SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। २०१ नाणिमादियोगोऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् ॥ ८॥ ___ अणिमाद्यैश्वर्य सम्बन्धोऽपि न मुक्तिः। ऐश्वर्यान्तरसम्ब. ग्ववदेव तस्याप्युच्छेदनियमादित्यर्थः ॥ २ ॥ नेन्द्रादिपदयोगोऽपि तहत् ॥ ८३ ॥ इन्द्राद्यैश्वर्य लाभोऽपि न मुक्तिरितरैवयंवत् चयिष्णु त्वादित्यर्थः ॥ ८३॥ इन्द्रियाणामाहारिकत्व यदुक्तं तत्र परविप्रतिपत्ति निराकरोति । ___ न भूताप्रतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः ॥८४॥ सुगमा योजना। पूर्व चैतद्याख्यातम् ॥८४ ॥ शत्यादिकमपि तत्त्वमस्तोत्यायेन परेषां पदार्थप्रति. नियमं तन्मात्रज्ञानान्मुक्तिं च निराकरोति । न षटपदार्थनियमस्तबोधान्मुक्तिः ॥८५॥ द्रव्यगुणकर्मसामान्यविशेषसमवाया एव पदार्था इति यदेशषिकाणां नियमो यश्च तज्ज्ञानान्मोक्ष इत्यभ्युपगमः । सोऽप्रामाणिकः। शक्त्याद्यतिरेकात्। पृथिव्यादिनवद्रव्येभ्यः प्रखतेरतिरकाञ्चेत्यर्थः। गन्धादिमत्त्वेनैव हि पृथिव्यादिव्यवहारो गन्धादिश्च साम्यावस्थायां भास्ति । अत: पृथिवौत्वादिजातिरपि घटत्वादिवत् कार्य मावत्तिरिति। तदुक्तम् । नाहो न रात्रिन नभो न भूमि. सौत् तमो ज्योतिरभूब चान्यत् । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy