SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। मुखमहमखासमित्यादिरूपसुषुप्तिकालौनसुखादिस्मरणानुपपत्तेः। तदुक्त व्यास सूवेण मुग्धेऽई सम्पत्ति: परिशेषादिति । समप्रलये तु बुद्धेत्तिसामान्याभायो मरणादाविव भवति। अन्यथा समाधिसुप्तिमोक्षेषु ब्रह्मरूपतेत्यागामिसूत्रानुपपतेरिति । सा च समग्रसुषुप्तिहत्त्यभावरूपेति पुरुषस्तत्माक्षी न भवति पुरुषस्य वृत्तिमात्रसाक्षित्वात्। अन्यथा संस्कारा. दैरपि बुद्धिधर्मस्य साचिभास्यतापत्त:। सुषुयादिसाक्षित्वं तु तादृशबुद्धिवृत्तीनां स्वप्रतिविम्बितानां प्रकाशनमिति वस्यामः। अतो ज्ञानार्थं पुरुषस्य न परिणामापेक्षेति । स्यादेतत् । सुषुप्ते यदि सुखदुःखादिगोचरा बुद्धिवृत्तिरिष्यते तहि जाग्रदादावष्यखिलरत्तीनां हत्तिग्राह्यत्वस्वीकार एव युक्त इति व्यर्था तत्साक्षिपुरुष कल्पना खगोचरवृत्तिले नैव खयवहारहे तुताया: सामान्यतः सुवचत्वादिति । मैवम्। नियमेन खगोचरवृत्तिकल्पने नवस्थापत्तिौरवं च स्यात्। किच्चाहं सुखीत्यादित्तिष सुखादीनां विशेषणतया निर्विकल्पक तज्ज्ञानमादावपेक्ष्यते। तत्र चानन्तनिर्विकल्पकतृत्त्यपेक्षया लाघवेन नित्यमे कमवात्मस्वरूपं जानं कल्पते। अहं सुखोत्यादिविशिष्टज्ञाना) बुद्धिवृत्त रेव तादृशाकारत्व पुरुषे वृत्तिसारूप्यमानखीकारण वृत्त्याकारातिरिक्ताकारानभ्युपगमात् खतन्त्राकारण परिणामापत्तेरिति। अथैवं पुरुषस्य सुषुप्त्यादिसाक्षिमात्रत्वेन पुरुषैक्यस्याप्य पपत्तौ स किमेकोऽनेको वेति संशयः। तत्रायं पूर्वपक्षः । लाघवतर्कसहकारेण बलवतीभ्योऽभेदश्रुतिभ्य एक एवात्मा सिध्यति जाग्रदाद्यवस्थारूपाणां वैधाणां बुद्धिधर्मत्वात् । यद्यप्ये कस्यात्मन: सर्वबुद्धिसाक्षित्व तथापि यत्या बुडेर्या वृत्तिः सैव बुद्धिस्तवत्तिविशिष्टतया साक्षियं राति घटं जानामौत्यादिरूपैः। प्रत For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy