________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः । स्वस्थ पितापुत्रयोरिवात्मनोऽपि मरणोत्यत्त्योदृ त्वादनुमितत्वावैराग्य ग विवेको भवतीत्यर्थः । तदुक्तम् ।
आत्मनः पिटपुत्राभ्यामनुमेयौ भवाप्ययो । इति ॥ ४ ॥ इतः परमुत्पन्नज्ञानस्य विरक्तस्य च जाननिष्पत्त्यङ्गान्याख्यायिकोक्तदृष्टान्तैर्दर्शयति ।
श्येनवत् सुखदुःखौ ल्यागवियोगाम्याम् ॥५॥
परिग्रहो न कर्तव्यो यतो द्रव्याणां त्यागेन लोकः सुखी वियोगेन च दुःखी भवति श्ये नवदित्यर्थः । श्ये नो हि सामिषः केनाप्यपहत्यामिषाद्वियोज्य दुःखी क्रियते स्वयं चेत् जति तदा दुःखादिमुच्यते । तदुक्तम् ।
सामिषं कुररं जन बलिनोऽन्ये निरामिषाः । तदामिषं परित्यज्य स सुख समविन्दत ॥ इति। तथा मनुनाप्य तम् । नदीकूलं यथा वृक्षो वृक्षं वा शकुनियथा । तथा त्यजत्रिमं देह कच्छ्राद्ग्राहादिमुच्यते । इति ॥ ५ ॥
अहिनिव यिनीवत् ॥ ६॥ . यथाहिजोणा त्वचं परित्यजत्यनायासेन हेयबुद्या तथैव मुमुक्षुः प्रकृति बहुकालोपभुक्तां जीणी हेयबुद्धा त्यजेदित्यर्थः। तदुक्तम् । जीणां त्वचमिवोरग इति ॥ ६ ॥ त्यक्तं च प्रकत्वादिकं पुनर्न स्वीकुर्यादित्यत्राह ।
छिन्नहस्तवहा ॥७॥ यथा छिन्नं हस्तं पुनः कोऽपि नादत्त तथैवैतत् त्यह मुन भिमन्य तेत्यर्थः । वाशब्दोऽप्यर्थे ॥ ७ ॥
For Private And Personal Use Only