________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
सांख्यदर्शनम्। अत्र शङ्कते। न त्रिभिरपौरुषेयत्वाइदस्य तदर्थस्याप्यतीन्द्रि. यत्वात् ॥४१॥
ननु विभिराप्तोपदेशादिभिर्वदशब्देन शक्तिग्रहः सम्भवति वेदस्थापौरुषेयत्वेन तदर्थेष्वाप्तोपदेशासम्भवात् । तथा वेदार्थस्थातौन्द्रियतया तत्र वृद्धव्यवहारस्य प्रसिद्धपदमामानाधिकरण्यस्य च ग्रहीतुमशक्यत्वादित्यर्थः ॥ ४१ ॥
तत्रातीन्द्रियार्थत्वमादौ निराकरोति । न यज्ञादेः खरूपतो धर्मत्वं वैशिध्यात् ॥४२॥
यदुक्तं तन्न। यतो देवतोद्देश्य कद्रव्यत्यागादिरूपस्य यज. दानादेः स्वरूपत एव धर्मत्वं वेदविहितत्व वैशिध्यात् प्रकफलकत्वात्। यज्ञादिकं चेच्छादिरूपत्वान्नातौन्द्रियम् । न तु यज्ञादिविषयकापूर्वस्य धर्मत्व येन वेदविहितस्यातीन्द्रियता स्यादित्यर्थः। ननु तथापि देवताद्यतीन्द्रियार्थघटितत्वमा स्तौति चेन्न । अतीन्द्रियेष्वपि पदार्थतावच्छेदकेन सामान्यरूपेण प्रतीतर्वक्ष्यमाणत्वादिति ॥ ४२ ॥
यञ्चोक्तमपौरुषेयत्व नातोपदेशाभाव इति तदपि निराकरोति।
निजशक्तियुत्पत्त्या व्यवच्छिद्यते ॥ ४३ ॥ अपौरुषेयत्वेऽपि वेदानां स्वाभाविकीयार्थेष शक्तिरस्ति मैवाप्त हद्धपरम्पराभिव्युत्पत्त्यास्य शब्द स्यायमर्थ इत्य वरुपया व्यवच्छिद्यते शिष्येभ्योऽर्थान्तराद्यावपदिश्यते न त्वाधुनिकशब्दवत् स्वयं सङ्केल्यतं येन पौरुषेयत्वापेक्षा स्यादित्यर्थ:
For Private And Personal Use Only