________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
८१
नोपपद्येत । अतोऽसंख्यत्वे गुग्णानां त्रित्वसंख्योपपादनाय विवेकाद्यर्थं च तेषां साधय॑ वैधम्ये प्रतिपादयति ।
लघ्वादिधर्मः साधर्म्य वैधम्यं च गुणानाम् ॥१२८॥
अयमर्थः । लपादौति भावप्रधानो निर्देशः। लघुत्वा. दिधर्मेण सर्वासां सत्त्व व्यक्तीनां साधर्म्य वैधयं च रजस्तमोभ्याम् । तथा च पृथिवीव्यक्तीनां पृथिवौत्व नेव सत्त्वव्यनौनामेकजातीयतयैकता सजातीयोपष्टम्भादिना वृद्धिहासादिकं च युक्तमित्याशयः । एवं चञ्चलत्वादिधर्मेण सर्वासां रजोव्यक्तीनां साधय सत्त्व तमोभ्यां च वैधय म्। शेषं पूर्व वत्। एवं गुरुत्वादिधर्मेण सर्वासां तमोव्यक्तौनां माधये सत्त्वरजोभ्यां वैधम्य म्। शषं पूर्ववदिति। वैधयं स्य प्रागेवोततयात्र पुनर्वधर्म्य कथनं सम्यातायातम्। अत्र वैधयं चेति पाठः प्रामादिक एवेति। अत्र सूत्रे सत्त्वादौनां कारणद. व्याणां प्रत्ये कमनकव्यक्तिकत्व सिद्धम्। अन्यथा लघुत्वादीनां साधम्य त्वानुपपत्तेः समानानां धर्मस्य व साधम्य त्वात् । न च कार्यसत्त्वादीनामन कतया लघुत्वादिकं साधय स्यादिति वाय त्रिगुणात्मकत्वेन घटादौनामपि कार्यसत्त्वादिरूपतया लघुत्वादीनां सत्त्वादिसाधम्य त्वानुपपत्तेः। तस्मात् कारणगुणानामवान साधर्म्यादिकमुच्यत इति । सत्त्वादीनां लघत्वादिकं चोतं कारिकया।
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरण कर्मव तमः प्रदौपवञ्चार्थतो हत्तिः ॥ इति। अर्थतः पुरुषार्थनिमित्तात्। नन्वेवं मूलकारणस्य
For Private And Personal Use Only