate ca nAnAzrayA prakRtiH // iti / dvayorekatarasya vaudAsInyamapavarga iti sUtra e ca puruSasyApavarga uktaH sa prativimba rUpasya mithyAduHkhasya viyoga paveti // 72 // tatra : sAdhanairbandha : kairvA mokSa ityAkAGgAyAmAha / rUpaiH saptabhirAtmAnaM bandhAti pradhAnaM kozakAravahimocayatye karUpeNa // 73 // dharmavairAgyakha dharmAjJAnAvairAgyAnezvaryaiH saptamaurUpadhamaiM du:khahetubhiH prakRtirAtmAnaM duHkhena baghnAti kozakAravat / For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo'dhyAyaH / kozakArakRtiryathA svanirmitenAvAsenAtmAnaM badhnAti taddat / saiva ca prakRtirekarUpeNa jJAnenaivAtmAnaM duHkhAnmocayatItyarthaH // 73 // nanu bandhamuktI vyavivekAditi yadukta tadayuktam / avive kasyAheyAnupAdeyatvAt / loke duHkhasya tadabhAvasukhAdereva ca khatI heyopAdeyatvAt / zranyathA dRSTahAnirityAzaGkya caturthasUtrokta svayaM vivRNoti / nimittatvamavivekasya na dRSTahAniH // 74 // avivekasya puruSeSu bandhamokSanimittatvameva purokta na tvaviveka eva tAviti nAto dRSTahAnirityarthaH / etacca prathamAdhyAyasUtreSu spaSTam / avivekanimittAt prakRtipuruSayoH saMyogastasmAcca saMyogAdutpadyamAnasya prAkRtaduHkhasya puruSe yaH prativimbaH sa eva duHkhabhogo duHkhasambandhastanivRttireva ca mokSAkhyaH puruSArtha iti // 74 // tadevamAdisargamArabhyAtyantikalaya payyainto'khila pariNAmaH pradhAnatadvikArANAmeva puruSastu kUTasthapUrNa cinmAtra evetyadhyAyadvayena vistarato vivecitaM tasya vivekasya niSpatya pAyeSu sArabhUtamabhyAsamAha / tattvAbhyAsAnneti netIti tyAgAddiveka siGghiH J // 75 // prakRtiparyyanteSu jaDeSu neti netItyabhimAnatyAgarUpAt tattvAbhyAsAddive kanippattirbhavati / itarat sarvamabhyAsasyAGgamAtramityarthaH / tathA ca zrutiH / athAta Adezo neti neti na hyetasmAditi netyanyat paramasti sa eSa AtmA neti netIvyAdiriti / For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| avyaktAdyavizeSAnta vikAre'smiMzca varNite / cetanAcetanAnyatvajJAnena jJAnamucyate / iti / ythaa| asthistha NaM sAyuyutaM mAMsazoNitalepanam / carmAvanaI durgandhipUrNa mUtrapuroSayoH / jarAzokasamAviSTaM rogAyatanamAturam / rajaskhalamasanniSThaM bhUtAvAsamimaM tyajet // nadIkUlaM yathA vRkSo vRkSa vA zakuniyathA / tathA tyajatrimaM dehaM kacchrAdgrAhAdimucyate / iti| etadeva kArikayApyuktam / evaM tattvAbhyAsAnnAsmin me nAhamityaparizeSam / aviparya yAvizuddha kevalamutpadyata jJAnam // iti| nAmotyAtmanaH kartatvaniSedhaH / na me iti snggnissedhH| nAhamiti taadaatmnissedhH| kevalamityasya vivaraNamaviparyAyAhi shuddhmiti| ato'ntarA viparyANa vipla tamityarthaH / idameva kevalava sidizabda na sUtra proktam / viva khyAtiravipla vA hAnopAya iti yogasUtraNetAdRzajJAnasyaiva mokSahetutvasiddhiriti // 75 // vivekasiddhau vishessmaah| adhikAriprabhedAnna niyamaH // 76 // mandAdhikAribhedasattvAdabhyAse kriyamANe'pyasminna va janmani vivekaniSpattirbhavatIti niyamo naastiityrthH| ata utamAdhikAramabhyAsapATavenAtmanaH sampAdayediti bhAvaH 76 // viveka niSpattya va nistAro naanythetyaah| For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaauyo'dhyAyaH / bAdhitAnuvRttyA madhyavivekato'pyapabhogaH // 77 // sakRt samprajJAtayogenAtmasAkSAtkArottaraM madhyavivekAvastho madhyamaviveke'pi sati puruSe bAdhitAnAmapi duHkhAdInAM prArabdhavazAt prativimba rUpeNa puruSe'nuvRttyA bhogo bhavatItyarthaH / vivekaniSpattizcApunarutthAnAdasamprajJAtAdeva bhavatItyatastasyAM satyAM na bhogo'stIti pratipAdayitu madhyavivekata ityuktam / mandavivekastu sAkSAtkArAt pUrvaM zravaNamananadhyAnayAvarUpa iti vibhAgaH // 77 // jIvanmuktazca // 78 // jauvanma kto'pi madhyavivekAvastha eva bhavatItyarthaH // 78 // jIvanma ke pramANamAha / 165 upadezyopadeSTRtvAt tatsiGghiH // 79 // zAstreSa vivekaviSaye guruziSya bhAvazravaNAjjIvanmuktasiddhirityarthaH / jIvanmuktasyaivopadeSTR tvasambhavAditi // 78 // zrutizca // 80 // zrutizca jIvanmato'sti / 7 docayaiva naro mucyet tiSThanma ko'pi vigrahe / kulAlacakramadhyastho vicchinno'pi bhrameTaH // brahmaiva san brahmApyetItyAdiriti / nAradauyasmRtirapi / pUrvAbhyAsabalAt kAryyaM na loko na ca vaidikaH / puNyapApaH sarvAtmA jIvanmuktaH sa ucyate // iti // 80 // nanu zravaNamAtreNApyupadeSTRtvaM syAt tatrAha / uu For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| itarathAndhaparamparA // 81 // itarathA mandavivekasyApyupadeSTutve'ndhaparamparApattiri. tyarthaH / sAmagreSaNAtmatattvamajJAtvA cedupadizet kasmiMzcidaMza svabhrameNa ziSyamapi bhrAntIkuryAt so'pyanya so'pya nyamityevamandhaparampareti // 81 // nanu jJAnena karmakSaye sati kathaM jIvanaM syAt ttraah| cakradhamaNavaddhRtazarIraH // 82 // kulAlakarmanihattAvapi pUrvakarmavegAt svayameva kiyatkAlaM cakraM bhrbhti| evaM jJAnottaraM karmAnutpattAvapi prArabdhakarma vegena ceSTamAnaM zarIraM dhRtvA jIvanmuktastiSThatItyarthaH // 82 // ___ nanu jJAnahetusamprajJAtayogena bhogAdivAsanAkSaye kathaM shriirdhaarnnm| na ca yogasya saMskArAbhibhAvakale kiM mAnamiti vaacym| vya sthAnanirodhasaMskArayorabhibhavaprAdubharbhAvI nirodhapariNAma iti yogsuutrtsttsiddheH| cirakAlaunasya viSayAntarAvezasya viSayAntarasaMskArAbhibhAvakatayA loke'pyanubhavAJcati tabAha / saMskAralezatastatsiDdiH // 83 // zarIradhAraNahetavo ye viSayasaMskArAsteSAmalyAvazeSAt tasya zarIradhAraNasya siddhirityrthH| atra cAvidyAsaMskAralezasya sattA nApekSyate / avidyAyA janmAdirUpakarmavipAkArambhamAtra hetutvaat| yogabhASye vyAsaistathA vyaakhyaattvaat| vItarAgajanmAdarzanAditi nyaayaacc| na tu prAraca. phalakakarmabhoge'poti / yatra ca niyamenAvidyApekSyate sa prayAsavizeSarUpo bhogo mUr3he va vAsti jIvanmuktAnAM tu bhogAbhAsa eveti maagutm| yat tu kazcidavidyAsaMskArale zo'pi For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturtho'dhyaayH| 165 jIvanma tasya tiSThatotyAha tnn| dharmAdharmotpattiprasaGgAt / andhprmpraaprmjhaat| avidyAsaMskAralezasattAkalpane pryojnaabhaavaac| etacca brahmamImAMsAbhAthe prapaJcitamiti // 83 // zAstravAkyArthamupasaMharati / vivekAnniHzeSaduHkha nivRttau kRtakRtyatA netarAnnetarAt // 84 // uktAyA vivekasiddhitaH paravairAgyahArA sarvavRttinirodhena yadA nizeSato bAdhitAbAdhitamAdhAraNyenAkhiladuHkhaM nivatate tadaiva puruSaH ktavatyo bhvti| netarAjjIvanma tyaaderpautyrthH| netarAditi vausAdhyAyasamAptau // 84 // atyantalayaparyantaH kAryo'yaktasya nAtmanaH / prokta evaM viveko'va paravairAgyasAdhanam // iti vijJAnabhitunirmite kApilamAGkSayapravacanasya bhASye vairAgyAdhyAyastRtIyaH / caturtho'dhyAyaH / zAstra siddhAkhyAyikAjAtamukhenedAnI vivekajJAnasAdha. nAni pradarzanIyAnotyetadartha caturthAdhyAya prArabhyate / rAjaputravan tattvopadezAt // 1 // pUrvapAdazeSasUtrasthaviveko'nuvartate / rAjaputrasya va tattvo. padezAdiveko jAyata ityarthaH / atre yamAkhyAyikA kazcidrAjaputro gaNDanajanmanA purAtriHsArita: zavaraNa kenacit poSito'haM zavara ityabhimanyamAna Asta taM jIvanta jJAtvA kazcidamAtyaH prabodhayati na tvaM zabaro raajputro'sauti| sa For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| yathA jhaTitya va cANDAlAbhimAnaM tyaktvA tAttvikaM rAjabhAvamevAlambate raajaahmsmoti| evamevAdipuruSAt paripUrNacinmAvegAbhivyaktAdutpannastva tasyAMza iti kAruNikopadezAt prakatyabhimAnaM tyatvA brahmaputratvAdahamapi brahmaiva na tu tahilakSaNa: saMsArItya vaM svasvarUpamevAlambata ityarthaH / tathA gArur3e / yathaikahemamaNinA sarva hemamayaM jagat / tathaiva jAtamozena jAtenApyakhilaM bhavet // grahAviSTo hijaH kazcicchadro'hamiti manyate / grahanAzAt punaH khoyaM brAhmaNyaM manyate yathA // mAyAviSTastathA jIvo deho'hamiti manyate / mAyAnAzAt punaH khauyaM rUpaM brahmAsmi manyate // iti // 1 // strozUdrAdayo'pi brAhmaNena brAhmaNasyopadezaM zrutvA katArthAH syaritya tadarthamAkhyAyikAntaraM darzayati / pizAcavadanyArthopadeze'pi // 2 // arjunArthaM zrIkRSNana tattvopadeze kriyamANe'pi samIpastha stha pizAcasya vivekajJAnaM jAtamevamanyeSAmapi bhavedityarthaH // 2 // yadi ca sakadupadezAjanAnaM na jAyate tadopadezAttirapi kartavyetItihAsAntaraNAha / ___ AttirasakaTupadezAt // 3 // upadezAvRttirapi karttavyA chAndogyAdI kheta kevAdika pratyAruNiprabhRtInAmasakadupadezetihAsAdityarthaH // 3 // vairAgyAtheM nidarzanapUrvakamAtmasaGghAtasya bhaGgaratvAdikaM prtipaadyti| pitAputravadubhayodRSTatvAt // 4 // For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho'dhyAyaH / svastha pitAputrayorivAtmano'pi maraNotyattyodR tvAdanumitatvAvairAgya ga viveko bhavatItyarthaH / taduktam / AtmanaH piTaputrAbhyAmanumeyau bhavApyayo / iti // 4 // itaH paramutpannajJAnasya viraktasya ca jAnaniSpattyaGgAnyAkhyAyikoktadRSTAntairdarzayati / zyenavat sukhaduHkhau lyAgaviyogAmyAm // 5 // parigraho na kartavyo yato dravyANAM tyAgena lokaH sukhI viyogena ca duHkhI bhavati zye navadityarthaH / zye no hi sAmiSaH kenApyapahatyAmiSAdviyojya duHkhI kriyate svayaM cet jati tadA duHkhAdimucyate / taduktam / sAmiSaM kuraraM jana balino'nye nirAmiSAH / tadAmiSaM parityajya sa sukha samavindata // iti| tathA manunApya tam / nadIkUlaM yathA vRkSo vRkSaM vA zakuniyathA / tathA tyajatrimaM deha kacchrAdgrAhAdimucyate / iti // 5 // ahiniva yinIvat // 6 // . yathAhijoNA tvacaM parityajatyanAyAsena heyabudyA tathaiva mumukSuH prakRti bahukAlopabhuktAM jINI heyabuddhA tyjedityrthH| taduktam / jINAM tvacamivoraga iti // 6 // tyaktaM ca prakatvAdikaM punarna svIkuryAdityatrAha / chinnahastavahA // 7 // yathA chinnaM hastaM punaH ko'pi nAdatta tathaivaitat tyaha muna bhimanya tetyarthaH / vAzabdo'pyarthe // 7 // For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 saaNkhydrshnm| asAdhanAnucintanaM bandhAya bharatavat // 8 // vivekasya yadantaraGgasAdhanaM na bhavati sa ceddho'pi syAt tathApi tadanucintanaM tadanuSThAne cittasya tAtparya na karttavyaM yatastabandhAya bhavati vivekavismArakatayA bharatavat / yathA bharatasya rAjarSerdharmyamapi dInAnAthahariNa zAvakasya poSaNamityarthaH / tathA ca jaDabharataM prakRtya viSNupurANe / capalaM capale tasmin dUragaM dUragAmini / AsaucetaH samAsataM tasmin hariNapotake // 8 // bahubhiryoMge virodho rAgAdibhiH kumArauzaGkhavat // 1 // bahubhiH saGgo na kaaryH| bahubhiH saGge hi rAgAdyabhivyatyA kalahI bhavati yoga zakaH / yathA kumArohastazaGkhAnAmanyo'nya saGgena jhaNakAro bhavatItyartha: // 8 // dAgyAmapi tathaiva // 10 // hAbhyAM yoge'pi tathaiva virodhI bhavatyata ekAkinaiva sthAtavyamityarthaH / taduktam / vAse bahUnAM kalaho bhavedvArtA iyorapi / eka eva caret tasmAt kumAA iva kaGgaNam // iti // 10 // pAzA vai vazyavirase citte santoSavarjite / mnAne vaktramivAdarza na jJAnaM prativimbati // iti vacanAnirAzatA yoginaanussttheyetyaah| nirAzaH mukhau piGgalAvat // 11 // vyAzA tyatvA puruSaH santoSAkhyasukhavAn bhUyAt piGgalA For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho'dhyAyaH / bt| yathA piGgalAnAma vezyA kAntArthinI kAlamalabdhA nirvimA satI vihAyAzAM mukhino babhUva tahadityarthaH / tadu. tama / AzA hi paramaM duHkhaM nairAzyaM paramaM sukham / yathA saJchidya kAntAzAM sukhaM suSvApa pingglaa|| iti| nanvAzAmivRttyA duHkhanivRtti: syAt sukhaM tu kutaH sAdhanAbhAvAditi / ucyte| cittasya sattvaprAdhAnya na khAbhAvikaM yat sukhamAzayA pihitaM tiSThati tadevAzAvigame labdhavRttikaM bhavati tejaH pratibaddhajalazaityavaditi na tatra saadhnaapekssaa| etadeva cArthe sukhamityu cyata iti // 11 // yogapratibandhakatvAdArambho'pi bhogArtha na kartavyo'tyathaiva tadupapatte rityaah| anArambha'pi paragRhe sukho sarpavat // 12 // sukho bhavediti shessH| zeSaM sugamam / taduktam / rahArambho hi duHkhAya na sukhAya kathaJcana / sarpaH parakataM vezma pravizya sukhamedhate // 12 // zAstra bhyo gurubhyazca mAra eva grAhyo'nyathAbhyu pagamavAdAdibhiraMzato'sArabhAge'nyo'nyavirodhenArthabAhulyana caikApratAyA asmbhvaadityaah| . bahuzAstragurUpAsane'pi sArAdAnaM SaTpadavat // 13 // kartavyamiti zeSaH / anyat sugamam / tadutAm / aNubhyazca mahadbhyazca zAstrebhyaH kuzalo naraH / sarvataH sAramAdadyAt puSya bhya iva SaTpadaH / iti| mArkaNDeya purANe c| For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 170 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / sArabhUtamupAsIta jJAnaM yat svArthasAdhakam / jJAnAnAM bahutA yaiSA yogavighnakarI hi sA // idaM prayamidaM jJeyamiti yastRSitazcaret / asau kalpasahasreSu naiva jJAnamavApna uyAt // iti // 13 // " sAdhanAntaraM yathA tathA bhavatvaM kAgratayaiva samAdhipAlanadvArA vivekasAkSAtkAro niSpAdanIya ityAha / iSukAravannaikacittasya samAdhihAniH // 14 // yathA zaranirmANAyaikacittasyeSukArasya pArzve rAto gamanenApi na vRttyantaranirodho hIyata evamekAgracittasya sarvathApi na samAdhihAnirvRttyantaranirodhakSatirbhavati / tataJca viSayAntarasaJcArAbhAve dhyeyasAkSAtkAro'pyavazyaM bhavatItya kAgratAM kuyyAdityarthaH / taduktam / tadevamAtmanyavaruddhacitto na veda kiJciddahirantaraM vA / yathaiSukAro nRpatiM vrajantamiSau gatAtmA na dadarza pArzve // iti // 14 // satyAM zaktau jJAnabalAcchA svakkta niyamo vRthA laGghayate tadA jJAnAniSpattyAnarthakyaM yogino bhavatItyAha / kRtaniyamalaGghanAdAnarthakya lokavat // 15 // yaH zAstreSu kRto yoginAM niyamastasyollaGghane jJAnaniSyattyAyo'rtho na bhavati lokavat / yathA loke bhaiSajyAdau vihitapadhyAdInAM laGghane tattatsiDirna bhavati taddadityarthaH / jJAnarakSArthaM vA laGane tu na jJAnapratibandhaH / azaktayA zrapetavratakarmA tu kevalaM brahmaNi sthitaH / brahmabhUtazcaran loke brahmacArIti kathyate / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturtho'dhyaayH| iti mokSadharmAdibhyaH / iti vasiSThAdismRtibhyazca / cata eva viSNu purANAdau vRthA karmatyAgina eva pASaNDatayA ninditAH puMsAM jaTAdhAraNamauNDAvatAM tathaivetyAdineti // 15 // niyamavismaraNe'pyAmarthakyamAha / tavismaraNe'pi bhekauvat // 16 // sugmm| bhekyaatheymaakhyaayikaa| kazcidAjA raNayAM gato vipine sundaroM kanyAM ddrsh| sA ca rAjJA bhAryAbhAvAya prArthitA niyamaM cakra yadA mahyaM tvayA jala pradaryate tadA mayA gantavyamiti / ekadA tu kroDayA parivAntA rAjAnaM papraccha kutra jlmiti| rAjApi samayaM vismRtya jalamadarzayat / tata: sA bhekarAjaduhitA kAmarUpiNI bheko bhUtvA jalaM viveza tatazva rAjA jAlAdibhiraviSthApi na tAmavindaditi // 16 // zravaNavadguruvAkyamImAMsAyA apyAvazyakale itihAsa maah| nopadezazravaNe'pi kRtakRtyatA parAmarzAdRte virocanavat // 17 // parAmarzo guruvAkya tAtyayaM nirNAyako vicArastaM vinopadezavAkya zravo'pi tattvajJAnaniyamo nAsti prajApaterupadezavaNe'paundravirocanayormadhye virocanasya parAmarzAbhAvena bhrAntatvazrutarityarthaH / ato gurUpadiSTasya mananamapi kaarymiti| dRzyate cedAnImapye kasyaiva tattvamasyupadezasya mAnArUpairathaiH smbhaavnaa| akhaNDatvamavaidharmyalakSaNAbhado vibhAgazveti // 17 // prataeva ca parAmartho dRzyata ityaah| For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 sAMkhyadarzanam / dRSTastayorindrasya // 18 // tacchabdenoktocyamAnayoH parAmarthaH / tayorindravirocanayo madhye parAmarza indrasya dRSTazcetyarthaH // 18 // samyagjJAnArthinA ca gurusevA bahukAlaM karttavyetyAha / praNatibrahmacaryyopasarpaNAni kRtvA siddhi rbahukAlAt taddat // 18 // tadindrasya vAnyasyApi gurau praNati vedAdhyayanasevAdIn ktvaiva siddhistattvArthasphUrttirbhavati nAnyathetyarthaH / tathA ca zrutiH / yasya deve parA bhaktiryathA deve tathA gurau / 'tasyaite kathitArthAH prakAzante mahAtmanaH iti // 18 // na kAlaniyamo vAmadevavat // 20 // aihikasAdhanAdeva bhavatautyAdirjJAnodaye kAlaniyamo nAsti vAmadevavat / vAmadevasya janmAntarIyasAdhanebhyo garbhespi yathA jJAnodaya stathAnyasyApItyarthaH / tathA ca zrutiH / tadvaitat pazyannRSirvAmadevaH pratipede'haM manurabhavaM sUryyazceti tadidamapyeta ya evaM vedAhaM brahmAsmIti sa idaM sarvaM bhavatItyAdiriti / zrahaM manurabhavamityAdikamavaidharmyalacaNAbhedaparaM sarvavyApakatAkhyabrahmatAparaM vA / sarvaM samApnoSi tato'si sarva ityAdismaraNAt / sa idaM sarvaM bhavatIti tvaupAdhika paricchedasyAtyantocchedaparamiti // 20 // nanu saguNopAsanAyA api jJAnahetutvazravaNAt tata eva jJAnaM bhaviSyati kimarthaM duSkarassUkSmayogacaryeti tatrAha / For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho'dhyAyaH / 173 adhyastarUpopAsanAt pAramparyeNa yajJopA sakAnAmiva // 21 // siddhirityanuSajyate / zradhyastarUpaiH puruSANAM brahmaviSNuharAdInAmupAsanAt pAramparyeNa brahmAdilokaprAtikrameNa mattvazuddhidvArA vA jJAnaniSpattirna sAkSAt / yathA yAcikAnAmityarthaH // 21 // brahmAdilokaparamparayApi jJAnaniSpattau nAsti niyama ityAha / itaralAbhe'pyAvRttiH paJcAgniyogato janma zruteH // 22 // nirguNAtmana itarasyAdhyastarUpasya brahmalokapayryantasya lAbha'pyavRttirasti kuto devayAnapathena brahmalokaM gatasyApi dhUpajanyadharAmarayoSidrUpAgnipaJcake paJcAhutito janmazravaNAt / chAndogya paJcamaprapAThake / asau vAvaloko gautamAgnirityAdinetyarthaH / yacca brahmalokAdanAvRttivAkyaM tat tatraiva prAyeNotpannajJAnapuruSaviSayakamiti // 22 // jJAnaniSpatti viraktasyaivetyatra nidarzanamAha 1 viraktasya heyahAnamupAdeyopAdanaM haMsatIravat // 23 // viraktasyaiva deyAnAM prakRtyAdInAM hAnasupAdeyasya cAtmana upAdAnaM bhavati / yathA dugdhajalayorekIbhAvApatrayormadhye'sArajalatyAgena sArabhUtacauropAdAnaM haMsasyaiva na tu kAkAderityarthaH // 23 // siddhapuruSasaGgAdapyetadubhayaM bhavatItyAha / For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 sAMkhyadarzanam / - labdhAtizayayogAhA tht||24|| labdho'tizayo jJAnakASThA yena tatmAdapyuktaM bhavati haMsavavetyarthaH / yayAlakasya dattAtre yasaGgamamAbAdeva svayaM vivekaH prAdurabhUditi // 24 // rAgisaGgo na kArya ityAha / na kAmacAritvaM rAgopahate zukavat // 25 // rAgApahate puruSa kAmataH saGgo na kartavyaH zukavat / yathA zukapakSI prakaSTarUpa iti latvA kAmacaraM na karoti rUpalolupaibandhanabhayAt tadityarthaH // 25 // gagisaGge tu dossmaah| guNayogAbaddhaH zukavat // 26 // teSAM saGge tu guNayogAt tadIyarAgAdiyogAbaddhaH syAt shukvdev| yathA zukapakSI vyAdhasya guNai: rajjubhiba do bhavati tahadityarthaH / athavA guNitayA guNa lolupaibaMddho bhavati zukavadityarthaH / atraivoktaM sobhrinnaa| ma meM samAdhijalavAmamitramatsyasya maGgAt sahasaiva naSTaH / parigrahaH saGgakato mamAyaM parigrahotyAzca mahAvidhitmAH // iti // 26 // vairAgyasyApyapAyamavadhArayati dvAbhyAm / na bhogAdrAgazAntirmunivat // 27 // yayA muneH saubhare gAna raagshaantirbhuut| evamanyeSAmapi na bhavatItyarthaH / taduktaM saubhariNaiva / mRtyu to naiva manorathAnAmanto'sti vijJAtamidaM myaady| manorathAsaktiparasya citta na jAyate vai paramArthasaGgi // iti // 27 // For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho'dhyAyaH / __ 175 apitu| ___ doSadarzanAdubhayoH // 28 // ubhayoH prakRtitatkAryayoH pariNAmitvaduHkhAtmakatvAdidoSadarzanAdeva rAgazAntirbhavati munivdevetyrthH| saubharahi saGgadoSadarzanAdeva saGge vairAgyaM zrayate / duHkhaM yadevaikazarIrajanma tathAIsaMkhyaM tadidaM prasUtam / parigraheNa kSitipAtmajAnAM sutairane kaibahulau kRtaM tat / iti // 28 // rAgAdidoSopahatasyopadezagrahaNe'pyanadhikAramAha / na malinacetasyupadezavaujapraroho'javat // 26 // upadezarUpaM yajjJAnavRkSasya vIjaM tasyAGguro'pi rAgAdimalinacitta notpdyte| ajvt| yathAjanAmni nRpe bhAryAzokamalinacitta vaziSThenokta syApyupadezavIjasya nAGgura utpanna ityarthaH // 2 // kiM bhunaa| nAbhAsamAtramapi malinadarpaNavat // 30 // ApAtajJAnamapi malinacetasya padezAna jAyate viSayAntarasaJcArAdibhiH pratibandhAt / yathA malaiH pratibandhAnmalinadarpaNe'rtho na prativimbati tahadityarthaH // 30 // yadi vA kathaJcijjJAnaM jAyeta tathApyupadezAnurUpaM na bhvedityaah| na tajjasyApi tadrUpatA paGkajavat // 31 // tasmAdupadezAjjAtasyApi jJAnasyopadezAnurUpatA na bhavati sAmagrepaNAnavabodhAt / pngkjvt| yathA vaujasyo For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 173 sAMkhyadarzanam / tamatve'pi paGkadoSAddInAnurUpatA paGkajasya na bhavati taddadityarthaH / paGkasthAnauyaM ziSyacittam // 31 // nanu brahmalokAdiSvaM khayaM caiva puruSArthatA sidhA kimartha - metAvatA prayAsena mocAya jJAnaniSpAdanaM tatrAha / na bhUtiyoge'pi kRtakRtyatopAsyasiddivadupAsyasiGghivat // 32 // aizvayya yogo'pi kRtakRtyatA kRtArthatA nAsti cayAtizaya duHkhairanugamAt / upAsyasiddivat / yathopAsyAnAM brahmAdonAM siddhiyoge'pi na kRtakRtyatA teSAmapi yoganidrAdI yAgAbhyAsazravaNAt tathaiva tadupAsanayA prAptatadaizvayyasyApItyarthaH / upAsyasiddhivaditi vauThA adhyAya samAptau // 32 // dhyAyatritayoktasya vivekasyAntaraGgakam / AkhyAyikAbhiH samproktamattrAdhyAye samAsataH // iti vijJAnabhitunirmite kApilasAMkhyapravacanasya bhASya vyAkhyAyikAdhyAyazcaturthaH // paJcamo'dhyAyaH / svazAstra siddhAntaH paryApta itaH paraM svazAstre pareSAM pUrvapacAnapAkattuM paJcamAdhyAya Arabhyate / tatrAdAvAdisUtra'thazabda ena yanmaGgalaM kRtaM taddArthamityAkSepaM samAdhatte / maGgalAcaraNaM ziSTAcArAt phaladarzanAt zrutizceti // 1 // For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| 177 maGgalAcaraNaM yat kRtaM tasyaitaiH pramANaiH kartavyatAsiddhirityarthaH / itizabdo hevantarAkAhAnirAsArthaH // 1 // IkharAsihoriti yadukta tannopapadyate karmaphaladAratayA tasiddheriti ye puurvpkssinnstaaniraakroti| nezvarAdhiSThite phalaniSpattiH karmaNA ttsiddheH||2|| IkharAdhiSThite kAraNe karmaphalarUpa pariNAmasya niSpattina yuktaa| yAvazyakena karmaNaiva phalaniSpattisambhavAdityarthaH // 2 // Izvarasya phaladATatva na ghaTate'pautyAha sUtra: / khopakArAdadhiSTAnaM lokavat // 3 // IzvarAdhiSThATatva khopakArArthameva lokavadadhiSThAnaM syAdityarthaH // 3 // bhavatvokharasyApya pakAraH kA kSatirityAzaGyAha / laukikezvaravaditarathA // 4 // IkharasyApyupakArakhaukAra laukikezvaravadeva so'pi saMsArau syaat| apUrNa kAmatayA duHkhAdiprasaGgAdityarthaH // 4 // tathaiva bhvtvityaashngkyaah| pAribhASiko vA // 5 // saMsArasattve'pi cedIzvarastahi sargAdya tpabapuruSe paribhApAmAtramamAkamiva bhavatAmapi syaat| saMsAritvApratihatechatvayorvirodhAnitya khAnupapattarityarthaH // 5 // IzvarasyAdhiSThATale baadhkaantrmaah| na rAgAhate tatsiddhiH pratiniyatakAraNatvAta For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '178 sAMkhya darzanam / kinyc| rAgaM vinA nAdhiSThAtva sidhyati prapattau rAgasya prtiniytkaarnntvaadityrthH| upakAra issttaarthsiddhiH| rAgastatkaTe cchoti na paunatyam // 6 // nan vamastu rAgo'pokhare tabAha / tadyoge'pi na nityamuktAH // 7 // rAgayoga'pi khaukriyamANe sa nityamukto na syAt tatazca te siddhaanthaanirityrthH| kinyc| prakRti pratya svayaM prakRtipariNAmabhUtecchAdinA na smbhvti| anyo'nyAzrayAt / nitye cchAdikaM ca prakRtI na yukta shrutismRtisihsaamyaavsthaanupptteH| ata: prakAradvayamavaziSyate tdythaa| aivayaM kiM pradhAnazaktitva nAsmadabhimatAnAmichAdInAM sAkSAdeva cetnsmbndhaat| kiM vAyaskAsamaNivat savidhisattAmAtreNa prerakatvAditi // 7 // tavAdyaM pakSaM duussyti| pradhAnazaktiyogAcet saGgApattiH // 8 // pradhAnazaktaricchAdeH puruSe yogAt puruSasyApi dharmasaGgApattiH / tathA ca sa yat tatra pazyatyananvAgatastana bhavatyasaGgo hyayaM puruSa ityAdizrutivirodha ityarthaH // 8 // antya tvaah| sattAmAnAcet sarvezvaryam // 6 // araskAntavat savidhisattAmAtreNa cecatanaizvarya sahi sarveSAmeva tattatsargeSu bholaNAM puMsAmavizeSeNaivayamasmadabhipratameva siddhm| akhilabhoktasaMyogAdeva pradhAnena mahadA. disnaaditi| tataka evezvara iti bhavasiddhAntahAnirityarthaH / / For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| syaadett| IzvarasAdhakapramANavirodhenaite'sattarkA eva / anyathaivaMvidhAsattakai sahasraH pradhAnamapi bAdhituM zakyata iti tvaah| pramANAbhAvAnna tsiddhiH|| 10 // tatmiddhinitye bare tAvat pratyakSaM nAstaulyanumAnazabdAveva pramANe vaktavye te ca na sambhavata ityarthaH // 10 // asambhavameva pratipAdayati sUtrAbhyAm / / sambandhAbhAvAnnAnumAnam // 11 // sambandhI vyaaptiH| abhaavo'siddhiH| tathA ca mahadAdikaM sakartakaM kAya tvAdityAdyanumAneSvaprayojakatvena vyApyatvAsiyA nezvare'numAnamityarthaH // 11 // nApi zabda ityAha / zrutirapi pradhAna kAryatvasya // 12 // prapaJce pradhAna kAryAtvasyaiva zrutirasti na cetanakAraNatve / ythaa| ajAmekAM lohitazula kRSNAM bahvIH prajAH sRjamAnAM sarUpAH / taDedaM tadyayAvatamAsIt tannAmarUpAbhyAM vyAkriyatetyA dirityarthaH / yA ca tadaikSata bahu syAmityAdizcetanakAraNa tAzruti: sA sargAdAvatpannasya mahattattvopAdhikasya mahApuruSasya jnyjnyaanpraa| kiM vA bahubhavanAnurodhAt pradhAna eva kUlaM pipatiSatautivadgauNau / anyathA sAkSI cetA kevalo nirgaNazvetyAdizrutyaktApariNAmitvasya puruSe'nupapatte riti| ayaM cezvarapratiSedha aizvarye vairAgyArthamauvarajAnaM vinApi mokSapratipAdanArthaM ca prauDhivAdamAvamiti prAgeva vyAkhyAtam / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / 180 anyathA jauvavyAvRttasyezvara nityatvAdegaNatvakalpanAgauravam / caupAdhikAnAM nityajJAnecchAdInAM mahadAdipariNAmAnAM cAGgaukAreNa kauTasthyAdyupapatterityAdikaM brahmamImAMsAyAM draSTavyamiti // 12 // nAvidyAto bandha iti yat siddhAntitaM prathamapAde tatra paramataM vistarataH praghaTTakena dUSayati / nAvidyAzaktiyogo niHsaGgasya // 13 // pare prAhuH pradhAnaM nAsti kintu jJAnanAzyAnAdyavidyAkhyA zaktizva tane tiSThati tata eva cetanasya bandhastannAze ca mokSa iti / tavedamucyate / niHsaGgatayA cetanasyAvidyAzaktiyogaH sAkSAnna sambhavatauti / avidyA hyasmiMstadAkAratA sA ca vikAravizeSo'dhikArahetusaMyogarUpaM saGga vinA na sambhavatautyarthaH // 13 // nanvavidyAvazAdevAvidyAyogo vaktavyaH / tathA cApAramArthikatvAnna tathA saGga iti tatrAha / tadyoge tatsiddAvanyo'nyAzrayatvam // 14 // zravidyAyogAdavidyAsiddhau cAnyo'nyAzrayatvamAtmAzrayatvam / anavasthA veti zeSaH // 14 // nanu vIjAGgaravadanavasthA na doSAyetyAzaGkayAha / na vojAGka uravat sAdisaMsArazruteH // 15 // vojAGkuravadapyanavasthA na sambhavati puruSANAM saMsArasyAvidyAdyakhilAnartharUpasya sAditvazruteH / pralayasuSuptyA - dAvabhAvazravaNAdityarthaH / vijJAnaghana evaitebhyo bhUtebhyaH samunyAya tAnyevAnuvinazyatItyAdizrutibhirhi pralayAdI buddhibhAvena tadIpAdhikA vidyAvidyAdyakhila saMsArazUnya cinmA For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / 181 vatvaM puruSANAM sihmiti| tasmAdavidyApyAvidyakIti vAnAnam // 15 // nanyasmAkamavidyA pAribhASiko na tu yogolAnAtmanyAtmabuyAdirUpA tathA ca bhavatAM pradhAnavadevAsmAkamapi tasyA pakhaNDAnAditayA puruSaniSThatve'pi nAmaGgatAhAnirityAza. kAyAM parikalpitamavidyAzabdArtha vikalpA dUSayati / vidyAto'nyatve brahmabAdhaprasaGgaH // 16 // yadi vidyAnyatvamevAvidyAzabdArthastahiM tasya jJAnanAzyatayA brahmaNa yAtmano'pi bAdho nAza: prasajyate vidyAbhinnatvAdityarthaH // 16 // abAdhe naiSphalyam // 17 // yadi tvavidyArUpamapi vidyayA na bAdhyeta tarhi vidyaavaiphlym| avidyAnivatta kavAbhAvAdityarthaH // 17 // pakSAntaraM duussyti| vidyAbAdhyatve jagato'pyevam // 18 // yadi punarvidyayA cetane bAdhyatvamevAvidyAtvamucyate tathA sati jagataH prakRtimahadAkhilaprapaJcasyApyevamavidyAvaM syaat| athAta prAdezo neti netyasthalamanakhityAdizrutimirmithyAjJAnasyeva prakatyAderapyAtmani bAdhitatvAdityarthaH / tathA cAkhilaprapaJcasya vAvidyAtve satya kasya jJAnenAvidyAnAzAdanyairapi prapaJco na dRzyeteti bhAvaH / vidyAnAzyatvacAvi dyAtvaM vaktuM na zakyate vidyAnAzyatvena vidyAnAzyagrahAsambhavAdAtmAzrayAditi // 18 // tadrUpatve sAditvam // 16 // For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 saaNkhydrshnm| bhavatu vA yathAkathaJcividyAbAdhyatvamevAvidyAla tathApi tAdRzavastumaH sAditvameva puruSeSu na tvanAditva smbhvti| vijJAnaghana evetyAyukta zrutibhiH pralayAdau puruSasya cimmAnatvasiddherityarthaH / asmanmate ca pralaye puruSasyAsaMsAritve'pi svatantranityapradhAnasaMyogAt punarbandha upapAditastathA pradhAnasaMyoge'pi prAgbhavIyAviveka eva vAsanAdRSTAdidvArA nimittamityapyuktam / tasmAdyogadarzanoktAdanyA nAstyavidyA sA ca buddhidharma eva na puruSadharma iti siddham // 18 // ____ atraivAdhyAye karmanimittA pradhAnaprattiriti yaduktaM tatra parapUrvapakSaM samAdhatte praghaTTakena / na dharmApalApaH prakRtikAryavaicilyAt // 20 // apratyakSatayA dharmApalApo na sambhavati prakRtikAryeSu vaicitravAnyathAnupapattyA tadanumAnAdityarthaH // 20 // prmaannaantrmpyaah| zrutiliGgAdibhistasidiH // 21 // puNyo vai puNyena bhavati pApaH pApenetyAdizruteH svargakAmo'zvamedhena yajeteti vidhyAdirUpAlliGgAdyogipratyakSAdibhizca tasiddhirityarthaH // 21 // pratyakSAbhAvAdharmAsiddhiriti parasya hetumAbhAsIkaroti / na niyamaH pramANAntarAvakAzAt // 22 // pratyakSAbhAvAhastvabhAva iti niyamo nAsti pramANAntareNApi vastUnAM viSayIkaraNAdityarthaH // 22 // dharmavadadharmamapi sAdhayati / ubhayavApyevam // 23 // For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / dharmavadadharme'pyevaM pramANAnItyarthaH // 23 // arthAt siddhizcet samAnamubhayoH // 24 // nanu vidhyanyathAnupapattirUpayArthApattvA dharmasiddhiH sA ca nAstyadharma iti kathaM zrautaliGgAtidezo'dharmaM iti cetra yataH samAnamubhayordharmAdharmayorliGgamasti paradArAva gacchediti niSedhavidhyAderevAdharmaliGgatvAdityarthaH // 24 // nanu dharmAdikaM ceta khokataM tarhi puruSANAM dharmAdimattvena pariNAmAdyApattirityAzaGkAM pariharati / antaHkaraNadharmatvaM dharmAdInAm // 25 // zrAdizabdena vaizeSikazAstroktAH sarva AtmavizeSaguNA gRhyante / na caivaM pralaye'ntaH karaNAbhAvADarmAdikaM ka tiSThatviti vAcyam / AkAzavadantaH karaNa syAtyantavinAzAbhAvAt / antaHkaraNaM hi kAyryakAraNobhayarUpamiti prAgeva vyAkhyAtam / ataH kAraNAvasthe prakRtyaMzavizeSe'ntaHkaraNe dharmAdharmasaMskArAdikaM tiSThatIti // 25 // 183 syAdetat / prakRtikAyyaivaicitrayAcchrutyAdeva dharmAdisiddhiriti yaduktaM tadayuktam / triguNAtmakaprakRtastatkAryyINAM ca bhavatAM zrutyaiva bAdhAt / sAcI cetA kevalo nirguNazca / athAta Adezo neti neti / vyazabdamasparzamarUpamavyayaM tathA rasaM nityamagandhavacca yat / ityAdinA / na nirodho na cotpattiH / vAcArambhaNaM vikAro nAmadheyaM mRttiketyeva satyamityAdinA ceti / tadetat pariharati / guNAdInAM ca nAtyantabAdhaH // 26 // guNAnAM sattvAdInAM yaddarmANAM ca sukhAdInAM tatkAryyA For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 sAMkhyadarzanam / NAmapi mahadAdInAM svarUpato nAsti bAdhaH kintu saMsargata eva cetane bAdho'yasyauNyabAdhavat / tathA kAlata evAvasthAdibhirvAdhaguNAdyakhilapariyAmina ityarthaH // 26 // kutaH punaH svarUpata eva bAdho na bhavati svapnamanorathAdipadArthavadivyAkAGgAyAmAha / paJcAvayavayogAt sukhasaMvittiH // 27 // sa viziSya pacaukaraNAya vivAdaviSayaikadezasya sukhamAtrasya grahaNaM sarvaviSayopalacakam / sukhAdisaMvittiriti pAThastu samIcInaH / paJcAvayavAzva nyAyasya pratijJAhetUdAharaNopanayanigamanAni teSAM yogAnmalanAt sukhAdyakhilapadArthasiddhirityarthaH / prayogazcAyam / sukhaM sat / arthakriyAkAritvAt / yadyadarthakriyAkAri tat tat sat / yathA cetanAH / pulakAdirUpArthakriyAkAri ca sukhaM tasmAt saditi / cetanAnAM cAvikAritve'pi viSayaprakAza evArthakriyeti / nAstikaM prati ca vyatirekyanumAnaM karttavyaM tatra ca zazazRGgAdidRSTAnta iti // 27 // pratyakSAtirikta pramANameva na bhavati vyApyatvAdyasiddheriti cArvAkaH punaH zaGkate / na sakkadgrahaNAt sambandhasiddhiH // 28 // makkat sahacAragrahaNAt sambandho vyAptirna sidhyati bhUyastva cAnanugatam / ato vyAptigrahAsambhavAnnAnumAnenArthasiddhina rityarthaH // 28 // samAdhatte / vyAptiH // 28 // niyatadharma sAhityamubhayorekatarasya vA For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / 185 dharmasAhitya dharmatAyAM sAhityam / sahacAra iti yAvat / tathA cobhayoH sAdhyasAdhanayorekatarasya sAdhanamAttrasya vA niyato'vyabhicarito yaH sahacAraH sa vyAptirityarthaH / ubhayoriti samavyAptipace prokta niyamazvAnukUlatarkeNa grAhya iti na vyAptigrahAsambhava iti bhAvaH // 28 // vyAptirvacyamANazaktyAdirUpaM padArthAntaraM na bhavatItyAha / na tattvAntaraM vastukalpanAprasaktaH // 30 // niyata sAhityAtiriktA vyAptinaM bhavati vyAptitvAyasya vastuno'pi kalpanAprasaGgAt / asmAbhistu siddhavastuna eva vyAptitvamAcaM kla ptamityarthaH // 30 // paramatamAha / nijazaktyaGgavamityAcAryyAH // 31 // apare tvAcAryA vyApyasya svazaktijanya zaktivizeSarUpaM tattvAntarametra vyAptirityAhuH / nijayaktimAtra tu yAvaddravyasthAyitayA na vyAptiH / dezAntaragatasya dhUmasyApi vakAvyApyatvAt / dezAntaragamanena ca sA zaktirnAzyata iti noktalakSagaNa'tivyAptiH / svamate tUtpattikAlAvacchinnatva ena dhUmo vizeSaNIya iti bhAvaH // 31 // Adheyazaktiyoga iti paJcazikhaH ||32|| budayAdiSu prakRtyAdivyApyatAvyavahArAdAdhAratAzaktirvyApakatAdheyatAzaktimattvaM ca vyApyatvamiti paJcazikha ityarthaH // 32 // nanvAdheyazaktiH kimarthaM kalpayate vyApyasya vastunaH svarUpazaktireva vyAptirastu tatrAha / na svarUpazaktirniyamaH punarvAdaprasaktaH // 33 // For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 saaNkhydrshnm| svarUpazaktistu niyamo vyAptinaM bhavati ponrutyprsnggaat| ghaTaH kalaza itivadbuddhiApye tytraapyrthaabhedenetyrthH| svarUpamiti vaktavye zaktipadopAdAnaM vyApta vyApyadharmatopapAdanAya ponarutya svayameva vihagoti / vizeSaNAnarthakyaprasatoH // 34 // pUrva sUtra eva vyAkhyAtaprAyamidam // 34 // dUSaNAnta rmaai| ___ pallavAdiSvanupapattazca // 35 // pallavAdiSu rakSAdivyApya tAsti kharUpazaktimAtrantu tasya lakSaNa na smbhvti| chinnapallave'pi svarUpaza taranapAyena tadAnaumapi vyaapytaaptterityth:| Adheya zAktastu chedakAle vinaSTeti na tadAnoM vyAptirAiMta bhAvaH // 35 // ___ nanu kiM paJcazikhena nijaza tya dbhavo vyAptireva nocyate tAI dhamatya vayAdheyatvAbhAvAhaNAvyApyatApattiriti tnaah| ___ AdheyazaktisiDDau nijazaktiyogaH samAnanyAyAt // 36 // Adheyaza tAptitvasiddhau nijazakya navo'pi vyAptitva na siddha eva samAnanyAyAt / yukti sAmyAdityatha / ananugamastu nAnAtha zabdavanna dossaay| evaM khamata'pi nAnAvidhasahacArA eva vyAptayo bodhyAH / na caivamapyanumitihetutva vyAptInAma: nanugamaH syAditi vaacym| baNAraNimaNyAdivat kaayygtbjaatyaadyppttorti| paJcAvayavayogAdguNAdisiddhiriti yaduktaM tadupapAdanAya vyAptinivacanenAnumAnaprAmANya bAdhaka mapAstam // 36 // . For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / {7 idAnIM paJcAvayavarUpazabdasya jJAnajanakatvopapattaye zabdabhaktyAdinirvacanena tadanupapattirUpaM zabdaprAmAkha pareSAM bAdhakamapAsyate / zaktigrAhakANyAha / vAcyavAcakasambandhaH zabdArthayoH // 37 // artha vAcyatAkhyA zaktiH zabde vAcakatAkhyA zaktirasti saiva tayoH sambandho'nuyogitAvat / tajajJAnAcchabdenArthApasthitirityarthaH // 37 // tribhiH sambandhasiddhiH // 38 // vyAptopadezo vRddhavyavahAraH prasidda padasAmAnAdhikaraNyam / itya taistribhiruktasambandho gTahyata ityarthaH // 38 // na kA niyama ubhayathA darzanAt // 38 // .. sa ca zaktigrahaH kArya eva bhavatIti niyamo nAsti loke kAvyadakAyya'pi vRddhavyavahArAdidarzanAdityarthaH / yathAhi gAmAnayetyAdikArya paravAkyAddsya gavAnayanAdivyavahAro dRzyate / evameva putraste jAta ityAdisiddhaparavAkyAdapi pulakAdivyavahArI dRzyata iti / siddhArthazabdaprAmAkhyasiddhau ca viveke vedAntaprAmAkhya siddhamityAzayaH // 38 // 1 nanu bhavatu loke siddhe zaktigraho'rthapratyayAdidarzanAt / vede tu kathaM bhaviSyatyakArya bodhanavaiyarthyAditi tatrAha / loke vyutpannasya vedArthapratItiH // 40 // loke zabda yaktivyutpannasya puruSasya tadanusAreNaiva vedArthapratItiH / na hi loke zaktibhinnA vede ca bhinnA ya eva laukikAsta eva vaidikA iti nyAyAt / ato loke siddhAthaparatvasiddho vede'pi tRt sidhyatItyarthaH // 40 // For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 saaNkhydrshnm| atra shngkte| na tribhirapauruSeyatvAidasya tadarthasyApyatIndri. yatvAt // 41 // nanu vibhirAptopadezAdibhirvadazabdena zaktigrahaH sambhavati vedasthApauruSeyatvena tadartheSvAptopadezAsambhavAt / tathA vedArthasthAtaundriyatayA tatra vRddhavyavahArasya prasiddhapadamAmAnAdhikaraNyasya ca grahItumazakyatvAdityarthaH // 41 // tatrAtIndriyArthatvamAdau nirAkaroti / na yajJAdeH kharUpato dharmatvaM vaizidhyAt // 42 // yaduktaM tnn| yato devatoddezya kadravyatyAgAdirUpasya yaja. dAnAdeH svarUpata eva dharmatvaM vedavihitatva vaizidhyAt prkphlktvaat| yajJAdikaM cecchAdirUpatvAnnAtaundriyam / na tu yajJAdiviSayakApUrvasya dharmatva yena vedavihitasyAtIndriyatA syaadityrthH| nanu tathApi devatAdyatIndriyArthaghaTitatvamA stauti cenna / atIndriyeSvapi padArthatAvacchedakena sAmAnyarUpeNa pratItarvakSyamANatvAditi // 42 // yaJcoktamapauruSeyatva nAtopadezAbhAva iti tadapi niraakroti| nijazaktiyutpattyA vyavacchidyate // 43 // apauruSeyatve'pi vedAnAM svAbhAvikIyArtheSa zaktirasti maivApta haddhaparamparAbhivyutpattyAsya zabda syAyamartha itya varupayA vyavacchidyate ziSyebhyo'rthAntarAdyAvapadizyate na tvAdhunikazabdavat svayaM saGkelyataM yena pauruSeyatvApekSA syAdityartha: For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pacamo'dhyAyaH / 18 nanu tathApyatIndriya devatAphalAdiSu kathaM zaktigraho vaidi kapadAnAM svAt tatrAha / yogyAyogyeSu pratautijanakatvAt tatsiddhiH # 44 // pratyacApratyaceSu padArtheSu sAmAnyadharmapuraskAreNa tatsiddhi: zaktigraho bhavati sAdhAraNyena padAnAM pratItijanaka tvasyAnubhavasiddhatvAt / vizeSastvatIndriyo'pUrva eva vAkyArtho na ca tasya grahaNaM prAgapekSyeta ityarthaH // 44 // spaSTam // 48 // zabdaprAmANyaprasaGgenaiva zabdagataM vizeSamavadhArayati / na nityatvaM vedAnAM kAryyatvazruteH // 45 // sa tapo'tapyata tasmAt tapastepAnAta trayo vedA ajAyantetyAdizrutervedAnAM na nityatvamityarthaH / vedanityatAvAkyAni ca sajAtIyAnupUrvIpravAhAnucchedaparANi // 45 // kiM pauruSeyA vedA netyAha / na pauruSeyatvaM tatkarttuH puruSasyAbhAvAt // 46 // IzvarapratiSedhAditi zeSaH / sugamam // 46 // aparaH karttA bhavatvityAkAGgAyAmAha / na muktAmuktayora yogyatvAt // 47 // jIvanmuktadhurauNo viSNurvizuddhasattvatayA niratizaya sarva jo'pi vItarAgatvAt sahasrazAkhavedanirmANAyogyaH / zramuktastvasarvajJatvAdevAyogya ityarthaH // 47 // nanvevamapauruSeyatvAnityatvamevAgataM tavAha / nApauruSeyatvAnnityatvamaGkurAdivat // 48 // For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18. sAMkhyadarzanam / nanvaGkurAdiSvapi kAryatvena ghaTAdivat pauruSeyatvamanumeyaM tvaah| teSAmapi tadyoge dRSTabAdhAdiprasaktiH // 46 // yata pauruSeyaM taccharaurajanyamiti vyAptirloke dRSTA tasyAbAdhAdirevaM mati syAdityarthaH // 4 // nanvAdipuruSoccaritatvAidA api pauruSeyA evetyAha / yasminnadRSTe'pi katabuddhirupajAyate tatpauruSayam // 50 // ___ dRSTa ivAdRSTe'pi yasmin vastuni kRtabuddhibuddhipUrvakatvabuddhiH rjAyate tadeva pauruSeyamiti vyavahiyata ityarthaH / etadukta bhavati na puruSotcaritatAmAtreNa pauruSeyatva pUvAsaprazvAsayoH suSuptikAlaunayoH pauruSeyatva vyavahArAbhAvAt / kintu buddhipUrvakatvena vedAstu ni:vAsavadevAdRSTavazAdabuddhipUrvakA eva svayambhuvaH sakAzAt svayaM bhavanti / ato na te pauruSeyAH / tathA ca zrutiH / tasya tasya mahato bhUtasya niHzvasitametadya. dRgveda ityaadiriti|| 50 // ___ nanvevaM yathArthavAkyArthajJAnapUrvakatvAcchakavAkyasyeva vedAnAmapi prAmANya na syAt tabAha / nijazaktyabhivyaktI : khataH prAmANyam // 51 // vedAnAM nijA svAbhAviko yA yathArtha jJAnajananazaktistasyA mantrAyurvedAdAvabhivyakta rupalambhAdakhilavedAnAmeva svata eva prAmANya sidhyati ma vakta yathArthajJAnamUlakatvAdinetyarthaH / tathA ca nyaaysuutrm| mantrAyurvedaprAmANyavaJca ttpraamaannymiti| guNAdaunAJca nAtyantabAdha iti pratijJAyAM nyAyena sukhAdisiddheritya ko heturupanya sta: prapazcitazca // 5 // For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / sAmprataM tasyAmeva hetvantaramAha / nAsataH khyAnaM nRzTaGgavat // 52 // vAstAM tAvat paJcAvayavena sukhAdisiddhiH / jJAnamAtrAdapi tatsiddhiH / atyantAsattve sukhAdInAM jJAnameva nopapadyate narazRGgAdInAmabhAnAdityarthaH / tathA ca brahmasUtram / nAbhAva upalabdha riti / zuktirajatasvapnamanorathAdau ca manaHpariNAmarUpa evArthaH pratIyate nAtyantAsanniti vacyati // 52 // Rea navavaM guNAdityantaM sanneva bhavatu tathA ca nAtyantabAdha ityantapadavaiyarthyAmiti tatrAha / na sato bAdhadarzanAt // 53 // vyatyantato'pi guNAderbhAnaM na yuktam / vinAzAdikAle bAdhadarzanAt / caitanye bhAsamAnasya jagatazca tanya eva bAdhadarzanAcca / athAta Adezo neti neti neha nAnAsti kiJcana yatra devA na devA mAtA na mAtetyAdizrutibhinyayaizva tyarthaH // 53 // nanvevamapi sadasadbhyAM bhinnameva jagadbhavatu tathApyatyanta - bAdhapratiSedhopapattiriti tatrAha / nAnirvacanIyasya tadabhAvAt // 54 // nAsattva na cAnirvacanIyaM tAdRzasyApi bhAnaM na ghaTate sadabhAvAt / sadasadbhitra va svaprasiddherityarthaH / dRSTAnusAreNaiva kalpanAyA zraucityAditi bhAvaH // 54 // nanvevaM kimanyathAkhyAtireveSTA netyAha / nAnyathAkhyAtiH svavacovyAghAtAt // 55 // anyastvanyarUpeNa bhAsata ityapi na yukta khavaco vyAghA For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 sAMkhyadarzanam / tAt / anyattrAnyarUpasya numhaGgatulyatvamanyathA zabda enocyate'nyathA ca tasya bhAnamucyata iti svavaca eva vyAhatam / asato bhAnAsambhava syAnyathAkhyAtivAdibhirapi vacanAdityarthaH / purovarttinyasattve'nyatra tatsattAyA bhAnAprayojakatva - miti bhAvaH / na ca sarvavAsato bhAne sAmagrI na sambhavati sannikarSAdyabhAvAdityataH kvacit sattAmAtramapekSyata iti | anAdivAsanAdhArAyA eva bhrama hetutvasambhavAditi vAcyam // 55 // nAtyantabAdha iti pUrvoktaM vihakhAnaH svasiddhAntamupasaMharati / sadasatkhyAtirbAdhAbAdhAt // 56 // sadasatkhyAtireva sarveSAM guNAdInAM kuto bAdhAbAdhAt tatra svarUpeNAbAdhaH sarvavastUnAM nityatvAt saMsargatastu bAdhaH sarvavastUnAM caitanye'sti yathA paTAdiSu lauhityAdestadvat / tathAvasthAbhirapi bAdho'khilapariNAminAM kAlAdiSvityarthaH / bAdhazva pratipannadharmiNi niSedhabuddhiviSayatvam / asava tvabhAvaH so'pyadhikaraNasvarUpa iti / na ca sadasattvayorvirodha iti vAcyam / prakArabhedenAvirodhAt / yathAhi lauhityaM vimbarUpeNa satsphaTikagataprativimvarUpeNa cAsaditi dRSTam / yathA vA rajataM baNigvothau stharUpeNa macchuktayadhyastarUpeNa cAsat tathaiva sarvaM jagat svarUpataH sat caitanyAdAvadhyastarUpeNa cAmaditi / taduktam / vidyamAne'pi saMsRtirna nivarttate / dhyAyato viSayAnasya svapne'narthAgamo yathA // iti / evamevAvasthAbhedenApi sadasattvamaviruddam / yathAhi For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| 183 hakSAdiH prarUr3hAyavasthAbhiH savapyazrAdyavasthAbhirasan bhavati tathaiva prakatyAdikaM sadasadAtmakamiti / taduktam / avyaktaM kAraNaM yat tabitya sadasadAtmakam / pradhAnaM prakRtizceti yadAhustattvacintakAH // iti| etaccAsmAbhibrahmamaumAMsAbhAthe yogavArtike ca apaJcitamiti dik // 56 // ayaM vicAraH paryApta idAnIM zabdavicAra: prasaGgAgata bhAgantukatayAnte prastUyate / pratItyapratItiyAM na sphoTAtmakaH zabdaH // 5 // pratyekavaNebhyo'tirikta balaza ityAdirUpamakhaNDa mekapadaM sphoTa iti yogairabhyupagamyate kambuprIvAdyavayavebhyo'nirito, ghaTAdyavayavauva sa ca zabdavizeSaH padAkhyo'rtha sphaTIkaraNAt sphoTa ityucyate sa zabdo'prAmANikaH / kutaH prtiityprtiitibhyaam| sa zabdaH kiM pratIyate na vaa| bAye yena varNasamudAyenAnupUrvIvizeSaviziSTena so'bhivyajyate tasyaivArthapratyAyakatvamastu kimantargahanA ten| antye tvajJAtasphoTasya nAstyarthapratyAyanazaktiriti vyarthA sthoTakalpanetyarthaH // 57 // pUrva vedAnAM nityatvaM pratisihamidAnI varNanityatvamapi prtissedhti| na zabdanityatvaM kAryatApratIteH // 58 // sa evAyaM gakAra ityAdipratyabhijJAbalAharNanityatvaM na yuktam / utpano gakAra ityAdipratyayenAnityatvasiddharityarthaH / pratyabhijJA ca tjjaatiiytaavissyinnii| anyathA ghaTAderapi pratyabhijayA nityatApatteriti // 58 // shkte| For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 sAMkhyadarzanam / puurvsiddhstvsyaabhivyktiyopenev ghaTastha // 56 // nanu pUrvasihasattAkasyaiva zabdasya dhvanyAdibhiryAbhivyaktistanmAtramutpatti: prtiitevissyH| abhivyaktau dRSTAnto daupeneva ghaTasyoti // 58 // prihrti| satkArya siddhAntazcet siddhasAdhanam // 6 // abhivyaktiryadyanAgatAvasthAtyAgena vartamAnAvasthAlAbha ityucyate tadA satkAryasiddhAntaH / tAnityatvaM ca sarvakAryANAmaveti siddhsaadhnmityrthH| yadi ca vartamAnatayA sata eva jJAnamAvarUpiNyabhivyaktiruyate tadA ghaTAdaunAmapi . nitytaapttiH| kAraNavyApAreNa jJAnasya votpattipratItiviSayatvaucityAditi bhAvaH // 6 // AtmAite pUrvAnuktamapi bAdhakamupanyasanIyamityetadarthamAtmAhaitanirAsaH punraarbhyte| nAItamAtmano liGgAt tajhedapratIte : 61 // yadyapyAtmanAmanyo'nyaM bhedavAkyavadabhedavAkyAnyapi manti tathApi nAhataM nAtyantamabhedaH / prajAdivAkyasthaiH prativyAgAtyAgAdiliGgairbhedasya va siherityarthaH / na hyatyantAbhede tAni liGgAnyupapadyante / abhedavAkyAni tu sAmyAdizrutya kavAkyatayA vaidhaadilkssnnaabhedprtyoppdynte| abhimAnAdi. nirattyanyathAnupapattyApi tatparatvAvadhAraNAceti // 61 // yAtmanAmabhede liGgaM bAdhakamuktam / prAtmaivedaM sarvaM brahmaivedaM sarvamiti zrutyAtmano'nAtmabhira te tu pratyakSamapi baadhkmstotyaah| nAnAtmanApi pratyakSabAdhAt // 62 // For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / 195 anAtmanApi bhogyamapaJcenAtmano nAhataM pratyakSeNApi bAdhAt / prAtmanaH sarvabhogyAbhede ghaTapaTayorapya bhedaH syAt / ghaTAdeH paTAdya bhivaatmaabhedaat| sa ca bhedagrAhakapratyakSabAdhita ityarthaH // 62 // ziSyabuddhivezadyAya prAptamapyarthaM vizadayati / nobhAbhyAM tenaiva // 6 // ubhAbhyAM samucitAbhyAmapyAtmanAtmabhyAM nAtyantAbhedaste. naiva hetuddayenetyarthaH // 63 // nanvevamAtmaivedamityAdizrutaunAM kA gatiriti tvaah| anyaparatvamavivekAnAM taca // 64 // avivekAnAmaviveki puruSAn prati tabAha te'nyaparatvamupAsanArthakAnuvAda ityarthaH / loke hi zagairazarIriNo gyabhonozvAvivekenAbhedo vyavayite'haM gauro mamAtmA bhadrasena ityaadiH| atastameva vyavahAramanadya tAneva prati tathopAsanAM zrutirvidadhAti mattva shuddhyaadyrthmiti| ata eva paramArthadazAyAmupAsyAnAmAtmatvapratiSedhati zrutiH / yanmanasA na manute yenAhurmano matam / tadeva brahma tvaM viDi nedaM yadidamupAsate // ityAdineti // 64 // ekAtmavAdinAM jagadupAdAnakAraNamapi na sambhavatItyAha / nAtmAvidyA nobhayaM jagadupAdAnakAraNaM niHsaGgatvAt // 65 // kevala AtmA yAtmAzritA vAvidyA samucitaM vA kapAlahayavadubhayaM na jagadupAdAnaM smbhvti| yAtmano'saGgatvAt / saGgAkhyo hi yaH saMyogavizeSastenaiva dravyANAM vikAro bhvti| For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 186 Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / ato'GgatvAt kevalasyAtmano'dvitIyasya nopAdAnatva' mAvi - yAhArApi sambhavati / saGgatva nAvidyAyogasya prAgeva nirastatvAt / pratya kopAdAnatvavadevo bhayopAdAnatvamapyasa GgatvAdevAsambhavautyarthaH / yadi cAvidyA dravyarUpA puruSAzritA gagane vAyuvadiSyate tadAtmAdvaitahAniH / tathA prakRtireva seti siddhasAdhanaM ca / tAdRzaM cAvibhAgenAI tamasmAka pauSTameva / sadeva saumya damagra AsIdekamevAdditIyaM brahmatyAdizrutyApi cAvibhAgarUpamevAitaM pratipAdyate / na tu tadudditIyamasti tato'nyaddibhakta yat pazyediti zrutyantarAt / tathA coktam / AsIjjJAnamayo'pyarthaM ekamevAvikalpitam / tayorekataro hyarthaH prakRtizvobhayAtmikA // jJAnaM tvanyatamo bhAvaH puruSaH so'bhidhIyate / iti / avikalpitama vibhaktam / tasmAdvedAntAnAmakharahAtmAdvaitaM nArthaH / tathApyAdhunikA vedAntino'va tyapUrvapacajAtameva brahmamImAMsA siddhAntatayA kalpayanti / tat tu brahmasUtrAnukatvena pratyuta tadvirodhena cAsmAbhistatraiva nirAkRtamiti / atra ca brahmamImAMsAsiddhAnto na dUSyate / zrapi tu vedAntaM vvApAtataH sambhAvito'rthaM eva nirAkriyata iti smArttavyam / evamuttarastUta Svapi // 65 // prakAzasvarUpa Atma eti svayaM siddhAntitaM tatra satyaM vijJAnamAnanda brahmeti zruterAnando'pyAtmanaH kharUpamiti pUrvapacaM nirAkaroti / * naikasyAnandacidrUpatve dvayorbhedAt // 66 // ekadharmiNa AnandacaitanyobhayarUpatvaM na bhavati duHkhajJAna For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| kAle sukhAnanubhavena sukhajJAnayorbhedAdityarthaH / na ca jJAnavizeSaH sukhamiti vakta shkyte| prAtmasvarUpajJAnasyAkhaNDatvAt / ata eva caitanyAnubhavakAle sukhasyAvaraNamapi va na shkyte| akhaNDatve nAnandAvaraNe duHkhaM jaanaamautynubhvaanupptteH| na yAtmanoMzabhedo'sti yenAnandAMzAvaraNe'pi caitanyAMzo maayaaditi| na ca zrutibalenaite'sattarkA iti vaacym| nAnanda na nirAnandamityAdizrutyAduHkhamasa brahma bhUtabhavyabhavAtmakamityAdismatyA cAnandAbhAvasthApi pratipAditatva na tasyaivAtrAdartavyatvAditi // 66 // nanvevamAnandarUpatAzruteH kA gtisttraah| duHkhanihattargauNaH // 17 // duHkhanivRttvAtmani zrauta Anandazabdo gauNa ityarthaH / tdutm| sukhaM duHkhaptakhAtyaya iti| na nirAnandamiti zrutimyopAdhikAnandaparA stysngklptvaadishrutivditi| yat tu nirupAdhipriyatvenAtmanaH sukharUpatvAnumAnaM kshcidaah| ttr| duHkhAbhAvarUpatayApi prmoppneH| sukhatvAdivadAtmatvasyApi prempryojktvaac| anyathA parasukhe'pi premApatte riti gauNaprayoge viijmaah| vimuktiprazaMsA mandAnAm // 8 // mandAnajJAn prati duHkhanittirUpAmAtmasvarUpamukti sukhatvena zrutiH stauti prarocanArthamityarthaH // 8 // __ antaHkaraNopapatteH pUrvoktAyA prAJjasyenopapattaye mnovaibhvpuurvpcmpaakroti| For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 sAMkhyadarzanam | na vyApakatvaM manasaH karaNatvAdindriyatvAddA vAsyAdivat cakSurAdivat // 66 // manaso'ntaHkaraNasAmAnyasya na vibhutvaM krnntvaat| vAsyAdivat / vAzabdo vyavasthita vikalpe / indriyatvAdapyantaHkaraNavizeSasya tRtIyasya na vibhutvamityarthaH / dehavyApijJAnAdikaM tu madhyamaparimANenaivopapadyata iti // 68 // kAttrAprayojakatvazaGkAyAmanukUlatarkamAha / sakriyatvAd gatizruteH // 70 // Atmano lokAntaragamanazravaNena tadupAdhibhUtasyAntaHkara sya sakriyatvasiddherna vibhutva' sambhavatItyarthaH // 70 // kAryatvopapattaye manaso niravayavatvamapi nirAkaroti / na nirbhAgatvaM tadyogAhaTavat // 71 // tacchabda: pUrvasUtrasthendriyaM parAmRyati / manaso na niravayavatvam / anakendriyeSvekadA yogAt / kintu ghaTavanmadhyamaparimANaM sAvayavamityarthaH / kAraNAvastha' cAntaHkaraNamakhaM - beti bodhyam // 79 // manaHkAlAdInAM nityatvaM pratiSedhati / prakRtipuruSayoranyat sarvamanityam // 72 // sugamam / kAraNAvasthaM cAntaHkaraNAkAzAdikaM prakRtirevocyate / na tu mana vyAdikaM vyavasAyAdyasAdhAraNadharmA bhAvAt // 72 // nanu / mAyAM tu prakRtiM vidyAmAyinaM tu mahezvaram / yasyAvayavabhUtaistu vyApta' sarvamidaM jagat // For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| . 188 ityAdizrutibhiH pumpakatyorapi sAvayavatvAdanityatvamiti tvaah| na bhAgalAbho bhogino nirbhAgavazruteH // 73 // bhoginaH puruSasya pradhAnasya cAvayavo na yujyate niravayavatva shruteH| niSkalaM niSkRiyaM zAntaM niravadyaM niraJjanam / ityaadinetyrthH| ukta zrutizcAkAzajalayoriva pitAputracetanayoriva ca vibhAgamAtraNAMzAMzibhAvaM bodhayatauti // 73 // duHkhanivRttirmokSa itya ta tadavadhAraNAya tatra mokSe pareSAM matAni nirAkaroti / nAnandAbhivyaktimuktirnirmitvAt // 74 // AtmanyAnandarUpo'bhivyaktirUpazca dharmo nAsti svarUpaM ca nityameveti na saadhnsaadhym| ato nAnandAbhivyaktirmokSa ityarthaH // 74 // na vizeSaguNocchittistahat // 75 // azeSavizeSaguNocchedo'pi na muktistahat nidhrmvaadevetyrthH| nanu tarhi duHkhanivRttireva kathaM mokSa ukto duHkhAbhAvasthApi dharmatvAditi cenn| asmAbhirbhogyatAsambandhenaiva duHkhAbhAvasya puruSArthatAvacanAditi // 75 // na vizeSagatirniSkyisya // 76 // brahmalokagatirapi na mokSaH / Atmano niSkiyatvena gtybhaavaat| liGgazarIrAbhyupagame ca na mokSo ghaTata ityarthaH For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / nAkAroparAgocchittiH . kSaNikatvAdidoSAt // 77 / kSaNikaJAnamevAtmA tasya viSayAkAratA bandhastahAsanAkhyoparAgasya nAzo mokSa iti yannAstikamataM tadapi na kSaNikatvAdidoSeNa mokSasthApuruSArthatvAdityarthaH / 77 // nAstikasyaiva muktyantaraM dUSayati / na sarvocchittirapuruSArthatvAdidoSAt // 78 / jJAnarUpasyAtmanaH sAmagrANaivocchittirapi na mokSaH / yAtmanAzasya loke puruSArthatvAdazanAdibhya ityarthaH / 78 // evaM zUnyamapi // 76 // jJAne jeyAtma kAkhilaprapaJcanAzo'pyevamAtmanAzenApuruSArthatvAba mokSa ityarthaH // 7 // saMyogAzca viyogAntA iti na dezAdilAbho'pi // 80 // prakaSTadezadhanAGganAdikhAmyamapi na mokSo yataH / saMyogAzca viyogAntA maraNAntaM ca jauvanam / iti zrayata ityrthH| tathA ca vinAzitvAt vAmyaM na muktiriti // 80 // na bhAgiyogo bhAgasya // 8 // ... bhAgasyAMzasya jIvasya bhAgini aMzini paramAtmani layo na mokssH| saMyogA hi viyogAntA itya kA hetoH| IkharAnabhyupagamAJca / tathA khalayasyApuruSArthatvAJcatyarthaH // 8 // For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| 201 nANimAdiyogo'pyavazyaMbhAvitvAt taducchitteritarayogavat // 8 // ___ aNimAdyaizvarya sambandho'pi na muktiH| aizvaryAntarasamba. gvavadeva tasyApyucchedaniyamAdityarthaH // 2 // nendrAdipadayogo'pi tahat // 83 // indrAdyaizvarya lAbho'pi na muktiritaraivayaMvat cayiSNu tvAdityarthaH // 83 // indriyANAmAhArikatva yaduktaM tatra paravipratipatti nirAkaroti / ___ na bhUtApratitvamindriyANAmAhaGkArikatvazruteH // 84 // sugamA yojnaa| pUrva caitadyAkhyAtam // 84 // zatyAdikamapi tattvamastotyAyena pareSAM padArthaprati. niyamaM tanmAtrajJAnAnmuktiM ca nirAkaroti / na SaTapadArthaniyamastabodhAnmuktiH // 85 // dravyaguNakarmasAmAnyavizeSasamavAyA eva padArthA iti yadezaSikANAM niyamo yazca tajjJAnAnmokSa ityabhyupagamaH / so'praamaannikH| shktyaadytirekaat| pRthivyAdinavadravyebhyaH prkhtertirkaanycetyrthH| gandhAdimattvenaiva hi pRthivyAdivyavahAro gandhAdizca sAmyAvasthAyAM bhAsti / ata: pRthivautvAdijAtirapi ghaTatvAdivat kArya maavttiriti| taduktam / nAho na rAtrina nabho na bhUmi. saut tamo jyotirabhUba cAnyat / For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / zabdAdibuddhayAApalabhyamekaM prAdhAnikaM brahma pumAMstadAsIt // iti // 5 // Sor3azAdiSvapyevam // 86 // nyAyapAzupatAdimateSu SoDazAdiSvapi na niyamo na vA smmaanjnyaanaanmuktiH| uktarUpeNa padArthAdhikyAdityarthaH / asmamate tu nitya padArtha hymev| nityAnityasAdhAraNAstu padArthAH paJcaviMzatireveti niymH| paJcaviMzatidravyeSveva guNakarmasAmAnyazaktyAdInAmantarbhAva iti // 86 // paJcabhUtAnAM pUrvokta kAryatvopapattvartha vaizeSikAdyabhya pagataM paarthivaadynnunitytvmpaakroti| nANunityatA tat kAryatvazruteH // 87 // pRthivyAdyaNa nAM nityatA nAsti teSAmaNanAmapi kAryatvazruterityarthaH / yadyapyasmAbhiH sA atinaM dRzyate kAlaluptatvA. dinA tthaapyaacaayvaakyaanmnusmrnnaaccaanumeyaa| yathA manuH / akhyo mAtrA vinAzinyo dazArdhAnAM ca yAH smRtAH / tAbhiH sAImidaM sarvaM smbhvtynupuurvshH| iti| dazArdhAnAM pRthivyaadipnycbhuutaanaam| na cAna vAkye'Nuzabdena hANukAdya va grAhyamiti vaacym| soce prmaannaabhaavaaditi| patrANuzabdo bhUtaparamANupara eva / vaizeSikAdyabhimataM ca tasya nityatvamanena sUtreNa nirAkriyate / na tvaNuparimANadravyasAmAnya sya nityatvaM rajoguNasya cAJcalyA. nurodhenaamutvsiddheH| madhyamaparimANatve nityatvasya vibhutva ca kriyAyA anupapatte riti / 87 // nanu niravayavasya paramANoH kathaM kAryatva ghaTate tabAha / For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| 203 na nirbhAgatvaM kAryatvAt // 88 // atisiddha kArya tvAnyathAnupapattyA pRthivyAdhaNUnAM na nirvyvtvmityrthH| ata eva tanmAtrAkhyasUkSmadravyANya va pArthivAdyaNanAmavayavA iti pAtaJjalabhAthe vyAsadevaiH prtipaaditm| pRthivIparamANujala paramANurityAdivyavahArastu pRthivyAdaunAmapakarSakASThAbhiprAyeNaiva / ataH prakRtiparyantamaNuve'pi na kSatiriti / yadyapi tanmAtre Svapi gandhAdyasti tathApi tasyApratyakSatayA na pRthivItvAdiniyAmakatvam / vyaGgayagandhAdereva pRthivautvaadisiddeH| ato na tanmAtrANi pRthivyAdayaH / teSu ca sUkSmabhUtavyavahAro bhUtasAkSAtkAraNatvAdinavetyapi bodhyam // 88 // pratipuruSasAkSAtkAro na sambhavati rUpasya dravyasAkSAtkArahetutvAditi nAstikAkSepaM niraakroti| na rUpanibandhanAt pratyakSaniyamaH // // rUpAdeva nimittAt pratyakSateti niyamo nAsti / dharmAdinApi saakssaatkaarsmbhvaadityrthH| vyaJjakAniyamasyAnanAdau dRSTava nAdoSatvAt / ato vahidravyalaukikapratyakSaM pratye voGgatarUpaM vyaJcakamiti bhAvaH // 8 // nanvevaM kimaNu parimANaM vastvasti na vetyAkAGkAyAM parimANanirNayaM kroti| na parimANacAturvidhyaM hAbhyAM tadyogAt // 10 // __ ghaNu mahaddISaM isvamiti parimANa cAturvidhyaM naasti| daividhyaM tu vartata eva / hAbhyAM tadyogAt / hAbhyAmavANumahatparimANAbhyAM caaturvidhysmbhvaadityrthH| mahatparimANasyAantarabhedAveva hi ikhdaudhauN| anyathA vakrAdirUpaiH pari For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 saaNkhydrshnm| maannaanntyprsnggaaditi| tatrAsmannaye'Nu parimANamAkAzasya kAraNaM guNavizeSaM varjayitvA bhUtendriyANAM mUlakAraNeSu sattvAdiguNeSu mntvym| anyatra yathAyogya madhyamAdiparamamahattvA. taparimANAni tAni ca mahattvasya vAvAntarabhedA iti // 6 // puruSaikatvaM mAmAnyeneti kaNThata evokta prakRterekatva mAmAnya netyarthAdukta tadartha sAmAnya Su nAstikavipratipatti niraakroti| anityatve'pi sthiratAyogAt pratyabhijJAnaM sAmAnyasya // 11 // vyaktaunAmanityatve'pi sa evAyaM ghaTa iti sthiratAyogena yat pratyabhijJAnaM tat sAmAnyasya sAmAnyaviSayakameva tat pratyabhijJAnamityarthaH // 11 // tasmAnna sAmAnyApalAyo yukta ityAha / na tadalApatakSAt // 12 // sugamam // 82 // nanvatayArattirUpeNAbhAvenaiva pratyabhijJopapAdanIyA saiva ca sAmAnyazabdArtho'stu tatvAha / nAnyanittirUpatvaM bhaavprtiiteH||13|| sa evAyamiti bhAvapratyayAnivRttirUpatva na sAmAnyasya - tyarthaH / anyathA hi nAyamavaTa ityeva pratauyeta / kiJcAnyavyAvRttizabdasyAghaTavyAttirityartho vAcyaH / tatrAghaTatya ghaTa. sAmAnyabhinnatvamiti sAmAnyAmya pagama evApatita iti // 3 // manu sAdRzyanibandhanA pratyabhijJA bhaviSyati tvaah| na tattvAntaraM sAdRzyaM pratyakSopalabdhe // 14 // For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| bhUyo'vayavAdisAmAnyAdatirikta na sAdRzyamasti pratyakSata eva sAmAnyarUpatayopalambhAdityarthaH // 4 // nanu svAbhAviko zaktireva sAdRzyamastu na tu tat saamaanvmityaashngkaampaakroti| nijazaktyabhivyaktirvA vaizidhyAt tadupalabdheH vastunaH svAbhAvikazaktivizeSotpAdo'pi na sAdRzyaM zakya - palabdhi taH saadRshyoplbdhevilkssnnlaat| zakti jJAna hi nAnyadharminnAnasApekSaM sAdRzyajJAnaM punaH pratiyogijJAnamapekSate'bhAvajJAnavaditi jJAnayorvelakSaNyamityarthaH / kiJca dharmiNaH zaktisAmAnyaM na sAdRzyaM bAlyAvasthAyAmapi yuvamAzyApatteH / kintu yuvAdikAlIna: zaktivizeSo yuvAdisAdRzyamiti vaktavyaM tathA ca prativyatya nantazakti kalpanApekSayA sarvavyaktisAdhAraNa kasAmAnya kalpanaiva yuktoti // 85 // . nanu tathApi ghaTAdisaMjakatvameva ghaTAdivyatInAM sAdRzyamantu ttraah| na saMjJAsaMtisambandho'pi // 16 // yathoktaH saMjJAsaMjinoH sambandho'pi na sAdRzyaM vaiziSTyAt nadapalabdha revetyarthaH / saMjJAsaMnibhAvamajAnato'pi sAdRzya jJAnAditi // 26 // apic| na sambandhanityatobhayAnityatvAt // 17 // maMjJAmaMjinoranityatvAt satsambandhasyApi na nitytaa| ataH kathaM tenAtItavastusAdRzyaM vartamAnavastuni syAdi yartha: / / 87 // For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| nanu sambabhyanityatve'pi sambandhI nityaH syAt kimata bAdhakaM tvaah| nAtaH sambandhI dharmigrAhakapramANabAdhAt // 8 // kAdAcitkavibhAge satya va sambandhaH sidhyti| anyathA vadyamANarItyA svarUpeNaivopapattau sambandhakalpanAnavakAzAt / sa ca kAdAcitko vibhAgo na sambandhanityatve smbhvti| ataH sambandhagrAhakapramANe naiva bAdhAna nityaH sambandha ityarthaH // 8 // nanvevaM nityayorguNaguNinonityaH samavAyo nopapadyeta tvaah| na samavAyo'sti pramANAbhAvAt // 16 // sugamam // 8 // nanu vaiziSTyapratyakSaM viziSTaba dhanyathAnupapatti pramANaM tvaah| ubhayavApyanyathAsiddena pratyakSamanumAnaM vA ubhayatrApi vaiziSTyapratyakSe tadanumAne ca svarUpeNaivAnyathAsiddhenaM tadubhayaM samavAye pramANamityarthaH / ayaM bhAvaH / yathA samavAyavaizidhyabuddhiH samavAyakharUpeNaiveSyate'navasthAbhayAditi tatra pratyakSAnumAne anyathAsiddhe / evaM guNaguNiprabhRtaunAM vizi bahirapi guNAdisvarUpeNaiveSyatAm / atastatrApi pratyakSAnumAne anyathAsiddhe iti| nanvevaM saMyogo'pi na sidhyati bhUta. lAdau ghaTAdipratyayasyApi svarUpeNaivAnyathAsiddheriti cenna / viyogakAle'pi bhUtalaghaTayoH svarUpatAdavasthyena viziSTabuddhiprasaGgAt / samavAyasthale ca samavetasya kadApi svAzrayavi. For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / yogo nAstIti nAyaM doSaH / kacit tu tAdAmAsambandhenAva samavAyasyAnyathAsiddimAha tatra / zabdamAtrabhedAt / tAdAmaMtra hyatra nAtyantaM vaktavyam / guNaviyoge'pi guNisattvAt / vaiziSTyApratyayAzca / kintu bhedAbhedabuddiniyAmaka: sambandhavizeSa eva zragatyA vaktavyaH / tathAca tasya samavAya iti vA tAdAtmAmiti vA nAmamAtraM bhinnam / sambandhiyAtiriktaH sambandhastu siddha eveti / yadi ca tAdAtmA' svarUpamevocyate tadAsmAbhirapi tadevoktamiti zabdamAtrabheda iti // 100 // prakRteH cobhAt prakRtipuruSasaMyogastasmAt sRSTiriti siddhAntaH / tatrAyaM nAstikAnAmAkSepo nAsti cobhAkhyA kasyApi kriyA sarva vastu kSaNikaM yattrotpadyate tatraiva vinazya tautyato na dezAntarasaMyogoneyA kriyA sidhyatIti tatrAha / 207 nAnumeyatvameva kriyAyA nediSThasya tattadatorevAparokSapratIteH // 101 // na dezAntarasaMyogAdinA kriyAyA anumeyatvameva / yato nediSThasya nikaTasthasya draSTuH kriyAkriyAvatoH pratyakSeNApi pratItirasti vRkSacalatItyAdirityarthaH // 101 // dvitIyAdhyAye zaraurasya pAJcabhautikatvAdirUpairmatabhedAevoktA na tu vizeSo'vaSTataH / anAparapacaM pratiSedhati / na pAJcabhautikaM zarIraM bahUnAmupAdAnAyogAt // 102 // bahUnAM bhinnajAtIyAnAM copAdAnatvaM ghaTapaTAdisthale na dRSTamiti sajAtIyamevopAdAnam / itaraJca bhUtacatuSTaya For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 sAMkhya drshnm| mupaSTambhakamityAzayena paanycbhautikvyvhaarH| ekopAdAnakatve'pi pRthivyevopAdAnaM sarvazarIrasyati vakSyati // 102 // sthUlameva zarIramiti kecit tanirAkaroti / na sthUlamiti niyama AtivAhikasyApi vidyamAnatvAt // 103 // inTriyAzrayatva zarIratvam / yanmUtya vayavAH sUkSmAstasya mAnyAzrayanti SaTa / tasmAccharIramityAhustasya mUrti manISiNaH // iti mnuvaakyaat| etAdRzaM ca zarIraM stha laM pratyakSamaveti na niyamaH / kutaH / AtivAhikasyApratyakSatayA snUkSma sya bhautikasya zarIrAntarasthApi sattvAdityarthaH / lokAllokAntaraM linggdehmtivaahytaulyaativaahikm| bhUtAzrayatAM vinA citrAdivadgamanAbhAvasya prAgevokta tvAt / idaM ca sUtraM tasyaiva spaSTIkaraNamAnArtham / liGgasya ca zarIratvaM bhogAzrayatayA puruSaprativimbAzyatayA veti bodhym| yAtivAhikazarIra ca prmaannm| aGgaThamAvaH puruSo'ntarAtmA sadA janAnAM hRdaye sani vissttH| ___ aGguSThamAtra puruSaM nizkarSa balAdyamaH / iti shrutismRtii| na hi liGgazarIrasya sakalazarIravyApina: svato'GguSThamAtratva smbhvti| ata AdhArasyAGguSThamAtramarthAt sidhyti| yathA dIpasya sarvagTahavyApitve'pi kalikAkAratva tailavAdisUkSmAMzasya dazopari sampiNDi tasya pArthivabhAgatya kalikAkAratayA tathaiva liGdehasya dehayApi For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnycmo'dhyaayH| 208 tve'pyaGgaSTha parimANatvaM sUkSma bhUtasyAGguSThaparimANave nAnumeyamiti // 1.3 // golakebhyo'tiriktAnaundriyANi prAguktAni tadupapAdanAyendriyANAmaprAptaprakAzakatva niraakroti| nAprAptaprakAzakatva mindriyANAmaprApteH sarvaprAptervA // 104 // khAsambaddhArthAnaundriyANi na prkaashynti| aprAptaH / pradIpAdaunAmaprAptaprakAzakatvAdarzanAt / aprAptaprakAzakatva vyavahitAdisarvavastuprakAzakatvaprasaGgAcetyarthaH / ato dUrasthasUryAdisambandhAthaM gola kAtiriktamindriyamiti bhAvaH / karaNAnAM cArtha prakAzakatvaM purusse'rthsmrpnnhaaraiv| khato jddtvaat| darpaNasya mukhprkaashktvvt| athavArthaprativimboda: grahaNamevArthaprakAzakatvamiti // 14 // __nanvevaM cakSuSastaijasatvameva yuktaM tejasa eva kiraNarUpeNAzu dUrApamarpaNadarzanAditi zaGkAM nirAkaroti / na tejo'pasarpaNAt taijasaM cakSuttitastatsiddheH // 105 // tejaso'pasapaNaM dRSTamiti kRtvA taijasaM cakSurna vAcyam / kutH| ataijasatve'pi prANavadeva vRttibhedenApasarpaNopapatterityarthaH / yathA hi prANaH zarIraM santyajyaiva nAsAgrAhiH kiyadRraM prANanAkhyarattyApasarati / evamevAtaijasadravyamapi caturdehamasantyajyApi vRttyAkhyapariNAmavizeSeNa bhaTitya va dUrastha sUryAdikaM pratyapasarediti // 105 // nan vambhataratto kiM pramANaM tabAha / For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / prAptArthaprakAzaliGgAdvRttisidiH // 106 // sugamam // 106 // dehamaparityajyApi gamanopapattaye vRtta : svarUpaM darzayati / bhAgaguNAbhyAM tattvAntaraM dRttiH sambandhArtha sarpatauti // 107 // sambandhAthaM sarpa tauti hetozcakSurAderbhAgo visphaliGgavadhibhaktAMzo rUpAdivaTguNazca na haattH| kintu tadekadezabhUtA bhAgaguNAbhyAM bhinnA vRttiH| vibhAge hi sati taddArA cakSuSaH sUyAdisambandho na ghaTate guNatvaM ca sarpaNAkhyakriyAnupapatterityarthaH / etena bahittirapi pradIpazikhAbadrvyarUpa eva pariNAmaH svacchatavArthAkAratodgrAhI nirmalavastravaditi siddham // 107 // nanva vaM vRttInAM dravyatve kathamicchAdirUpabuddhiguNeSu rattivyavahArasta naah| na dravya niyamastadyogAt // 108 // vRtti vya meveti niyamo nAsti / kutaH / tadyogAt / tana vRttau yogArthasattvAt / vRttivartana jIvana iti hi yaugiko'yaM zabdaH / jIvanaM ca svasthitihetuApAraH / jIvabalaprANadhAraNayorityanuzAsanAt / vaizyattiH zUdravattirityAdivyavahArAca / tatra yathA dravyarUpayA vRttyA buddhirjIvati tathecchAdibhirati te'pi vRttayaH sarvanirodhenaiva cittamaraNAdityarthaH // 108 // indriyANAM bhautikatvasyApi zravaNAt kadAcillokavizeSabhedena zrutivyavasthA zayata tanAha / For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / na dezabhede'pyanyopAdAnatA smadAdivanniyamaH // 106 // na brahmalokAdidezabhedato'pondriyANAmahaGkArAtiriktopAdAnakatvaM kintvasmadAdInAM bhuuloksthaanaamiv sarveSAmevA. haGkArikatvaniyamaH / dezabhedenakasyaiva liGgazarIrasya sacAramAjazravaNAdityarthaH // 10 // nanvevaM bhautikatvazrutiH kayamupapadyatAM tabAha / nimittavyapadezAt tahApadezaH // 110 // nimitte'pi prAdhAnyavivakSayopAdAnavavyapadezo bhvti| ya'ndhanAdaniriti / ato bhUtopAdAnatvavyapadeza ityarthaH / teja AdibhUtopaSTambhe naiva hi tadanugatAhaGkArAccakSurAdIndriyANi smbhvnti| yathA pArthivopaSTa zena tadanugatAt tejmo'gnirbhvtiiti| annamayaM hi saumya mana ityAdizrutistaduktayuktizcAtra pramANam // 110 // sthalazarIragataM vizeSaM prasaGgAdavadhArayati / USmajANDajajarAyujojhijjasAjhalpikasAMsivika ceti na niyamaH // 111 // teSAM khalveSAM bhUtAnAM lauNkheva vIjAni bhavanti / aNDaja jIvajamudbhijjamitizrutAvaNDa jAdirUpaM zarIratraividhyaM prAyikAbhiprAyeNoktaM na tu niyamaH / yata UpajAdi SaDvidhameva zarIraM bhavatItyarthaH / tatromajA dndshuukaadyH| aNDajAH pkssisaadyH| jagayujA mnussyaadyH| udbhijjAH vRkssaadyH| saGkalpajAH snkaadyH| sAMsiddhikA mantratapa Adi. siddhijAH / yathA raktavIjazarIrotpannazarIrAdaya iti // 111 // For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMkhyadarzanam / zarIrasyaikamAtrabhUtopAdAnakatvaM pUrvoktamaneneva prasaGgena viziSyAha / sarveSu pRthivyupAdAnamasAdhAraNyAt tApadeza: pUrvavat // 112 // sarveSu zarIreSu pRthivyevopAdAnam / asAdhAraNyAt / vyAdhikyAdibhirutkarSAt / atrApi zaraure paJcacaturAdibhautikatvavyapadezaH pUrvavat / indriyANAM bhautikatvavadupaSTambhakatvamAtreNetyarthaH // 112 // nanu prANasya zarIre prAdhAnyAt prANa eva dehArambhako'stu 212 tatrAha / na dehArambhakasya prANatvamindriyazaktitastatsiddheH // 113 // prANo na dehArambhakaH / indriyaM vinA prANAnavasthAnenAnvayavyatirekAbhyAmindriyANAM zaktivizeSAdeva prANasiddheH prANIspatterityarthaH / zrayaM bhAvaH / karaNavRttirUpaprANaH karaNaviyoge na tiSThati / ato mRtadehe karaNAbhAvena prANAbhAvAnna prANA dehArambhaka iti // 113 // nanvevaM prANasya dehAkAraNatvaM prANaM vinApi deha utpadyeta tavAca / bhokturadhiSThAnAhnogAyatana nirmANamanyathA pUrti - bhAvaprasaGgAt // 114 // bhoktuH prANino'dhiSThAnAdyApArAdeva bhogAyatanasya zarIrasya nirmANaM bhavati / anyathA prANavyApArAbhAve zakrazoNitayoH pUtibhAvaprasaGgAt / mRtadehavadityarthaH / tathA ca rasa For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / 213 cArAdivyApAravizeSeH prANo dehasya nimittakAraNaM dhAra katvAditi bhAvaH // 114 // nanu prANasyai vAdhiSThAnatvaM sambhavati vyApAravattvAt / na prANinaH kUTasthatvAt / nirvyApArasyAdhiSThAne prayojanAbhAvAceti tatrAha / bhRtyaddArA svAmyadhiSThitinaikAntAt // 115 // dehanirmANe vyApArarUpamadhiSThAnaM khAminacetanasyaikAntAt sAkSAnnAsti kintu prANarUpabhbhRtyadvArA / yathA rAjJaH puranirmANa ityarthaH / tathA ca prANasyAdhiSThAtRtva' sAkSAt puruSasyAdhiSThAtRtva' prANasaMyogamAtreNeti siddham / kulAlAdInAM ghaTAdinirmANeSvapyevam / vizeSastvayaM tatra cetanasya budhATezvApyupayogo'sti buddhipUrvakasRSTitvAditi / yadyapi prANAdhi chAnAdeva dehanirmANaM tathApi prANadvArA prANisaMyogo'pyapecyate puruSArthameva prANena dehanirmANAdityAzayena bhokturadhiSThAnAdityuktam // 115 // vimuktamokSArthaM pradhAnasyetyuktaH prAk tatra kathamAtmA nityamukto bandhamukto bandhadarzanAditi pareSAmAkSepe nityamuktimupapAdayitumAha / samAdhimuSuptimokSeSu brahmarUpatA // 116 // sva svarUpa samAdhirasaMmprajJAtAvasthA / suSuptizcAtra samagra suSuptiH / mokSazca videhakaivalyam / AtvavasthAsu puruSANAM brahmarUpatA buddhiSTattivilayatastadaupAdhika paricchedavigamena pUrNatayAvasthAnam / yathA ghaTadhvaMse ghaTAkAzasya pUrNatatyarthaH / tadetaduktam / tanivRttAvupazAntoparAgaH svastha iti / tathA ca brahmatvameva puruSANAM svabhAvo naimittikatvAbhAvAt sphaTikasya For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 saaNkhydrshnm| zolAmiva / buddhittisambandhakAle tu paricchinnacidrUpatvenAbhivyaktyA pricchedaabhimaanH| tathA vRttiprativimbavazAha :khAdimAlinyamiva ca bhavatIti tat sarvamopAdhikameva / upAdhyAkhyanimittAnvayavyatirekAnuvidhAnAt sphaTikalauhityavaditi bhaavH| tathA ca yogasUtram / ittisaaruupymitrtreti| asmacchAstre ca brahma zabda aupAdhikaparicchedamAlinyAdirahitaparipUrNacetanasAmAnyavAcI na tu brahmAmImAMsAyAmivaizvaryopalakSitapuruSamAtravAcauti vivktvym| pratraite zlokAH shissyvyutpttyrthmucynte| cidAkAze'nabhivyakta nAnAkArairitastataH / dhoraTantau saha vyaktyA cidaTantI pradarzayet // vastutastu sadA pUrNa mekarUpaM ca cinamaH / vRttizUnyapradezeSu dRzyAbhAvAnna pazyati // cakSuSo rUpavat puso dRzyA vRttihi netarat / samAdhyAdau ca sA nAstItyataH pUrNaH pumAMstadA // 116 // tarhi kaH suSuptisamAdhibhyAM mokSasya vishesssttraah| hayoH savaujamanyatra tatiH // 117 // hayoH samAdhisuSu tyoH savauja bandhavaujasahitaM brahmatvamanyatra mokSe vaujasyAbhAva iti vizeSa ityarthaH / nanu cet samA. dhyAdI bandhavojamasti tahi tenaiva paricchedAt kathaM brahmatvamiti cetr| bandhavaujasya karmAdestadAnaumupAdhAvevAvasthAnAt / na tu cetaneSu puruSe ca teSAmaprativimbanAditi / jAgradAdhava thAyAM tu burittiprativimbavazAdaupAdhiko bandha ityasakadAveditam // nanu pAtaJjale tadbhASye cAsamprajJAtayogo ni:ja uktH| atra kathaM savIja ucyata iti cenna / For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / 215 asamprajJAte krameNa vIjakSayo bhavatItyAzayenaiva tatra nirvIjatvavacanAt / anyathA sarvAsAmevAsamprajJAtavyaktInAM nirUjatve vyutthAnAnupapattariti // 117 // nanu samAdhisuSaptI dRSTe sto mokSe tu kiM pramANamiti nAstikAkSepaM prihrti| iyoriva trayasyApi dRSTatvAnna tu hau // 118 // samAdhisuSuptidRSTAntena mokSasyApi dRSTatvAdanumitatvAnna tu hau suSuptisamAdhI ev| kintu mokSo'pyastItyarthaH / anumAnaM cettham / suSasyAdo yo brahmabhAvastattyAgazcittAgatAdrAgAdidASavazAdeva bhavati / sa ceddoSo jAnena nAzitastAha suSaptyAdisazasya vAvasthA sthirA bhavati saiva mokSa iti // 118 // nanu vAsanAkhyavaujasattve'pi vairAgyAdinA vAsanA kINyAdAkArA hattiH samAdhau mA bhavatu suSupta tu vAsanAprAbalyAdarthajJAnaM bhaviSyatve veti na suSuptau brahmarUpatA yuktati tvaah| vAsanayAnarthakhyApanaM doSayoge'pi na nimittasya pradhAnabAdhakatvam // 116 // yathA vairAgya tathA nidrAdoSayoge'pi sati vAsanayA ma svArthakhyApanaM svaviSayasmAraNaM bhavati / yato na nimittasya guNIbhUtasya saMskArasya balavattaranidAdoSabAdhakatva smbhvtiityrthH| balavattara eva hi doSo vAsanAM durbalA svakAryakuNThAM karotIti bhAvaH // 18 // __ saMskAralezato jIvanma tasya zarIradhAraNamiti toyAdhyAye protaam| tatrAyamAkSepaH / jIvanma tasya zavadekasmibapyarthe'smadAdaunAmiva bhogo dRzyate so'nupapatraH prathamaM bhoga For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 saaNkhydrshnm| mutpAdya va pUrvasaMskAranAzAt saMskArAntarasya ca jJAnapratibadhena karmavadanudayAditi tnaah| ekaH saMskAraH kriyAnivartako na tu pratikriyaM saMskArabhedA bhuklpnaaprsktH|| 120 // yena saMskAreNa devAdizarIrabhoga prArabdhaH sa eka eka saMskArastaccharorasAdhyasya prArabdhabhogasya smaapkH| sa ca karmavadeva bhogasamAptinAzyo na tu pratikriyaM pratibhogavyaktisaMskAranAnAtva bahuvyakti kalpanAgauravapramAdityarthaH / kulAlacakranamaNastha le'pyevaM vegAkhyaH saMskAra eka eva bhramaNasamA. tipaya ntasthAyo bodhyaH // 12 // udbhijjaM zarIramastItyu ktaM tatra bAhyabuddhAbhAvAccharIratva nAstIti naastikaakssepmpaakroti| __na vA buDviniyamo TakSagulmalatISadhivanaspativaNavIrudhAdInAmapi bhoka bhogAyatanatvaM pUrvavat // 121 // na vAcyajJAnaM yajAsti tadeva zarIramiti niyamaH kintu vRkSAdInAmantaHsaMjJAnAmapi moktabhogAyatanatvaM zarIratva mantavyam / yataH pUrvavat pUrvokto yo bhoktradhiSThAnaM vinA manuthAdizarIrasya pUtibhAvastahadeva vRkSAdizaraureSvapi shussktaadikmityrthH| tathA ca shrutiH| asya yadekAM zAkhAM jIvo jahAtyatha sA zuSthatItyAdiriti / na vAhyabuddhiniyama ityazasya pRthaka sUtratve'pi sUtrayamako katyetthameva vyAkhyeyam / sUtrabhedastu daiyaM bhayAditi bodhyam // 121 // smRtezca // 122 // For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo'dhyAyaH / zarIrajeH karmadoSairyAti sthAvaratAM naraH / vAcikaiH pakSimRgatAM mAnasairantyajAtitAm // ityAdismRterapi vRcAdiSu bhoktRbhogAyatanatvamityarthaH vAha / // 122 // nanu vRkSAdiSvapyevaM cetanatvena dharmAdharmotpattiprasaGgasta 217 na dehamAtrataH karmAdhikAritvaM vaiziSTayazruteH // 123 // na dehamAtreNa dharmAdharmotpattiyogyatva' jIvasya / kutaH / vaiziSTya zruteH / brAhmaNAdidehaviziSTatvenaivAdhikArazravaNAdityarthaH // 123 // dehabhedenaiva karmAdhikAraM darzayan dehavaM vidhyamAha / tridhA trayANAM vyavasthA karmadehopabhogade hobhayadehAH // 124 // trayANAmuttamAdhamamadhyamAnAM sarvaprANinAM triprakAro deha vibhAgaH / karmadehabhoga dehobhayadehA itItyarthaH / tatra karmadehaH paramarSINAM bhogadeha indrAdInAmubhayadehazca rAjarSINAmiti / atra prAdhAnyena vidhA vibhAgaH / anyathA sarvasyaiSa bhAMgadehatvApatteH H // 124 // caturthamapi zarIramAha / na kiJcidapyanuzayinaH // 125 // vidyAdanuzayaM dveSyaM pazcAttApAnutApayoH / itivAkyAdanuzayo vairAgyam / viraktAnAM zarIrametatrayavilakSaNamityarthaH / yathA dattAtreyajaDabharatAdInAmiti // 125 // 18 For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 saaNkhydrshnm| uktasyevarAbhAvasya sthApanAya parAmya pagataM jnyaanecchaaktyaadinitytvprtissedhti| na buDyAdinityatvamAzrayavizeSe'pi vahnivat // 126 // bahiravAdhyavasAyAkhyA vRttiH| tathA ca jJAnecchAkatyAdaunAmAzrayavizeSe parairovaropAdhitayAbhyupagate'pi nityatva nAsti / asmadAdibuddhidRSTAntena sarveSAmeva buddhiicchaadiinaamnitytvaanumaanaat| yathA laukikavahnidRSTAntenAvaraNa tejaso'pyanityatvAnumAnamityarthaH // 126 // pAstAM tAvajjJAnecchAdenityatvaM tadAzraya IzvaropAdhirevAsiddha IkharasyAsiddherityata Aha / AzrayAsiddhezca // 127 // sugamam // 127 // navavaM brahmANDAdisarjanasama) sarvajJatvAdikaM kathaM janyaM sambhAvyatApi loke tapAdibhirevamaizvaryAdarzanAditi ttraah| yogasiDna yo'pyauSadhAdisiddhivannApalapanauyAH // 128 // auSadhAdisiddhidRSTAntena yogajA aNimAdisihayaH sUdhyAdyapayoginyaH sidhyantItyarthaH // 128 // puruSasiddhipratikUlatayA bhUtacaitanyavAdinaM prtyaacsstte|| na bhUtacaitanya pratyekAdRSTeH sAMhatye'pi ca sAMhatye'pi ca // 126 // For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 219 saMhatabhAvAvasthAyAmapi paJcabhUteSu caitanyaM nAsti vibhAgakAle pratye kaM caitanyAdRSTarityarthaH / tIyAdhyAye cedaM svasihAntavidhayoktam / atra ca paramatanirAkaraNAyeti na paunarutya dossaayeti| vIpAdhyAyasamAptau // 128 // khasiddhAntaviruddhArthabhASiNo ye kuvAdinaH / paJcame tAn nirAkatya svasiddhAnto dRDhI kataH // iti vijJAnabhikSunirmita kApilasAMkhyapravacanasya bhASye parapakSanirjayAdhyAyaH paJcamaH / SaSTho'dhyAyaH / adhyAyacatuSka Na samastazAstrArthaM pratijJAya paJcamAdhyAye parapakSanirAkaraNena prasAdhyedAnIM tameva sArabhUtazAstrArtha SaSThAdhyAyena sngklybrupsNhrti| uktArthAnAM hi punastantrAkhye vistare kRte ziSyANAmasandigdhAviparyasto dRr3hataro bodha utpadyata ityataH stha NAnikhanananyAyAdanukta yuktyAdyupanyAsAcca nAtra ponarutya dossaay| astyAtmA nAstitvasAdhanAbhAvAt // 1 // jAnAmautyevaM pratIyamAnatayA puruSaH sAmAnyataH siddha evAsti baadhkprmaannaabhaavaat| atastvavivekamAtraM kartavyamityarthaH // 1 // tatra viveke pramANahayamAha sUtrAbhyAm / dehAdivyatiritto'sau vaicilyAt // 2 // asAvAtmA draSTA dehAdiprakatyanta bhyo'tyanta bhinno vaici. vAt / pariNAmitvApariNAmitvAdivaidhAdityarthaH / praka. For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 sAMkhyadarzanam / tyAdayastAvat pratyakSAnumAnAgamaiH pariNAmitayaiva siddhAH puruvasyApariNAmitva tu sadA jJAtaviSayatvAdanumIyate / tathAhi yathA cakSuSo rUpameva viSayo na sannikarSasAmye'pi rasAdiravaM puruSasya buddhivRttireva viSayo na tu sannikarSa sAmye'pyanyadasviti phalabalAt klRptam / buddhilattyArUDhatayaiva tvanyaGgogyaM bhavati puruSasya na svataH / sarvadA sarvabhAnApatteH / tAzca buddhivRttayo nAjJAtAstiSThanti jJAnecchA sukhAdInAmajJAtasattAkhIkAre teSvapi ghaTAdAviva saMkhyAdiprasaGgAdahaM haM jAnAmi na vA sukho na vetyAdirUpeNa / vyatasteSAM sadA jJAtatvAt tadudraSTA cetano'pariNAmItyAyAtam / cetanasya pariNAmitva kadAcidAndhyapariNAmena satyA yapi buddhivatteradarzanena saMzayAdyApatteriti / evaM pArArthyApArArthyAdikamapi pUrvokta vaidhajAtaM bodhyam // 2 // SaSThIvyapadezAdapi // 3 // mamedaM zarIraM mameyaM buddhirityAderviduSAM SaSThovyapadezAdapi dehAdibhya AtmA bhinnaH / atyantAbhede SaSThayanupapatterityarthaH / tadukta viSNupurANe / tvaM kimetacchiraH kintu zirastava tathodaram / kimu pAdAdikaM tvaM vai tavaitaddhi mahIpate ! // samastAvayavebhyastva N pRthagbhUya vyavasthitaH / ko'hamityatra nipuNo bhUtvA cintaya pArthiva ! // iti / na ca sthUlo'hamityAdirapi vidvApadezo'stIti vAcyam / zrutyA bAdhitatayA mamAmA bhadrasena itivadgoyalajaiva tadupapatteriti // 3 // For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| .221 nanu puruSasya caitanya rAhoH ziraH zilAputrasya zarIra. mityAdivyapadezavadayamapi bhavatu tabAha / na zilAputravaDvarmigrAhakamAnabAdhAt // 4 // zilAputrasya zarIramityAdivadayaM SaSThIvyapadezo na bhavati zilAputrAdi sthale dharmigrAhakapramANena bAdhAdikalpamAtram / mama zarIramiti vyapadeze tu pramANabAdho nAsti dehAtmatAyA eva bAdhAdityarthaH / yastu zAstretra mamakArapratiSedhaH na vAgyasyAnitya tayA vAcArambhaNamAvale nAsa yatApara eveti bhAvaH / puruSasya caitanya mityatrApyasti dharmiyAha kmaanbaadhH| anavasthAbhayena lAghavAJca dehAdiyatiriktatayAtmasiddhau caitanyasvarUpatAvagAhanAditi // 4 // dehAdivyatiriktatayA puruSamavadhArtha tnmuktimdhaaryti| atyantaduHkhaniTatyA kRtakalyatA // 5 // sugamam // 5 // nanu duHkhanivRttyA sukha syApi nivartanAt tulyAyavyayatva na na sA puruSArtha iti tvaah| yathA duHkhAt klezaH puruSasya na tathA sukhAdabhilASaH // 6 // viSayavidhayA hetutAyAM paJcamyau la zazcAtra dessH| yathA TuHkhe dveSo balavattaro naivaM sukhe'bhilASo balavattaro'pi tu tadapekSayA durbala ityarthaH / tathA ca sukhAbhilASaM bAdhitvApi du.kha So duHkhanivRttAvevecchAM janayatIti na tulyaayvyytvmiti| taduktam / abhyartha rAmabhayena sAdhudhyisthya miSTe'pyavalambate'rthe / . For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 222 www.kobatirth.org sAMkhyadarzanam / iti / yA tu narakAdiduHkhadarzane'pi kSudrasukhapravRttiH sA rAgAdidoSavazAdeveti // 6 // sukhApecayA duHkhasya bahulatvAdapi duHkhanivRttireva purudhArtha ityAha / Acharya Shri Kailassagarsuri Gyanmandir kutrApi ko'pi mukhati // 7 // anantatRNavRkSapazupakSimanuSyAdimadhye svalpo manuSyadevAdireva sukhI bhavatItyarthaH / iti hetau // 7 // tadapi kAdAcitka kkAcitkasukhaM madhuviSasampRktAnna vahicArakANAM heyamevetyAha / tadapi duHkhazabalamiti duHkhapakSe niHcipante vivecakAH // 8 // tadapi pUrvasUtroktaM sukhamapi duHkhamizritamityato duHkhakoTo sukhaduHkhavivecakA niHkSipanta ityarthaH / taduktaM yogasUtreNa / pariNAmatApasaMskAraduHkhairguNa vRttivirodhAcca sarvameva duHkhaM vivekinaH / dhyAt // 6 // iti / viSNupurANe'pi / yadyat prItikara paMsAM vastu maitreya ! jAyate / tadeva duHkhavRkSasya vIjatvamupagacchati // iti // 8 // kevalA duHkhanivRttirna puruSArthaH kintu sukhoparakteti ma mapAkaroti / mukhalAbhAbhAvAdapuruSArthatvamiti cenna hai vi - For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 223 sukhalAbhAbhAvAmokSAkhyaduHkhAbhAvasthApuruSArthatvamiti cenn| puruSArthasya vidhyaat| hiprkaartvaat| mukhtvduHkhaabhaavtvaabhyaamityrthH| sukhI syAM duHkhI na syAmiti hi pRthageva lokAnAM prArthanA dRzyata iti // 8 // shkte| nirguNatvamAtmano'saGgatvAdizruteH // 10 // nanvAtmano nirguNAtva sukhaduHkhamohAkhilaguNazUnyatvaM nityameva siddham / asaGgatvazruteH / vikArahetusaMyogAbhAvavavaNAt / taM vinA ca gunnaakhyvikaaraasmbhvaat| ato na duHkhanittirapi puruSArtho ghaTata ityrthH| nanu saMyogaM vinA svayameva vikAro bhavaviti cenna / dAhAya nAnalo vaGgenApa: ladAya cAmbhasaH / tadravyameva tadravyavikArAya na vai yataH // kiJca svayaM vikAritve mokSo naivopapadyate / svayaM mohavikAreNa punarbandhaprasaGgataH / iti / tathA cokta kaumeN| yadyAtmA malino'svaccho vikArI syAt svabhAvata: / na hi tasya bhavenma tirjanmAntarazatairapi / iti // 10 // smaadhtte| paradharmatve'pi tatmiviravivekAta // 11 // sukhaduHkhAdiguNAnAM cittadharmatve'pi tatrAtmani siDiH prtivimbruupennaavsthitiH| avivekaanimittaat| prkRtipurusssNyoghaartyrthH| etacca prathamAdhyAye pratipAditam / nimittatvamavivekasya na dRSTahAniriti batIyAdhyAyasUtra For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 sAMkhyadarzanam / ceti / tathA ca sphaTike lauhityamiva puruSe prativimvarUpeNa duHkhasattvAt sannivRttireva puruSArthaH / prativimbaddArakaduHkhasambandhasyaiva bhogatayA prativimba rUpeNaiva duHkhasya heyatvAditi // 11 // vyavivekamUlaH puruSe guNabandho'vivekastu kimmUlaka ityAkAGgAyAmAha / anAdiraviveko'nyathA doSadayaprasaktaH // 12 // agTahItAsaMga mubhayaviSayaka jJAnamavivekaH / sa ca pravAharUpeNAnAdizcittadhamaH pralaye vAsanArUpeNa tiSThati / anyathA tasya sAditve doSaiyapramaGgAt / sAditvaM hi svata evotpAde muktasyApi bandhApattiH / karmAdijanyatvaM ca karmAdikaM pratyapi kAraNatva nAvivekAntarAnveSaNe'navasyetyarthaH / ayaM cAviveko vRttirUpaH prativimbAtmanA puruSadharma iva bhavatItyataH puruSasya bandhaprayojaka iti prAgevokta vacyate ca // 12 // nanu cedanAdistarhi nityaH syAditi tatrAha / na nityaH syAdAtmavadanyathAnucchittiH // 13 // zrabhavannityo'khaNDAnAdirna bhavati kintu pravAharUpeNAnAdiH / anyathAnAdibhAvasyoccha dAnupapatterityarthaH // 13 // bandhakAraNamuktA mokSakAraNamAha / pratiniyatakAraNanAzyatvamasya dhvAntavat // 14 // asya bandhakAraNasyAvivekasya zuktirajatAdisthale pratiniyataM yatrAzakAraNaM vivekastanAzyatva' tamovat / andhakAro hi pratiniyatenAlokenaiva nAzyate nAnyasAdhanenetyarthaH / taduktaM viSNupurANe / For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 225 andhantama ivAjJAnaM dIpavaccandriyodbhavam / yathA sUrya stathA jAnaM yahiprarSe vivekajam / iti // 14 // vivekenaivAviveko nAzyata iti pratiniyamasya graahkmpyaah| atrApi pratiniyamo'nvayavyatirekAta // 15 // dhvAntAlokyoriva prakRte'pi pratiniyamaH zuktirajatAdi. vanvayavyatirekAbhyAmeva grAhya ityarthaH / athavaivaM vyAkhyeyam / nanu vivekasyApi kiM pratiniyataM kAraNaM tbaah| avApi viveke'pi kAraNa niyamo'nvayavyatirekAbhyAmeva siddhaH / zrava. NamanananididhyAmanarUpameva kAraNaM na tu karmAdIni / karmAdikaM tu bahiraGga mevetyarthaH // 15 // bandhasya svAbhAvikatvAdikaM na sambhavatIti prathamapAdokta smArayati / prakArAntarAsambhavAdaviveka eva bandhaH // 16 // bandho'tra duHkhayogAkhyabandhakAraNam / zeSaM sugamam // 16 // nanu mukto rapi kAryatayA vinAzApattyA punarbandhaH syAditi tnaah| na muktasya punarbandhayogo'pyanATattitha teH // 17 // bhAvakAryasyaiva vinAzitayA mokSasya nAzo nAsti na sa punarAvarta ta iti shruterityrthH| apizabdaH pUrvamutrotArthasamuccaye // 17 // apuruSArthatvamanyathA // 18 // anyathA muktasyApi punarbandhe pralayavadeva mokSasyApuruSAthatva paramapuruSArthatvAbhAvo vA syAdityathaiH // 18 // For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 226 sAMkhyadarzanam / apuruSArthatvaM hetumAha / avizeSApattirubhayoH // 16 // bhAvibandhatvasAmyeno bhayormuktabaddhayorvizeSo na syAt / tata Acharya Shri Kailassagarsuri Gyanmandir svApuruSArthatvamityarthaH // 18 // nanvevaM baddhamuktayorvizeSAbhya pagame nityamuktatva' kathamucyate tatrAha / l muktirantarAyadhvasterna paraH // 20 // vakSyamANAntarAyasya dhvaMsAdatiriktaH pradArtho na muktirityarthaH / yathAhi svabhAvazuklasya sphaTikasya japopAdhinimittaM raktatvaM zoklAvarakarUpaM vighnamAtra na tu javopadhAnena zaukkA nazyati javApAye cotpadyate / tathaiva svabhAvanirdu : khasyAtmano bupAdhikaM duHkhaprativimbaM tadAvarakarUpaM vighnamAtraM na tu bahupadhAnena duHkhaM jAyate tadapAye ca nazyatIti / atI nityamukta AtmA bandhamokSau tu vyAvahArikAvityavirodha iti // 20 // nanva evaM bandhamoccayormithyAtva mokSasya puruSArthatApratipAdakazrutyAdivirodha ityAha / tatrApyavirodhaH // 21 // tatvApyantarAyadhvaMsasya mocatve'pi puruSArthatvAvirodha ityarthaH / duHkhayogaviyogAveva hi puruSe kalpitau na tu duHkhabhogo'pi / bhogazca prativimvarUpeNa duHkhasambandha ityata prativimbarUpeNa duHkhanivRttiryathArthaiva puruSArthaH / sa evAntarAyadhvaMsaH / tAdRzaca mokSo yathArtha eveti bhAvaH // 21 // 3 nanvantarAyadhvaMsamAtra cenma ktistarhi zravaNamAtreNaiva tasi hniH syAt / ajJAnapratibaddha kaNTha cAmokara siddivaditi tatrAha / For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / adhikArivaividhyAnna niyamaH // 22 // uttamamadhyamAdhamAstrividhA jJAnAdhikAriNaH / tena zravayamAtrAnantarameva mAnasasAkSAtkAraH sarveSAmiti na niyama ityarthaH / ato mandAdhikAradoSAdvirocanAdInAM zravaNamAvAzcittavilAyanacamaM mAnasajJAnaM notpannam / na tu zravaNasya jJAnajananAsAmarthyAditi // 22 // na kevalaM zravaNamAtraM jJAne dRSTakAraNamanyadapItyAha / dAyarthamuttareSAm // 23 // zravaNAduttareSAM svAtyantikatvarUpa dAyarthaM niyama ityanuSajyate // 23 // uttarAkhya va sAdhanAnyAha / 227 manananididhyAsanAdInAmantarAyadhva sa sthiramukhamAsanamiti na niyamaH // 24 // bAsane padmAsanAdiniyamo nAsti / yataH sthiraM sukhaM ca yat tadevAsanamityarthaH // 24 // mukhya sAdhanamAha / zeSaH // 26 // dhyAnaM nirviSayaM manaH // 25 // vRttizUnyaM yadantaHkaraNaM bhavati tadeva dhyAnaM yogazcittavRttinirodharUpa ityarthaH / etatsAdhanatvena dhyAnasya vakSyamANatvAditi // 25 // nanu yogAyogayoH puruSasyaikarUpyAt kiM yogenetyAzaGkya samAdhatte / ubhayathApyavizeSaJca nnaivamuparAganirodhAddi uparAganirodhAdRttimativimvApagamAdyogAvasthAyAmayo For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 saaNkhydrshnm| gAvasthAto vizeSaH puruSasyeti siddhAntadalArthaH / zeSaM vyAkhyAtaprAyam // 26 // nanu niHsane kathamuparAgasta traah| niHsaGge'pyaparAgo'vivekAt // 27 // niHsaGge yadyapi pAramArthika uparAgo nAsti tathApyu parAga iva bhavatIti kRtvA prativimba evoparAga iti vyavajiyate uparAgavivekibhirityarthaH // 27 // etadeva vivRNoti / javAsphaTikayoriva noparAgaH kintvabhimAnaH // 28 // yathA javAsphaTikayo!parAga: kintu javAprativimbavazAduparAgAbhimAnamAtra raktaH sphaTika iti tathaiva buddhipuruSayo!parAga: / kintu buddhiprativimbavazAduparAgAbhimAno'vive. kvshaadityrthH| ata uparAgatulya tayA vRttiprativimba eva puruSoparAga iti sUtrahayaparyavasito'rthaH / sa eva ca duHkhAmakavRtteruparAgo duHkhaniyAkhyamokSasyAntarAya stasya ca dhvaMsazcittalayAt so'pi ca cittattinirodhAkhya nAsamprajJAtayogene tyato yogAdevAntarAyadhvaMso bhavatIti yogazAstrasyApi siddhAntaH // 28 // dhyAnaM nirviSayaM mana iti yoga uktastasya sAdhanAnyAcA kSANa eva yathotoparAgasya nirodhopAyamAha / dhyAnadhAraNAbhyAsavairAgyAdibhistannirodha: samAdhihArA dhyAnaM yogasya kAraNaM dhyAnasya ca kAraNaM For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 228 dhAraNA tasyAzca kAraNamabhyAsazcittastha ryasAdhanAnuSThAnamabhyAsasyApi kAraNaM viSayavairAgyaM tasyApi doSadarzanayamaniyamAdikamiti pAtaJjaloktaprakriyayA tabirodha uparAganirodho bhavati cittarattinirodhAkhyayogahAretyarthaH // 28 // cittaniSThadhyAnAdinA puruSasyoparAganirodhe pUrvAcAryasiddhaM hAraM darzayati / layavikSepayovyAhattyetyAcAAH // 30 // dhyAnAdinA cittasya nidrAratte: pramANAdivRttezca nivRttyA puruSasyApi vRttya parAganirodho bhavati / vimbanirodhe prativimba syApi nirodhAditi pUrvAcAryyA AhuriH / yathA pataJjaliryogazcittavRttinirodhastadA draSTuH svarU'vasthAnaM vRttisArUpyamitaratreti suutrtryennaitdevaah| tathA / nityaH sarvatrago hyAtmA buddhisavidhimattayA / yathA yathA bhavebuddhirAtmA tadiheSyate // ityaadismtyo'pyetdaahuriti| tadevamasamprajJAtayogAdeva mokSAntarAyadhvaMsa iti pravaTTakArthaH / / 30 // dhyAnAdI guhAdisthAnaniyamo nAstaulyAha / na sthAnaniyamazcittaprasAdAt // 31 // cittaprasAdAdeva dhyAnAdikam / atastatra na guhAdisthAH . niyama ityarthaH / zAstre tvautsargikAbhiprAyeNaivAraNyagirigu / disthAnaM yogsyoddissttmiti| ata eva brhmsuutrmpi| ra kAgratA tatrAvizeSAditi // 31 // samApto mokSavicAra idAnIM puruSApariNAmiyAya - kAraNaM vicaaryti| prakRterAdyopAdAnatAnyeSAM kAryatvazruteH / 61 30 For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23. saaNkhydrshnm| mahadAdonoM kAryatva zravaNAt teSAM mUlakArapatayA prakatiH bidhyatItyarthaH // 32 // puruSa evopAdAnaM bhavatu tabAha / nityatve'pi nAtmano yogatvAbhAvAt // 33 // guNavatvaM saGgitva copAdAnayogyatA tayorabhAvAt puruSasya nityatve'pi nopAdAlatvamityarthaH // 13 // nanu bahvIH prajAH puraSAt samprasUtA ityAdizruteH puruSasya pAra patvAvagamAdhivartAdivAdA AzrayaNIyA ityAzajhyAha / zrutivirodhAnna kutarkApasadasyAtmalAbhaH // 34 // puruSalAraNatAyAM ye ye pakSAH sambhAvitAste sarve zrutiviruddhA ityatastadabhyupagantRNAM kutAkikAdyadhamAnAmAtmasvarUpajJAnaM na bhvtiityrthH| etenAtmani sukhaduHkhAdiguNoyAdAnatvavAdino'pi kutArkikA eva teSAmapyAtmayadhArthajJAnaM naastiityvgntvym| AtmakAraNatAzrutayazca zakti zaktimadabhedenopAsanArthA eva / yajAmakAmityAdizrutibhiH prdhaankaarnntaasiddheH| yadi cAkAzasyAvAdhiSThAnakAra Na tAvadAmana: kAraNatvamucyate tadA tanna nirAkurmaH pariNAmasyaiva pratibaidhAditi // 34 // sthAvarajaGgamAdiSu pRthivyAdaunAmeva kAraNatvadarzanAt kathaM prakate: sarvopAdAnatva tatrAha / pArampayapi pradhAnAnuttiraNuvat // 35 // sthAvarAdiSu paramparayA kAraNatve'pi teSu prdhaansyaanumaanaadupaadaantvmksstm| yathAGgurAdidvArakatve'pi sthAvarAdiSu pArthivAdyaNanAmanugamAdupAdAnatvamityarthaH // 35 // bananyAyena prarutApakatve pramANamAha / For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / sarvatra kAryya darzanAdibhutvam // 36 // avyavasthA sarvatra vikAradarzanAt pradhAnasya vibhutvam / yathANorghaTAdivyApitvamityarthaH / etacca prAgeva vyAkhyAtam 131 // 36 // nanu paricchinatve'pi yattra kAryyamutpadyate tatra gacchatIti vaktavyaM tatrAha / gatiyoge'pyAdyakAraNatAhAniraNuvat // 37 // gatisvakAre'pi paricchinnatayA mUlakAraNatvAbhAvaH pArthivAdya dRSTAnta netyarthaH / Syathavettha vyAkhyeyam / nanu viguNAtmakapradhAnasyAnyo'nyasaMyogArthaM zrutismRtiSu kriyA cobhAkhyA zrUyate kriyAvattvAzca tattvAdidRSTAntena mUlakAraNatvAbhAva ityAzaGkya pariharati / gatiyoge'pyAdyakAraNatA hAniraNavat / gatiH kriyA tatsattve'pi mUlakAraNatAyA ahAniryathA vaizeSikamate pArthivAdyaNanAmityarthaH // 37 // nanu pRthivyAdInAM navAnAmeva dravyANAM darzanAt kathaM pRthivItvAdizUnya pradhAnAkhyaM dravyaM ghaTeta / na ca pradhAnaM dravyameva mAstviti vAcyam / saMyogavibhAgapariNAmAdibhirdravyatvasiddheriti tatrAha / For Private And Personal Use Only * prasiGghAdhikyaM pradhAnasya na niyamaH // 38 // prasiddha navadravyAdhikyameva pradhAnasyAto naveva dravyANauti na niyama ityarthaH / aSTAnAmeva kAryatvazravaNaM cAtra tarka iti bhAvaH // 38 // kiM sattvAdayo guNA evaM prakRtirathavA guNatrayarUpadravyavayAdhArabhUtA prakRtiriti saMyaye'vadhArayati / Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 sAMkhyadarzanam | sattvAdaunAmataddharmatvaM tadrUpatvAt // 38 // sattvAdiguNAnAM prakRtidharmatva nAsti prakRtisvarUpatvAdityarthaH / yadyapi zrutismRtiSUbhayameva zrUyate tathApi tarkataH svarUpatvamevAvadhAryyate na tu dharmatvam / tathAhi sattvAditrayaM kiM prakRteH kAyryarUpo dharmo'thavAkAzasya vAyukta saMyogamAveNa nitya eva dharmaH syAt / Adya ekasyA eva prakRtedravyAntarasaGga vinA vicitra guNatrayotpattyasambhavaH / dRSTaviruddhakalpanAnaucitya ca / antye nityebhya eva sattvAdibhyo'nyo'nyamana vicitrasakalakAryyopapattI tadatiriktaprakRtikalpanAvaiyamiti sattvAdaunAM prakRtikAryyatvAdivacanAni cAMzataH prakAzAdikAryopahitayAbhivyaktyAdikameva bodhayanti / yathA pRthivIto hopotpattiriti // 38 // pradhAnapravRtta: prayojanamavadhArayati niSprayojanapravRtyabhyupagame mokSAnupapatteriti / anupabhoge'pi pumarthaM sRSTiH pradhAnasyoSTra kuGkumavahanavat // 40 // aaterdhyAyasthe pradhAnasRSTiH parArthetyAdisUtre vyAkhyA tamidam // 40 // vicitrasRSTI nimittakAraNamAha / karmavaicitryAt sRSTivaicitryam // 41 // karma dharmAdharmau / sugamamanyat // 41 // nanu bhavatu pradhAnAt sRSTiH pralayastu kasmAt / na hyeka smAt kAraNAviruddhakAryyaddayaM ghaTate tatrAha / sAmyavaiSamyAbhyAM kAyya iyam // 42 // For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 233 sattvAdiguNavayaM pradhAnaM teSAM ca vaiSamya nya nAtirikta bhAvena saMhananaM tadabhAvaH mAmya tAbhyAM hetubhyAmakasmAdeva sRSTipralayarUpaM viruddakAryadayaM bhavatItyarthaH / sthitistu sRSTimadhye praviSTe tyAzayena tatkAraNatva pradhAnasya na pRthagvicAritam // 42 // nanu pradhAnasya sRSTiskhAbhAvyAjajJAnottaramapi saMsAraH syAt tnaah| vimuktabodhAnna sRSTiH pradhAnasya lokavat // 43 // vimuktatayA puruSasAkSAtkArAitoH pradhAnasya tatpuruSArtha punaH sRSTirna bhavati / kRtaarthtvaat| lokvt| yathA lokA amAtyAdayo rAjJo'yaM sampAdya kRtArthA santo na puna: rAjArtha pravartanta tathaiva prdhaanmityrthH| vimuktamokSArthaM hi pradhAnaprattiriya tam / sa ca jJAnAniSpanna iti bhAvaH // 43 // nanu pradhAnasya sRthya paramo naasti| ajJAnAM sNsaardrshnaat| tathA ca pradhAnasRSTyAmuktasyApi punabandha sthAt tvaah| nAnyopasarpaNe'pi muktopabhogo nimittAbhAvAt // 44 // kAryakAraNasaGghAtAdisRSTyAnyAn prati pradhAnasyopasarpago'pi na muktasyopabhogo bhavati / nimittAbhAvAt / upabhoge nimittAnAM svopaadhisNyogvishessttkaarnnaavivekaadaunaambhaavaadityrthH| idameva hi mukta prati pradhAnasRSTya - paramo yat tadbhogahetoH khopAdhipariNAmavizeSasya janmAkhyasthAnutyAdanamiti // 44 // For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 saaNkhydrshnm| nanviyaM vyavasthA tadA ghaTeta yadi puruSabahutva syAt tadeva vAtmAdvaita zrutibAdhitamityAzajhyAha / puruSabahutva vyavasthAtaH // 45 // ye hidurantAste bhavantyathetare duHkhamevApiyantItyAdizrutyu kta: bandhamokSavyavasthAta eva puruSabahutva sidhyatItyarthaH // 45 // nana pAdhibhedAindhamokSavyavasthA syAt tabAha / upAdhizcet tatmiDvau puna tam // 46 // upAdhizcet khIkriyate tA pAdhisabaiprava punaradvaitabhaGga ityathaH vastutastUpAdhibhede'pi vyavasthA na sambhavatIti prathamAdhyAya evaM prapaJcitam // 46 // nanapAdhayo'pyAvidyakA iti na tairatabhaGga ityAlAyA hAbhyAmapi pramANavirodhaH // 40 // puruSo'vidyeti dAbhyAmapyaGgIkRtAbhyAsaha tapramANa sya zrutevirodhastadavastha evetyarthaH // 47 // aparamapi duussnnhymaah| hAbhyAmapyavirodhAnna pUrvamuttaraM ca sAdhakAbhAvAt // 48 // hAbhyAmapyaGgovatAbhyAM hetubhyAM pUrva pUrvapakSo bhavatAM na ghttt| asmAbhirapi prakRtiH puruSazceti yorevAGgIkArAt / vikArasyAnityatayA vAnArambhA mArAyA asmAbhirapoSTa. tvaat| nanu puruSanAnAtvasvIkArAt prakRtanityatvasvIkArA For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / uttaraM cetyA vAstyevAsmadvirodha ityAzaGkya dUSaNAntaramAha / dinA / atavAdinAmuttaraM siddhAntazca na ghaTate / cyAtmasAdhakapramANasyAbhAvAt / tadaGgIkAre ca tenaivAI tahAniriti jitaM nairAtmAvAdibhirityarthaH // 48 // nanu svaprakAzata vyAtmA setsyati tatrAha / prakAzatastatsiGghau karmakarttRvirodhaH // 46 // caitanyarUpaprakAzatazcaitanyasidha karmakartRvirodha ityarthaH / prakAzyaprakAzasambandha hi prakAzanamAlokAdiSu dRSTaM svasya sAkSAt svasmin sambandhazca viruddha iti / zramanmate tu buddhivRttyAkhyapramANAGgIkArAt tadvArA prativimvarUpasya svasya trimbarUpaM svasmin sambandho ghaTate / yathA sUrkhe jaladdArA prativimba rUpakha sambandha iti bhAvaH / zrAtmanaH svaprakAzatva zrutistvanandyopAdhikaprakAzAdiparA bodhyA // 48 // 235 nanu nAnti karmakarttRvirodhaH svaniSTha prakAzadharmadvArA svasya svasambandhasambhavAt / yathA vaizeSikANAM svaniSThajJAnadvArA svastha svayaM viSaya iti tatrAha / jar3avyAvRtto jar3a prakAzayati cidrUpaH // 50 // cetane prakAzarUpadharmaH sUryyAdiSviva nAsti kintu citsvarUpa eva padArthoM jar3a prakAzayati / yato jar3avyAvRttimAtreNa cidityucyate na tu jar3avilakSaNadharmavattayetyarthaH / zrata eva nirdharmatayA sa eSa neti netItyeva zrutyopadizyate na tu vidhimukhatayeti / tathA ca smRtirapi / idaM taditi nirdeSTuM guruNApi na zakyate / iti / jar3avyAvRttAviti pAThe'pi hetau saptamyAyamevArthaH / yasmiMzva sUtre jar3ameva prakAzayAMta cidrUpo natvAtmAnamiti For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 236 sAMkhyadarzanam / nArthaH / tathA sati hi tasyAjJayatvena sAdhakAbhAvarUpaM bAdhakaM pareSUpanyAsAnarham / svasyApi tulyanyAyatvAditi // 50 // nanvevaM pramANAdyanurodhena itasiddhAvaI tazruteH kA gati statrAha / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na zrutivirodho rAgiNAM vairAgyAya tatmive : // 51 // zrutivirodhastu nAsti rAgiNAM puruSAtirikte vairAgyAyaiva zrutibhiradvaitasAdhanAt / puruSajJAna iva hai tAbhAvajJAnaM svatantraphalAntarAzravaNAt / tacca vairAgya sadaI tenaivApapadyata sattvaM ca kUTasthatvamityarthaH / ata eva zrutirapi sadatameva chAndogye pratipAditavatIti bhAvaH // 51 // kevamuktayukta bAI tavAdino heyA apitu jagadasatvatAgrAhakapramANAbhAvenApItyAha / jagatsatyatvamaduSTa kAraNajanyatvAbAdhakAbhA vAt // 52 // nidrAdidoSaduSTAntaHkaraNAdijanyatvena svApnaviSayazaGkhapautimAdaunAma satyatva' loke dRSTa' tacca mahadAdiprapace nAsti / tatkAraNasya prakRterhiraNyagarbhabuDezvAduSTatvAt / yathApUrvamakalpayadityAdizravaNAt / nanu neha nAnAsti kiJcanetyAdi tyA bAdhitatva nAvidyAdinAmA kazcanAnAdirdoSaH kalpanauyastatrAha / bAdhakAbhAvAditi / ayaM bhAvaH / neha nAnAsti kiJcanetyAdizrutayo yAH paraiH prapaJcabAdhakatayAbhipreyante tAH prakaraNAnusAreNa vibhAgAdipratiSedhikA eva na tu prapaJcAtyantatucchatAparAH / svasyApi bAdhApacyA svArthAsAdhakatvaprasa For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / jaat| na hi svapnakAlaunazabdasya bAdhe tajajJApito'pyarthaH punarna sandihyata iti| tasmAdAtmAvighAtakatayA zrutayo na prapaJcasyAtyantabAdhaparA iti / tatra neha nAnAsti kiJcanetyA. dizrutabrahmavibhaktaM kimapi nAstItyarthaH / sarva samApnoSi tato'si sarva ityAdismatyekavAkyatvAt / vAcArambhaNaM vikAro nAmadheyaM mRttiketya va satyamityAdizrutestu nityatArUpapAramArthikasattAviraho'rthaH anyathA mRttikAdRSTAntAsiddheH na hi loke mRttikAvikArANAmatyantatucchatvaM siddha yena dRSTAntatA syaaditi| na nirodho na cotpattirna baDo na ca sAdhakaH / na mumuttuna vai mukta ityaSA paramArthatA / ityAdizrutastvAtmAtirikta sya kUTasthanityatArUpAtiparamA. thasattAviraho'rthaH / kiJcAtmano nirodhAdyabhAvo'rthaH / anyathaisAdRzajJAnasya mokSaphalakatva pratipAdanavirodhAt / na hi mokSo mithyeti pratipAdya mokSasya phala tvamapramattaH pratipAdaya - tauti| yAzcAtmaikya zrutayastAstu prathamAdhyAya eva vyAkhyAtAH / brahmamImAMsAbhASye caitA anyAzca zrutayo'smAbhirvyAkhyAtA iti dik // 52 // na kevalaM vartamAnadazAyAmeva prapaJcaH sannapitu sdaivetyaah| prakArAntarAsambhavAt sadutpattiH // 53 // pUrvokta yuktibhirasadutpAdAsambhavAt sUkSmarUpeNa sadevotpadyate'bhivyaktaM bhavatItyarthaH // 53 // kartRtvabhoktRtvayovaiyadhikaraNye'pi vyavasthAmupapAdayati suutraabhyaam| ahaGkAraH kartA na purussH|| 54 // For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saaNkhydrshnm| ___ abhimAnavRttikamantaHkaraNamahaGkAraH sa eva kRtimAn / abhimAnottarameva prAyazaH pravRttidarzanAt / na tu puruSo'pariNAmitvAdityarthaH / pUrvaM ca dharmAdikaM buddheriti yaduktaM sadekasyaivAntaHkaraNasya vRttimAtrabhedAzayena // 54 // cidavasAnA bhuktistatkarmArjitatvAt // 55 // ahaGkArasya kartatve'pi bhogazcitya va paryavasantro bhavati / pahaGkArasya saMhatatvena praarthtvaat| nanvevamanyaniSThakarmaNAnyasya bhoge puruSavizeSaniyamo na syAt ttraah| ttkrmaarjittvaaditi| ahaGkAreNAsaJjitaM tasyAcitau yat karma tajjanyatvADogasyetyarthaH / tathA ca yo'haGkAro yaM puruSamAdAyAcetane'haM mameti vRttiM karoti tasyAhaGkArasya karma tasyAtmana ucyate / tenaiva ca karmaNA tattrAtmani bhogo'yaMta iti nAtiprasaGga ityAzayaH // 55 // brahmalokAntagatibhirnAsti niSkatiriti pUrvoto kAraNaM darzayati / candrAdiloke'pyAvRttirnimittasajhAvAt // 56 // nimittamavivekakarmAdikam / sugamamanyat // 56 // nanu tattalokavAsijanopadezAdanAvRttiH syAt tatrAha / lokasya nopadezAt sidiH pUrvavat // 57 // yaghA pUrvasya manuSyalokasyopadezamAtrAtra siddhirjJAnaniSyattirevaM tattalokasthalokasyopaTezamAtrAt tadgatAnAM jJAnamiSyattinaM niyamena bhavatItyarthaH // 57 // nanvevaM brahmalokAdanArattiriti zruteH kA gatistatrAha / paramparyeNa tatsiddau vimuktizrutiH // 5 // brahmalokAdigatAnAM zravaNamananAdiparamparayA prAyazo For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| jAnasiau satyAM vimuktizravaNam / na tu sAkSAdagatimAneNetyarthaH / prAyikatvAdanyalokAhizeSa iti // 58 // paripUrNatve'pyAtmano gatizrutimupapAdayati / gatizrutezca vyApakatve'pyupAdhiyogAbhogade. zakAlalAbho vyomavat // 56 // vyApakatve'pyAtmano gatizravaNAnurodhena bhogadezasya kAlavazAlAbhaH sidhyati / vyomavadupAdhiyogenetyarthaH / yathA hyAkAzasya pUrNatve'pi dezavizeSagatighaMTAdyupAdhiyogAhAvadyite tathaiveti / tathA ca zrutiH / ghaTasaMvRtamAkAzaM nIyamAne ghaTe yathA / ghaTo nauyeta nAkAzaM tahajjIvo nabhopamaH // iti // 58 // bhoktaradhiSThAnAgogAyatananirmANamiti yaduktaM tat prapaJcayati sUvAbhyAm / anadhiSThitasya pUtibhAvaprasaGgAnna tasiddhiH bhojanadhiSThitasya zukrAdeH pUtibhAvaprasaGgAna pUrvoktabhogAyatana siddhirityarthaH // 60 // nanvaviSThAnaM vivAdRSTahArA bhoktabhyo bhogAyatananirmANaM bhavatu tvaah| ___ adRSTahArA cedasambadasya tadasambhavAjjalAdivadakare // 61 // zukrAdau sAkSAdasambaisyAdRSTasya zarIrAdinirmANe bhota. dvAratvAsambhavAdvojAsambadvAnAM jalAdaunAmaGgurotpattau karSa For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 saaNkhydrshnm| kaadidvaartvvdityrthH| ataH svAyasaMyogasambandhenaivAdRSTasambandhaH zukrAdiSu vakta vyH| tathA ca siddhamadRSTavadAtmasaMyogarUpeNAdhiSThAnasya bhogopakaraNanirmANahetutvamiti bhAvaH // 61 // vaizeSikAdinayenAdRSTasya sambandhaghaTakatayAtmanA'dhiSThAratvaM sthApitaM svasiddhAnte tvadRSTAdaunAmAtmadharmatvAbhAvAta tahArA bhota hetutvameva na sambhavatItyAha / nirguNatvAt tadasambhavAdahakAradharmA yete bhoktaniMgaNavenAdRSTAsambhavAca nAdRSTa hArakatvam / hi yasmAdete'dRSTAdayo'haGkArasyAntaHkaraNamAmAnyasyaiva dharmA ityarthaH / tathA cAsmanmate hAranairapekSyeNa saMyogamAtreNa sAkSAdeva bhoktaradhiSThAnaM midhyatIti bhAvaH // 62 // nanu cet puruSo vyApakastahi bAlAgrazatabhAgasya zatadhA kalpitasya ca / bhAgo jIvaH sa vijJeyaH sa cAnantyAya kalpate // iti zrutipratipAditaM jIvaparicchinnatva manupapannam tathezvarapratiSedhAt puruSANAM caikarUpyAjjIvAtmaparamAtmavibhAgo'pi zAstrIyo'nupapanna iti| tAmimAmAzAM parihartamAha viziSTasya jIvatvamanvayavyatirekAt // 6 // jIvabalaprANadhAraNayoriti vyutpattyA jIvatvaM prANitvaM tacAhaGkAraviziSTa puruSasya dharmo na tu kevalapuruSasya / kutaH / anvyvytirekaat| ahaGkAravatAmeva saamrthyaatishypraanndhaarnnyodrshnaat| tacchnyAnAM ca cittavRttinirodhasyaiva drshnaat| prakRttiheturAgotpAdakasyAhaGkArasyAbhAvAdityarthaH / For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ssssttho'dhyaayH| 241 tathA cAntaHkaraNopAdhikaM jIvasya paricchinnatvaM paramAtmAkhyAt kevalapuruSAdbhinnatvaM ceti bhAvaH / anena sUtreNa viziTasya motRtva vA tvamahampratyayagocaratva vA noktam / sAkSAtkArarUpasya bhogasyAhaGkAradharmavAbhAvAt / tvamahandharmipuraskAreNa vivekAnupapattezca / kintu / yadA tvabhedavijJAnaM jiivaatmprmaatmnoH| bhavet tadA munizreSThA: pAzacchedo bhavithati // AtmAnaM dvividhaM prAhuH parAparavibhedataH / parastu nirguNa: prokta ahaGkArayuto'para : // ityAdivAkyazatoto jIvAtmaparamAtmavibhAga eva pradazitaH / tatra jIvatAyAmahaGkAra upalakSaNameveti // 63 // idAnoM mahadahaGkArayoH kAryabhedaM prtipipaadyissuraadaavhngkaarkaarymaah| ahaGkArakarbadhaunA kArya sidirnezvarAdhaunA pramANAbhAvAt // 64 // ahaGkArarUpo yaH kartA tadadhaunaiva kAryamitiH sRssttisNhaarnisspttirbhvti| taadRshblsyaahngkaarkaayytvaat| anahajataSu tatsAmarthyAdarzanAt / na tu vaishessikaayuktaanhttprmeshvraadhiinaa| anahaGgatamraSTatve nitya zkharai ca pramANAbhAvAdityarthaH / ahaM bahu syAM prajAyeryeti bahaGkArapUrvikaiva sRSTiH zrUyate tatrAhaMzabdasyAnukaraNamAtratva pramANAbhAva iti| anena sUtraNAhatAropAdhikaM brahmarudrayoH mRSTisaMhArakartatva zrutismRtisiddhamapi pratipAditam // 64 // nanu bhavatvahaGkAro'nyeSAM kartAhakArasya tu kaH kata tvaah| For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 saaNkhydrshnm| adRSThoda tivat samAnatvam // 65 // yathA sargAdiSu prakratikSobhakakarmAbhivyaktiH kAlavizeSa. mAtrAdbhavati taduddodhakakarmAntarasya kalpane'navasthApramaGgAt tathaivAhaGkAraH kAlamAtranimittAdeva jAyate na tu tasyApi karvantaramastIti samAnatvamAvayorityarthaH // 65 // mahato'nyat // 66 // ahaGkArakAryAt mRdhyAderyadanyat pAlanAdikaM tanmahatta. svaadbhvti| vizuddhasattvatayAbhimAnarAgAdyabhAvena parAnugrahamAtra prayojanakavAdityarthaH / anena ca sUtreNa mahattattvIpAdhikaM viSNoH pAlakatvamupapAditam / mahattattvopAdhikatvAt tu viSNumahAn paramezvaro brahmeti ca gauyate taduktam / yadAhurvAsudevAya cittaM tanmahadAtmakam / / iti| atra zAstre kAraNabrahma tu puruSasAmAnya nirgunnmevessyte| IkharAnabhyupagamAt / tatra ca kAraNazabdaH svazaktiprakRtyu pAdhiko vA nimittakAraNatAparo vA puruSArthasya prakRtipravartakatvAditi mantavyam // 66 // avivekanimittakaH prakatipuruSayo gyabhoktabhAva iti prAgutam / tatrAviveka eva kinimittaka ityAkAGkSAyAmavi. vekadhArAkalpane'navasthApattirityAzaGgAyAH prAmANikatva na parihAraH sarvavAdisAdhAraNa ityAha / karmanimittaH prakRteH khakhAmibhAvo'pyanA. diauMjAguravat // 67 // yeSAM sAyakadezinAM prakRteH puruSasya ca svakhAmibhAvo bhogyabhoktabhAvaH karmanimittakastanmate'pi sa pravAharUpeNAnA For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / 243 direv| vIjAGgaravat praamaanniktvaadityrthH| Akasmikatva muktasyApi punarbhogApatte riti // 67 // avivekanimittakatvamate'pya tadanAditva samAnamityAha / avivekanimitto vA paJcazikhaH // 8 // avivekanimitto vA svakhAmibhAva iti paJcazikha Aha / tanmate'pyanAdirityarthaH / etadeva svamataM praaguttvaat| avivekazca pralaye'pi karmavadevAsti vaasnaaruupenneti| vivekaprAgabhAvo'viveka iti mate tu vIjAGgaravadanAditva na ghaTate / akhaNDa prAgabhAvasyaivAkhilabhogahetutvAditi // 68 // liGgazarIranimittaka iti sanandanAcArya: sanandanAcAryastu liGgazarIranimittaka: prakRtipuruSayobhoMgyabhoktRbhAva khA liGgazarIrahAraiva bhogaaditi| tanmate. 'pyanAdiH sa ityarthaH / yadyapi pralaye liGgazarIraM nAsti tathApi tatkAraNamavivekavArmAdikaM pUrvasargIyaliGgazarorajanyamasti taduhArA vIjAGguratulyatva khakhAmibhAvaliGgazarIrayorityAzayaH // 6 // shaastrvaakyaarthmupsNhrti| yahA tahA taTucchittiH puruSArthastaducchittiH puruSArtha: // 7 // karmanimitto vAvivekAdinimitto vA bhavatu prakRtipu. ruSayo gyabhoktRbhAvaH sarvathApyanAditayA durucchedyasya tasyo. For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 saaNkhydrshnm| chedaH paramapuruSArtha ityarthaH / tadetadAdo pratijJAtaM vivi paTuHkhAtyantanivattiratyantapuruSArtha iti / nanvatra sukhaduHkhasAdhAramAbhoganivRttiH puruSArtha ucyate tatra duHkhamAtranivRttiriti kathaM tatrokta syAnopasaMhAra iti cenna / zabdabhede'bhyarthAbheTAta / sukha hi tAvadda khapakSe nikSiptamiti sukhabhogo'pi du:khabhoga eva duHkhabhogo'pi prativimbarUpeNa puruSe duHkhasambandha eva svato nityanirdu:khatve na ca prathamasUtre'pi prativimbarUpeNaiva duHkhanivRttirvikSiptetyeka evArtha upkrmopsNhaarsuutryoriti| bahulAMzasya hirAtti: zAstra samAsvarthA // 70 // zAstra mukhyArthavistArastantrAkhye'nukta pUraNaiH / SaSThAdhyAye kRtaH pazcAhAkyArthacopasaMhRtaH // tadidaM sAMkhya zAstra kapilamUrti bhagavAn viSNurakhilalokahitAya prakAzita gan yat tatra vedAntibruvaH kazcidAha / mAMkhyapraNetA kapilo na viSNuH / kintvagnyavatAraH kapilAntaram / agniH ma kapilo nAma sAMkhyazAstrapravartakaH / iti smRta riti / tallokavyAmohanamAtram / etanme janma loke'smin mumukSUNAM durAzavAt / prasakhyAnAya tattvAnAM sammatAyAtmadarzanam // ityAdismRtiSu viSakhavatArasya devahUtiputrasyaiva sAMkhyopaTeSTatvAvagamAt / kpilhyklpnaagaurvaac| tatra cAgniprAbdo'gnyAkhyaza tyAvezAdeva pryuktH| yathA kAlo'smi lokakSaya kat pravRddhaH / . iti zrIkRSNavAkyakAlaza tyAvezAdeya kAlazabdaH / For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho'dhyAyaH / 243. anyathA vizvarUpapradarzaka kRSNasyApi viSakhavatAra kRSNA dA patteriti dik / sAMkhya kulyAH samApUrya vedAntamathitAmRtaiH / kapilarSijJAnayajJa RSInApAyayat purA // tadvacaH zraddhayA tasmin gurau ca sthirabhAvataH / tatprasAdanlavenedaM tacchAstraM vivRtaM mayA // iti zrIvijJAnabhituviracite kApilasAMkhyapravacanasya bhASye tantrAdhyAyaH SaSThaH // iti sAMkhyapravacanabhASyaM samAptam // For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only