________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
होनश्च करणैर्देही न देहं पुनरर्हति । तस्मात् तर्षात्मकाद्रागाहोजानायन्ति जन्तवः ।
इति। रागस्त्वविवेककार्य्य इति योगसूत्राभ्यामप्य तत् प्रत्य तव्यं समानतन्त्र न्यायात् । तच सूत्रहयं क्लशमूलः को शचाकर्माशयः। सति मूले तद्दिपाको जात्यायु गा इति सोशवाविद्यादिपञ्चकमिति। अविवेकस्य बन्धजनने हारजातं च पिण्डोवत्य श्वरगौतायामुक्तम् ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःख तथेतरत्। रागहेषादयो दोषाः सर्वे धान्तिनिबन्धनाः ॥ कार्यो यस्य भवेद्दोषः पुण्यापुण्यमिति श्रुतिः । तहोषादेव सर्वेषां सर्वदेहसमुद्भवः ॥
इति। एतदेव न्याये सूवितम्। दुःखजन्मपत्तिदोषमिथ्याझानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति तदेवं संयोगाख्यजन्महारा बन्धाख्यहेयस्य मूलकारणमविवेक इति हेयहेतुः प्रतिपादितः ॥ ५५ ॥
इतः परं क्रमप्राप्तं हानोपायव्यूहमतिविस्तरेणाशास्त्रसमाप्तिः प्रतिपादयति । अन्तरान्तरा चोक्तव्यूहानपि विस्ता. रयिथति।
नियतकारणात् तच्छित्तिर्ध्वान्तवत् ॥५६॥
शक्तिरजतादिस्थले लोकसिई यत्रियतकारणं विवेकसाक्षात्कारस्तस्मात् तस्याविवेकस्योच्छित्तिर्भवति ध्वान्तवत् । यथा ध्वान्तमालोकादेव नियतकारणावश्यति नोपायान्तरेण तथैवाविवेकोऽपि विवेकादेव नश्यति न तु कर्मादिभ्यः साक्षादित्यर्थः । तदेतदुक्त योगसूत्रेण विवेकख्यातिरविधवा हानी
For Private And Personal Use Only