SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचमोऽध्यायः । १८ ननु तथाप्यतीन्द्रिय देवताफलादिषु कथं शक्तिग्रहो वैदि कपदानां स्वात् तत्राह । योग्यायोग्येषु प्रतौतिजनकत्वात् तत्सिद्धिः # ४४॥ प्रत्यचाप्रत्यचेषु पदार्थेषु सामान्यधर्मपुरस्कारेण तत्सिद्धि: शक्तिग्रहो भवति साधारण्येन पदानां प्रतीतिजनक त्वस्यानुभवसिद्धत्वात् । विशेषस्त्वतीन्द्रियोऽपूर्व एव वाक्यार्थो न च तस्य ग्रहणं प्रागपेक्ष्येत इत्यर्थः ॥ ४४ ॥ स्पष्टम् ॥ ४८ ॥ शब्दप्रामाण्यप्रसङ्गेनैव शब्दगतं विशेषमवधारयति । न नित्यत्वं वेदानां कार्य्यत्वश्रुतेः ॥ ४५ ॥ स तपोऽतप्यत तस्मात् तपस्तेपानात त्रयो वेदा अजायन्तेत्यादिश्रुतेर्वेदानां न नित्यत्वमित्यर्थः । वेदनित्यतावाक्यानि च सजातीयानुपूर्वीप्रवाहानुच्छेदपराणि ॥ ४५ ॥ किं पौरुषेया वेदा नेत्याह । न पौरुषेयत्वं तत्कर्त्तुः पुरुषस्याभावात् ॥४६॥ ईश्वरप्रतिषेधादिति शेषः । सुगमम् ॥ ४६ ॥ अपरः कर्त्ता भवत्वित्याकाङ्गायामाह । न मुक्तामुक्तयोर योग्यत्वात् ॥ ४७ ॥ जीवन्मुक्तधुरौणो विष्णुर्विशुद्धसत्त्वतया निरतिशय सर्व जोऽपि वीतरागत्वात् सहस्रशाखवेदनिर्माणायोग्यः । श्रमुक्तस्त्वसर्वज्ञत्वादेवायोग्य इत्यर्थः ॥ ४७ ॥ नन्वेवमपौरुषेयत्वानित्यत्वमेवागतं तवाह । नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् ॥४८॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy