________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
२०१
नाणिमादियोगोऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् ॥ ८॥ ___ अणिमाद्यैश्वर्य सम्बन्धोऽपि न मुक्तिः। ऐश्वर्यान्तरसम्ब. ग्ववदेव तस्याप्युच्छेदनियमादित्यर्थः ॥ २ ॥
नेन्द्रादिपदयोगोऽपि तहत् ॥ ८३ ॥ इन्द्राद्यैश्वर्य लाभोऽपि न मुक्तिरितरैवयंवत् चयिष्णु त्वादित्यर्थः ॥ ८३॥
इन्द्रियाणामाहारिकत्व यदुक्तं तत्र परविप्रतिपत्ति निराकरोति । ___ न भूताप्रतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः ॥८४॥
सुगमा योजना। पूर्व चैतद्याख्यातम् ॥८४ ॥
शत्यादिकमपि तत्त्वमस्तोत्यायेन परेषां पदार्थप्रति. नियमं तन्मात्रज्ञानान्मुक्तिं च निराकरोति ।
न षटपदार्थनियमस्तबोधान्मुक्तिः ॥८५॥ द्रव्यगुणकर्मसामान्यविशेषसमवाया एव पदार्था इति यदेशषिकाणां नियमो यश्च तज्ज्ञानान्मोक्ष इत्यभ्युपगमः । सोऽप्रामाणिकः। शक्त्याद्यतिरेकात्। पृथिव्यादिनवद्रव्येभ्यः प्रखतेरतिरकाञ्चेत्यर्थः। गन्धादिमत्त्वेनैव हि पृथिव्यादिव्यवहारो गन्धादिश्च साम्यावस्थायां भास्ति । अत: पृथिवौत्वादिजातिरपि घटत्वादिवत् कार्य मावत्तिरिति। तदुक्तम् ।
नाहो न रात्रिन नभो न भूमि. सौत् तमो ज्योतिरभूब चान्यत् ।
For Private And Personal Use Only