SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। कविकल्पानुवादमात्राः । विधिनिषेधश्रुतिमध्ये निषेधश्रुतेरेव बलवत्वात् । अथात आदेशो नेति नेति न घेतम्मादिति नेत्यन्यत् परमस्तौति श्रुतेः । किञ्चाज्ञानामहं जानामौति प्रत्यये प्रमात्वकल्पनायामेव गौरवम् । अनाद्यविद्यादोषस्यानुवर्त - मानतया भ्रमत्वस्यैवौत्सर्गिकत्वात्। अतो भ्रमशतान्तःपाति. त्वेनाग्रामाण्यशङ्कास्कन्दितत्वाञ्चैतप्रत्यक्षबाधने लाघवतर्काधनुग्रहौतमनुमानमपि समर्थमिति। नन्वात्मनो नित्यज्ञानस्वरूपत्वे कीदृशं लाघवमिति चेत्। उच्यते । नैयायिकादिभिरन्तःकरणं व्यवसायानुव्यवसायौ तदाश्रय लि चत्वारः पदार्था: कल्पान्ते। अस्माभिस्त्वन्तःकरगां व्यवसायस्थानीया च तत्तिरनन्तानुव्यवसायस्थानीयश्च नित्य कन्ज्ञानरूप प्रा. मोति त्रयः पदार्थाः कल्पान्त इति ॥ १४७ ॥ ननु यदि प्रकाशरूप एवात्मा तदा सुषस्याद्यवस्थाभेदो नोपपद्यते सदा प्रकाशानपायादिति तबाह । सुषुप्तपाद्यसाक्षित्वम् ॥ १४८॥ सुषुत्याद्यस्यावस्थात्रयस्य बुद्धिनिष्ठस्य साक्षित्वमेव पुसौत्यर्थः। तदुक्तम्। जाग्रत् स्वपः सुषप्तं च गुण तो बुडित्तयः । तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः ॥ इति। तासां बुद्धिकृत्तीनां माक्षित्वेन तहिलक्षणो जानदाद्यवस्थारहितो निर्णीत इत्यर्थः। तत्र जाग्रन्नामावस्थेन्द्रि यहारा बुद्धेविषयाकार: परिणामः । स्वप्नावस्था च संस्कार• मात्र जन्यस्तादृशः परिणामः । सुषुस्यवस्था च द्विविधाईसमग्रलयभेदेन । तत्राईलये विषयाकारा वृत्तिनं भवति । किन्तु खगत सुखदुःखमोहाकारैव बदित्तिर्भवति। अन्यथोस्थित स्य For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy