________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका।
म शब्दार्थ इति न्यायात् । अतः सावकाशतया सांख्यमेवेश्वरप्रतिषेधांश दुर्बलमिति । न च ब्रह्ममीमांसायामपोखर एव मुख्यो विषयो न तु नित्य खय्यमिति वक्तु शक्यते। स्मृत्यन. वकाशदोषप्रसङ्गरूपपूर्वपक्षस्यानुपपत्त्या नित्य श्वर्यविशिष्टत्वेनै व ब्रह्ममीमांसाविषयत्वावधारणात् । ब्रह्मशब्दस्य परब्रह्मण्ये व मुख्यतया तु अथातः परब्रह्मजिज्ञासेति न सूवितमिति। एतन सांख्यविरोधाद ब्रह्मयोगदर्शनयोः कार्येवरपरत्वपि न शङ्कनीयम्। प्रकृतिस्वातन्त्र पापत्त्या रचनानुपपत्तेश्च नानुमानमित्यादिब्रह्मसूत्र परम्परानुपपत्तेश्च । तथा स पूर्वेषामपि गुरुः कालेनानवच्छेदादिति योगसूत्रतदीयव्यासभाष्याभ्यां स्फटमोशनित्यतावगमाञ्चेति। तस्मादभ्युपगमवादप्रोढ़िवादा. दिनैव सांख्य स्य व्यावहारिकेश्वरप्रतिषेधपरतया ब्रह्ममौमांमायोगाभ्यां सह न विरोधः। अभ्य पगमवादश्च शास्त्रे दृष्टः । यथा विष्णु पुरायो ।
एते भिन्नदृशां दैत्य विकल्पाः कथिता मया। कलाभ्युपगमं तव संक्षेपः श्रूयतां मम ॥ इति। अस्तु वा पापिनां ज्ञानप्रतिबन्धार्थमास्तिकदर्शनेप्वयं शतः श्रुतिविरुद्धार्थ व्यवस्थापनम् । तेषु तेष्वंशेष्वप्रामाण्य च । श्रुतिस्मृत्यविरुद्धेषु तु मुख्यविषयेषु प्रामाण्यमस्त्येव । अत. एव पद्मपुराणे ब्रह्मयोगदर्शनातिरिक्तानां दर्शनानां निन्दाप्य. पपद्यते । यथा तन्त्र पार्वती प्रतोखरवाक्यम् ।
शृणु देवि ! प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां श्रवणामाचेण पातित्य ज्ञानिनामपि । प्रथमं हिस्सी वोक्त शैवं पाशुपतादिकम् । मच्छत्यायितैर्विप्रैः संप्रोक्तानि ततः परम् ॥ कणादेन तु नम्प्रोक्त मास्त्रं वैशेषिकं महत्। '
For Private And Personal Use Only