SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ सांख्यदर्शनम्। अदृष्ठोद तिवत् समानत्वम् ॥६५॥ यथा सर्गादिषु प्रक्रतिक्षोभककर्माभिव्यक्तिः कालविशेष. मात्राद्भवति तदुद्दोधककर्मान्तरस्य कल्पनेऽनवस्थाप्रमङ्गात् तथैवाहङ्कारः कालमात्रनिमित्तादेव जायते न तु तस्यापि कर्वन्तरमस्तीति समानत्वमावयोरित्यर्थः ॥ ६५ ॥ महतोऽन्यत् ॥ ६६ ॥ अहङ्कारकार्यात् मृध्यादेर्यदन्यत् पालनादिकं तन्महत्त. स्वाद्भवति। विशुद्धसत्त्वतयाभिमानरागाद्यभावेन परानुग्रहमात्र प्रयोजनकवादित्यर्थः । अनेन च सूत्रेण महत्तत्त्वीपाधिकं विष्णोः पालकत्वमुपपादितम् । महत्तत्त्वोपाधिकत्वात् तु विष्णुमहान् परमेश्वरो ब्रह्मेति च गौयते तदुक्तम् । यदाहुर्वासुदेवाय चित्तं तन्महदात्मकम् ।। इति। अत्र शास्त्रे कारणब्रह्म तु पुरुषसामान्य निर्गुणमेवेष्यते। ईखरानभ्युपगमात् । तत्र च कारणशब्दः स्वशक्तिप्रकृत्यु पाधिको वा निमित्तकारणतापरो वा पुरुषार्थस्य प्रकृतिप्रवर्तकत्वादिति मन्तव्यम् ॥ ६६ ॥ अविवेकनिमित्तकः प्रकतिपुरुषयो ग्यभोक्तभाव इति प्रागुतम् । तत्राविवेक एव किनिमित्तक इत्याकाङ्क्षायामवि. वेकधाराकल्पनेऽनवस्थापत्तिरित्याशङ्गायाः प्रामाणिकत्व न परिहारः सर्ववादिसाधारण इत्याह । कर्मनिमित्तः प्रकृतेः खखामिभावोऽप्यना. दिौंजागुरवत् ॥ ६७॥ येषां सायकदेशिनां प्रकृतेः पुरुषस्य च स्वखामिभावो भोग्यभोक्तभावः कर्मनिमित्तकस्तन्मतेऽपि स प्रवाहरूपेणाना For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy