________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। पाय इति कर्मादौनि तु ज्ञानस्यैव साधनानि योगाङ्गानुष्ठानादशक्षिये ज्ञानदौप्तिराविवेकख्यातेरिति योगसूत्रण सत्त्वशद्विहारा ज्ञान एवं योगानान्तर्गतसर्वकर्मणां साधनत्वाव. धारणादिति। प्राचौनास्तु वेदान्तिनो मोक्षेऽपि कर्मणो जानाङ्गत्वमाहुः। विद्यां चाविद्यां च यस्तह दोभयं महाविययामृत्य तो| विद्ययामृतमश्रुत इति श्रुतौ सहकारित्वेन चेति वेदान्तसूत्रे चाङ्गाङ्गिभावेन जानकर्मणोः सहकारित्वावधारणात्।
ज्ञानिनाज्ञानिना वापि यावद्दे हस्य धारणम् । ताववर्णाश्रमप्रोक्तं कर्त्तव्य कर्ममुक्तये॥
इत्यादिस्मृतेश्च । उपमर्द चति वेदान्तसूत्रेण तु कर्मत्यागो योगारूढस्य न्यायप्राप्तोऽनद्यत एव भानस्य मुख्यतो मोक्षहेतुत्व व्यवस्थापयितुम् । यदि हि विक्षेपकत्वात् कर्म जानाभ्यासस्य विरोधि भवेत् तदा गुणलोपे न गुणिन इति न्यायेन प्रधानरक्षार्थमङ्गभूतं कर्मैव त्याज्यं जडभरतादिवदित्याशयादिति । तेषां मतेऽपि विवेक हारतां विना विवेकनाश. कत्व कर्मणो नैव सिध्यतीति न तहिरोधः। अत्र सूत्रे ध्वान्तस्यालोकनाश्यत्ववचनात् तमोऽपि द्रव्यमेव। न त्वालोकाभावः । असति बाधके नीलं तम इत्यादिप्रत्ययानां नमः वानौचित्यात् । न च कप्त नैवोपपत्तावतिरिकल्पनागौरव. मेव बाधकमिति वाच्यम् । एवं च सति विज्ञानमात्रेणैव स्वप्न वत् सर्वव्यवहारोपपत्तावतिरित कल्पनागोरवेण बाह्यार्थप्रती. तेरपि बाधापत्त: । तस्मादत्र प्रामाणिकवादगौरवं न दोषायेति । ननु विवेकज्ञानं विनाप्यविवेकाख्यज्ञानव्यक्तीनां स्वस्वबतौयक्षणेऽवश्यं विनाशाजमानस्य तन्नाशकत्वं किमर्थमिथत इति चेत् । प्रविवेकशब्देन तहासनाया एव पूर्वसूत्र व्याख्या
For Private And Personal Use Only