________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
न श्रवणमानात ततसिद्धिरनादिवासनाया बलवत्वात् ॥३॥
श्रवणमपि बहुजन्मकतपुण्येन भवति। तत्रापि श्रवणमावान वैराग्यसिद्धिः किन्तु साक्षात्कारात् । माक्षात्कारश्व झटिति न भवति। अनादिमिथ्यावासनाया बलवत्त्वात्। किन्तु योगनिष्ठया। योगे च प्रतिबन्धबाहुल्यमित्यतो बहुजन्मभिरेव वैराग्यं मोक्षश्च कदाचित् कस्यचिदेव सिध्यतीत्यर्थः ॥ ३॥ सृष्टिप्रवाहे हेत्वन्तरमाह।
बहुभृत्यवहा प्रत्येकम् ॥४॥ यथा एहस्थानां प्रत्ये कं बहवो भर्तव्या भवन्ति स्त्रीपु. लादिभेदेन। एवं सत्त्वादिगुणानामपि प्रत्ये कमसलापुरुषा विमोचनीया भवन्ति। अत: कियत्पुरुषमोक्षेऽपि पुरुषान्तरमोचनार्थ सृष्टिप्रवाहो घटते। पुरुषाणामानन्त्यादित्यर्थः । तथा च योगसूत्रम्। कतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति ॥ ४॥
ननु प्रकर्तरेव स्रष्टत्वं कथमुच्यते । एतस्मादात्मन आकाश: सम्भत इति श्रुत्या पुरुषस्यापि स्रष्ट्रव सिद्धेरिति तत्राह।
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः ॥५॥
प्रकतौ स्रष्टत्वस्य वस्तुत्वे च सिद्धे पुरुषस्य स्रष्टत्वाध्यास एव श्रुतिषु सिध्यति । उपासनायामेव श्रुतेस्तात्ययात् । अजामेकामित्यादिश्रुत्यन्तरेण प्रकृतेः स्रष्टुत्वसिद्धेः पुंसां कूटस्थ. चिन्मावताबोधक श्रुत्यन्तरविरोधाच त्यर्थः। अयं चाध्यास उपचाररूपो लोके सिद्ध एवास्ति । यथा स्वशक्तिषु योधेष वत्त मानी जयपराजयौ राजन्युमचा ते तथा खशक्ती प्रकृती
For Private And Personal Use Only