SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतीयोऽध्यायः । इतरस्थाविवेकिन एव खोयकर्मफलभोगावश्यम्भावादित्यर्थः ॥ ५ ॥ देहसत्त्वेऽपि संमृतिकाले भोगो नास्तीत्याह । सम्प्रति परिमुक्तो हाभ्याम् ॥६॥ सम्प्रति संमृतिकाले पुरुषो दाभ्यां शीतोष्णसुखदुःखादि. इन्दः परिमुलो भवतीत्यर्थः। तदेतत् कारिकयोलम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् । इति। भावा धर्माधर्मवासनादयः ॥ ६ ॥ अतः परं शरीरदयं विशिय वक्नु मुपक्रमते । मातापिट स्थूलं प्रायश इतरन्न तथा ॥७॥ स्थूलं मातापिटज प्रायशो बाहुल्येनायोनिजस्यापि स्थलशरीरस्य स्मरणादितरच सूक्ष्म शरीरं न तथा न मातापिबजं सर्गाद्युत्पनत्वादित्यर्थः । तदुक्त कारिकया। पूर्वोत्यनमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासित लिङ्गम् । इति। नियतं नित्य हिपराधस्थायि गौणनित्य प्रतिशगैरं लिङ्गोत्पत्तिकल्पने गौरवात्। प्रलये तु तवाशः श्रुतिस्मृतिप्रामाण्यादिश्यते। गतिकाले भोगाभाववचनमुर्गाभिप्रायेण। कदाचित् तु वायवीयशरीरप्रवेशतो गमनकालेऽपि भोगो भवति। पतोऽयममार्गे दु:खभोगवाक्यान्य पपदन्त ॥ ७॥ . स्थूलसूक्ष्म शरीरयोर्मध्ये किमुपाधिकः पुरुषस्य इन्दयोमस्तदवधारयति। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy