________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
पत्तिहेतुतयोलात्वात्। तस्याच तन्मते मियाजानत्वाभावेन तत्त्वज्ञाननिवर्त्य त्वासम्भवात् । अतः श्रुत्युक्तमोक्षानुपपत्त्यात्मनोऽकर्तवमस्माभिरिष्यते। अकर्तृत्वाचादृष्टसुखाद्यभावः । ततश्च मनसः कत्यादिहेतुत्वे कल्पनीये लाघवादन्तदृश्यगुणत्वावच्छेदेनैतत् कल्पाते। अत पात्मा निर्गुण इति। यथोतस्य च परमसूक्षमस्यात्मनः स्वरूपं वाशिष्ठे करामलकवत् प्रोक्तं विविध प्रतिपादितम् । यथा ।
असम्भवति सर्वत्र दिगभूम्याकाशरूपिणि । प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ विजगत् त्वमहं चेति दृश्ये सत्तामुपागते । द्रष्टुः स्यात् केवलोभावस्तादृशो विमलात्मनः ॥ इति ॥ १४६ ॥
नन्वहं जानामौति धर्मधर्मिभावानुभवात् पुरुषस्य चिद्धमकत्वं सिध्यति गौरवस्य प्रामाणिकत्वेनादोषत्वादिति तबाह।
श्रुत्या सिद्धस्य नापलापस्तव्यत्यक्षबाधात्
॥ १४७॥
भवेदेवं यदि केवलतणास्माभिनिर्गुणत्वाच्चिद्धमत्वादिक प्रसाध्यते किन्तु अत्यापि। अत: श्रुत्या सिद्धस्य निर्गुणत्वादे पलापः सम्भवति तत्प्रत्यक्षस्य गुणादिप्रत्यक्षस्य श्रुत्य व बाधात् । अहं गौर इत्यादिप्रत्यक्षवदित्यर्थः । अन्यथा हि गौरोऽहमिति प्रत्यक्षबलेन देहातिरिक्तात्मसाधिका अपि युक्तयो बाधिता: स्यु रिति जितं नास्तिकः। निर्गुणत्वे च श्रुतयः साक्षी चेताः केवलो निगुणश्चेत्याद्याः। चिन्मावत्वे तु श्रुतयोऽकर्ता चैतन्य चिन्माव सञ्चिदेकरसो वयमात्मत्याद्या इति। सर्वत्रत्वादिश्रुतयस्तु राहोः शिर इतिवल्लौकि
For Private And Personal Use Only