SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। पत्तिहेतुतयोलात्वात्। तस्याच तन्मते मियाजानत्वाभावेन तत्त्वज्ञाननिवर्त्य त्वासम्भवात् । अतः श्रुत्युक्तमोक्षानुपपत्त्यात्मनोऽकर्तवमस्माभिरिष्यते। अकर्तृत्वाचादृष्टसुखाद्यभावः । ततश्च मनसः कत्यादिहेतुत्वे कल्पनीये लाघवादन्तदृश्यगुणत्वावच्छेदेनैतत् कल्पाते। अत पात्मा निर्गुण इति। यथोतस्य च परमसूक्षमस्यात्मनः स्वरूपं वाशिष्ठे करामलकवत् प्रोक्तं विविध प्रतिपादितम् । यथा । असम्भवति सर्वत्र दिगभूम्याकाशरूपिणि । प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ विजगत् त्वमहं चेति दृश्ये सत्तामुपागते । द्रष्टुः स्यात् केवलोभावस्तादृशो विमलात्मनः ॥ इति ॥ १४६ ॥ नन्वहं जानामौति धर्मधर्मिभावानुभवात् पुरुषस्य चिद्धमकत्वं सिध्यति गौरवस्य प्रामाणिकत्वेनादोषत्वादिति तबाह। श्रुत्या सिद्धस्य नापलापस्तव्यत्यक्षबाधात् ॥ १४७॥ भवेदेवं यदि केवलतणास्माभिनिर्गुणत्वाच्चिद्धमत्वादिक प्रसाध्यते किन्तु अत्यापि। अत: श्रुत्या सिद्धस्य निर्गुणत्वादे पलापः सम्भवति तत्प्रत्यक्षस्य गुणादिप्रत्यक्षस्य श्रुत्य व बाधात् । अहं गौर इत्यादिप्रत्यक्षवदित्यर्थः । अन्यथा हि गौरोऽहमिति प्रत्यक्षबलेन देहातिरिक्तात्मसाधिका अपि युक्तयो बाधिता: स्यु रिति जितं नास्तिकः। निर्गुणत्वे च श्रुतयः साक्षी चेताः केवलो निगुणश्चेत्याद्याः। चिन्मावत्वे तु श्रुतयोऽकर्ता चैतन्य चिन्माव सञ्चिदेकरसो वयमात्मत्याद्या इति। सर्वत्रत्वादिश्रुतयस्तु राहोः शिर इतिवल्लौकि For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy