SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० सांख्यदर्शनम् । सौक्ष्मप्रावधानादभिभवात् समानाभिहाराश्च ॥ इति । समानाभिहारः सजातीयसंवलनम् । यथा माहिषे गव्यमिश्रणान्माहिषत्वाग्रहणमिति ॥ १०८॥ नन्वतिदूरत्वादिषु मध्ये प्रकृत्याद्युपलम्भे किं प्रतिबन्धकमिति तत्राह । सौक्ष्मप्रात् तदनुपलब्धिः ॥ १०६ ॥ तयोः पूर्वोक्तयोः प्रकृतिपुरुषयोरनुपलब्धिस्तु सौक्ष्मादित्यर्थः । सूक्ष्मत्वं च नाणुत्वम् । विश्वव्यापनात् । नापि दुरूचत्वादिकम् । दुर्वचत्वात् । किन्तु प्रत्यक्षप्रमाप्रतिबन्धिका जातिः | योगजधर्मस्य चोत्तेजकतया प्रकृतिपुरुषादीनां प्रत्यक्षप्रमा भवति । जातिसाङ्गय्र्यं च न दोषावहम् । अथवा निरवयवद्रव्यत्वमेवात्र सूक्ष्मत्वं योगजधर्मथोत्तजक एवेति www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०८ ॥ नन्वभावादेवानुपलब्धिसम्भवे किमर्थं सौक्ष्मंत्र कल्पते । अन्यथा च शशशृङ्गादेरपि सौक्ष्मादनुपलब्धिः किं न स्यादिति तत्राह । कार्य्यदर्शनात् तदुपलब्धेः ॥ ११० ॥ कार्यान्यथानुपपत्त्या प्रक्कत्यादिसिद्धौ सत्यां तेषां सूक्ष्मत्व' कल्पते । अनुमानात् पूर्वं च सूक्ष्मत्वादिसंशयेनाभावानिर्णयादनुमानमुपपद्यत इत्यर्थः ॥ ११० ॥ अत्र शङ्कते । वादिविप्रतिपत्तेस्तदसिद्धिरिति चेत् ॥ १११ ॥ ननु कार्य्यं चेदुत्पत्त ेः प्राक् सिद्धं स्यात् तदा तदाधारतया नित्या प्रकृतिः सेव्यति काय साहित्येनैव कारणानु For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy