________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
शरीरस्यैकमात्रभूतोपादानकत्वं पूर्वोक्तमनेनेव प्रसङ्गेन
विशिष्याह ।
सर्वेषु पृथिव्युपादानमसाधारण्यात् तापदेश: पूर्ववत् ॥ ११२ ॥
सर्वेषु शरीरेषु पृथिव्येवोपादानम् । असाधारण्यात् । व्याधिक्यादिभिरुत्कर्षात् । अत्रापि शरौरे पञ्चचतुरादिभौतिकत्वव्यपदेशः पूर्ववत् । इन्द्रियाणां भौतिकत्ववदुपष्टम्भकत्वमात्रेणेत्यर्थः ॥ ११२ ॥
ननु प्राणस्य शरीरे प्राधान्यात् प्राण एव देहारम्भकोऽस्तु
२१२
तत्राह ।
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः ॥ ११३ ॥
प्राणो न देहारम्भकः । इन्द्रियं विना प्राणानवस्थानेनान्वयव्यतिरेकाभ्यामिन्द्रियाणां शक्तिविशेषादेव प्राणसिद्धेः प्राणीस्पत्तेरित्यर्थः । श्रयं भावः । करणवृत्तिरूपप्राणः करणवियोगे न तिष्ठति । अतो मृतदेहे करणाभावेन प्राणाभावान्न प्राणा देहारम्भक इति ॥ ११३ ॥
नन्वेवं प्राणस्य देहाकारणत्वं प्राणं विनापि देह उत्पद्येत
तवाच ।
भोक्तुरधिष्ठानाह्नोगायतन निर्माणमन्यथा पूर्ति - भावप्रसङ्गात् ॥ ११४ ॥
भोक्तुः प्राणिनोऽधिष्ठानाद्यापारादेव भोगायतनस्य शरीरस्य निर्माणं भवति । अन्यथा प्राणव्यापाराभावे शक्रशोणितयोः पूतिभावप्रसङ्गात् । मृतदेहवदित्यर्थः । तथा च रस
For Private And Personal Use Only