________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रांशे बलवत्वम् । तथा ।
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
मासनादिपरतया तत् शास्त्रं सङ्कोच्येत । यत् तु ।
नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् । अत्र वः संशयो मा भूज्ज्ञानं सांख्य परं मतम् ॥ इत्यादि वाक्यम् । तद्विवेकांश एव सांख्यज्ञानस्य दर्शनान्तरेभ्य उत्कर्ष प्रतिपादयति न त्वोश्वरप्रतिषेवांशेऽपि । तथा पराशराद्यखिल शिष्टसंवादादपि सेश्वरवादस्यैव पारमार्थि कत्वमवधार्य्यते । अपि च ।
I
अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोऽ'शः श्रुत्य कशरणैर्नृभिः ॥ जैमिनीये च वैयासे विरुद्धांशो न कश्चन ।
या वेदार्थविज्ञाने श्रुतिपारं गतौ हि तौ ॥ इति पराशरोपपुराणादिभ्योऽपि ब्रह्ममीमांसाया ईश्क
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यद्युक्तं तदुपास्यताम् ॥
इति मोक्षधर्मवाक्यादपि पराशराद्यखिल शिष्टव्यवहारेण ब्रह्ममीमांसान्यायवैशेषिकायुक्त ईश्वरसाधकन्याय एक ग्राह्मो
बलवत्त्वात् । तथा ।
यं न पश्यन्ति योगोन्द्राः सांख्या अपि महेश्वरम् । श्रनादिनिधनं ब्रह्म तमेव शरणं व्रज
इत्यादिकर्मादिवाको सांख्यानामौखराज्ञानस्यैव नारायणादिना प्रोक्तत्वाच्च । किञ्च ब्रह्ममीमांसाया ईश्वर एव मुख्यो विषय उपक्रमादिभिरवधृतः । तत्रांशे तस्य बाधे शास्त्रस्यैवाप्रामाण्यं स्याद् यत्परः शब्दः स शब्दार्थ इति न्यायात् । सांख्यशास्त्रस्य तु पुरुषार्थतत्साधन प्रकृतिपुरुष विवेकावेव मुख्यो विषय दूतौखरप्रतिषेधांशबाधेऽपि नाप्रामाख्यं यत्परः शब्दः
For Private And Personal Use Only