________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
मन एकरूपत्वे तु प्रतिपादिते तदुपपत्त्यर्थं शिष्यः स्वयमेव तावहिवेचयति यावनिर्विशेषे शब्दगोचर खरूपे पर्यवस्यतौति। ततश्च निःशेषाभिमाननिवृत्त्या कृतकृत्यो भवति । यदि पुनरह तवाक्यान्यखण्डतामात्र पराणि स्युस्तहि तेभ्यो नाभिमाननिवृत्तिः सम्भवति । याकाशे विविधशब्दवदखण्डेऽप्यात्मनि सुखदुःखतदभावादीनामवच्छेदकभेदैरुपपत्तेः । एकस्यैव वाक्य स्याखण्डत्वावैधर्योभयपरत्वे च वाक्यभेदोऽखण्डतापरकल्पनायां फलाभावश्च । अवैध ज्ञानादेव सर्वाभिमाननिवृत्त: । अतोऽईतवाक्यानि नाखण्डतापराणि। न्यायानुग्रहेण बलवतीभिर्भेदग्राहकश्रुतिस्मतिभिर्विरोधाच्च । किन्त्ववैध लक्षणाभेदपराण्य व। साम्यबोधकश्रुतिस्मतिभिरकवाक्यत्वात् । सामान्यात् विति ब्रह्मसूत्राच्चति । तत्र साम्य श्रुतयः। यथोदकं शुढे शुद्धमासिक्त तागेव भवति । एवं मुनर्विजानत आत्मा भवति गौतम निरञ्जनः परमं साम्यसुपतीत्याद्याः स्मृतयश्च ।
ज्योतिरात्मनि नान्यत्र सर्वभूतेषु तत् समम् । स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा ॥ यावानात्मनि बोधात्मा तावानात्मा परात्मनि । य एवं सततं वेद जनस्थोऽपि न मुह्यति ॥ इत्याद्याः। उक्तश्रुतौ मोक्षदशायामपि भेदघटितसाम्यवचनात् स्वरूपभेदोऽप्यात्मनामस्तौति सिद्धम्। अवैधाभेदपरत्वं चास्मन्मते विष्णुरहं शिवोऽहमित्यादिवाक्यानां मन्तव्यम्। न तु तत्त्वमस्यहं ब्रह्मास्त्रौव्यादिवाक्यानामपि । तत्र सांख्यमते प्रलयकालीनस्य पूर्णात्मन एव तदादिपदार्थतया नित्यशुद्धमुक्तस्त्वमसीत्यादियथाश्रुतस्य तादृशवाक्यार्थत्वात् । यदि तु सर्गाद्युत्पन्नपुरुषो नारायणाख्य एव तत्
For Private And Personal Use Only