________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
परिच्छिन्नासङ्ख्यव्यक्तिकत्वे वैशेषिकमतादत्र को विशेष इति चंत्। कारणद्रव्यस्य शब्दस्पर्शादिराहित्यमेव ।
शब्दस्पर्शविहीनं तु रूपादिभिरसंयुतम् । त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥
इति विष्णुपुराणादिभ्यः । एतञ्च पाताले स्माभिः प्रपञ्चितम् ॥ १२८॥
ननु महदादौनां स्वरूपतः सिद्धावपि तेषां प्रत्यक्षेणोत्यत्वदर्शनात् कार्यवे नास्ति प्रमाणं येन तेषां हेतमत्त्वं साध. म्यं स्यात् तबाह।
उभयान्यत्वात् कार्य त्वं महदार्घटादिवत् ॥ १२६ ॥
महदादिपञ्चभूतान्तं विवादास्पदं तावन्न पुरुषो भोग्यत्वात्। नापि प्रकतिर्मोक्षान्यथानुपपत्त्या विनाशित्वात् । अत: प्रकृतिपुरुषभिन्नं तद्भिवत्वाञ्च कायं घटादिवदित्यर्थः । १२८ ॥ __ ननु विकारशक्ति दाहादिनैव मोक्षाद्य पपत्तेविनाशित्वमपि तेषामसिद्धमित्याशङ्कायां कार्य व हेवन्तराण्याह ।
परिमाणात् ॥ १३० ॥ परिच्छिन्नत्वाई शिकाभावप्रतियोगितावच्छेदकजातिमवादित्यर्थः । तेन गुणव्यक्तीनां कियतीनां परिच्छिनत्वेऽपि न तत्र व्यभिचारः ॥ १३० ॥
किञ्च।
समन्वयात् ॥ १३१॥ उपवासादिना दोणं हि बुधादितत्त्वमवादिभिः सम
For Private And Personal Use Only